View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Srinivasa Vidya Mantra

śuklapakṣē

hira#ṇyavarṇā@ṃ hari#ṇīṃ su@varṇa#raja@tasra#jām ।
cha@ndrāṃ hi@raṇma#yīṃ la@kṣmīṃ jāta#vēdō ma@ āva#ha ॥ śrī.1 ॥
sa@hasra#śīrṣā@ puru#ṣaḥ । sa@ha@srā@kṣaḥ sa@hasra#pāt ।
sa bhūmi#ṃ vi@śvatō# vṛ@tvā । atya#tiṣṭhaddaśāṅgu@lam ॥ pu.1 ॥

tāṃ ma@ āva#ha@ jāta#vēdō la@kṣmīmana#pagā@minī$m ।
yasyā@ṃ hira#ṇyaṃ vi@ndēya@ṃ gāmaśva@ṃ puru#ṣāna@ham ॥ śrī.2 ॥
puru#ṣa ē@vēdagṃ sarvam$ । yadbhū@taṃ yachcha@ bhavyam$ ।
u@tāmṛ#ta@tvasyēśā#naḥ । ya@dannē#nāti@rōha#ti ॥ pu.2 ॥

a@śva@pū@rvāṃ ra#thama@dhyāṃ ha@stinā#dapra@bōdhi#nīm ।
śriya#ṃ dē@vīmupa#hvayē@ śrīrmā#dē@vīrju#ṣatām ॥ śrī.3 ॥
ē@tāvā#nasya mahi@mā । atō@ jyāyāg#ścha@ pūru#ṣaḥ ।
pādō$'sya@ viśvā# bhū@tāni# । tri@pāda#syā@mṛta#ṃ di@vi ॥ pu.3 ॥

kā@ṃ sō$smi@tāṃ hira#ṇyaprā@kārā#mā@rdrāṃ jvala#ntīṃ tṛ@ptāṃ ta@rpaya#ntīm ।
pa@dmē@ sthi@tāṃ pa@dmava#rṇā@ṃ tāmi@hōpa#hvayē@ śriyam ॥ śrī.4 ॥
tri@pādū@rdhva udai@tpuru#ṣaḥ । pādō$'syē@hā''bha#vā@tpuna#ḥ ।
tatō@ viṣva@ṅvya#krāmat । sā@śa@nā@na@śa@nē a@bhi ॥ pu.4 ॥

cha@ndrāṃ pra#bhā@sāṃ ya@śasā@ jvala#ntī@ṃ śriya#ṃ lō@kē dē@vaju#ṣṭāmudā@rām ।
tāṃ pa@dminī#mī@ṃ śara#ṇama@haṃ prapa#dyē'la@kṣmīrmē# naśyatā@ṃ tvāṃ vṛ#ṇē ॥ śrī.5 ॥
tasmā$dvi@rāḍa#jāyata । vi@rājō@ adhi@ pūru#ṣaḥ ।
sa jā@tō atya#richyata । pa@śchādbhūmi@mathō# pu@raḥ ॥ pu.5 ॥

ā@di@tyava#rṇē@ tapa@sō'dhi#jā@tō vana@spati@stava# vṛ@kṣō'tha bi@lvaḥ ।
tasya@ phalā#ni@ tapa@sā nu#dantu mā@yānta#rā@yāścha# bā@hyā a#la@kṣmīḥ ॥ śrī.6 ॥
yatpuru#ṣēṇa ha@viṣā$ । dē@vā ya@jñamata#nvata ।
va@sa@ntō a#syāsī@dājyam$ । grī@ṣma i@dhmaśśa@raddha@viḥ ॥ pu.6 ॥

upai#tu@ māṃ dē#vasa@khaḥ kī@rtiścha@ maṇi#nā sa@ha ।
prā@du@rbhū@tō'smi# rāṣṭrē@'smin kī@rtimṛ#ddhiṃ da@dātu# mē ॥ śrī.7 ॥
sa@ptāsyā#sanpari@dhaya#ḥ । triḥ sa@pta sa@midha#ḥ kṛ@tāḥ ।
dē@vā yadya@jñaṃ ta#nvā@nāḥ । aba#dhna@npuru#ṣaṃ pa@śum ॥ pu.7 ॥

kṣutpi#pā@sāma#lāṃ jyē@ṣṭhāma#la@kṣmīṃ nā#śayā@myaham ।
abhū#ti@masa#mṛddhi@ṃ cha sarvā@ṃ nirṇu#da mē@ gṛhā#t ॥ śrī.8 ॥
taṃ ya@jñaṃ ba@rhiṣi@ praukṣan# । puru#ṣaṃ jā@tama#gra@taḥ ।
tēna# dē@vā aya#janta । sā@dhyā ṛṣa#yaścha@ yē ॥ pu.8 ॥

ga@ndha@dvā@rāṃ du#rādha@rṣā@ṃ ni@tyapu#ṣṭāṃ karī@ṣiṇī$m ।
ī@śvarī#gṃ sarva#bhūtā@nā@ṃ tāmi@hōpa#hvayē@ śriyam ॥ śrī.9 ॥
tasmā$dya@jñātsa#rva@huta#ḥ । sambhṛ#taṃ pṛṣadā@jyam ।
pa@śūg‍stāg‍ścha#krē vāya@vyān# । ā@ra@ṇyāngrā@myāścha@ yē ॥ pu.9 ॥

mana#sa@ḥ kāma@mākū#tiṃ vā@chaḥ sa@tyama#śīmahi ।
pa@śū@nāṃ rū@pamanna#sya@ mayi@ śrīḥ śra#yatā@ṃ yaśa#ḥ ॥ śrī.10 ॥
tasmā$dya@jñātsa#rva@huta#ḥ । ṛcha@ḥ sāmā#ni jajñirē ।
Chandāg#ṃsi jajñirē@ tasmā$t । yaju@stasmā#dajāyata ॥ pu.10 ॥

ka@rdamē#na pra#jābhū@tā@ ma@yi@ sambha#va ka@rdama ।
śriya#ṃ vā@saya# mē ku@lē mā@tara#ṃ padma@māli#nīm ॥ śrī.11 ॥
tasmā@daśvā# ajāyanta । yē kē chō#bha@yāda#taḥ ।
gāvō# ha jajñirē@ tasmā$t । tasmā$jjā@tā a#jā@vaya#ḥ ॥ pu.11 ॥

āpa#ḥ sṛ@jantu# sni@gdhā@ni@ chi@klī@ta va#sa mē@ gṛhē ।
ni cha# dē@vīṃ mā@tara@ṃ śriya#ṃ vā@saya# mē ku@lē ॥ śrī.12 ॥
yatpuru#ṣa@ṃ vya#dadhuḥ । ka@ti@dhā vya#kalpayan ।
mukha@ṃ kima#sya@ kau bā@hū । kāvū@rū pādā#vuchyētē ॥ pu.12 ॥

ā@rdrāṃ pu@ṣkari#ṇīṃ pu@ṣṭi@ṃ pi@ṅga@lāṃ pa#dmamā@linīm।
cha@ndrāṃ hi@raṇma#yīṃ la@kṣmīṃ jāta#vēdō ma@ āva#ha ॥ śrī.13 ॥
brā@hma@ṇō$'sya@ mukha#māsīt । bā@hū rā#ja@nya#ḥ kṛ@taḥ ।
ū@rū tada#sya@ yadvaiśya#ḥ । pa@dbhyāgṃ śū@drō a#jāyata ॥ pu.13 ॥

ā@rdrāṃ ya@ḥ kari#ṇīṃ ya@ṣṭi@ṃ su@va@rṇāṃ hē#mamā@linīm ।
sū@ryāṃ hi@raṇma#yīṃ la@kṣmī@ṃ jāta#vēdō ma@ āvaha ॥ śrī.14 ॥
cha@ndramā@ mana#sō jā@taḥ । chakṣō@ḥ sūryō# ajāyata ।
mukhā@dindra#śchā@gniścha# । prā@ṇādvā@yura#jāyata ॥ pu.14 ॥

tāṃ ma@ āva#ha@ jāta#vēdō la@kṣmīmana#pagā@minī$m ।
yasyā@ṃ hi#raṇya@ṃ prabhū#ta@ṃ gāvō# dā@syō'śvā$nvi@ndēya@ṃ puru#ṣāna@ham ॥ śrī.15 ॥
nābhyā# āsīda@ntari#kṣam । śī@rṣṇō dyauḥ sama#vartata ।
pa@dbhyāṃ bhūmi@rdiśa@ḥ śrōtrā$t । tathā# lō@kāgṃ a#kalpayan ॥ pu.15 ॥

kṛṣṇapakṣē

sa@hasra#śīrṣā@ puru#ṣaḥ । sa@ha@srā@kṣaḥ sa@hasra#pāt ।
sa bhūmi#ṃ vi@śvatō# vṛ@tvā । atya#tiṣṭhaddaśāṅgu@lam ॥ pu.1 ॥
hira#ṇyavarṇā@ṃ hari#ṇīṃ su@varṇa#raja@tasra#jām ।
cha@ndrāṃ hi@raṇma#yīṃ la@kṣmīṃ jāta#vēdō ma@ āva#ha ॥ śrī.1 ॥

puru#ṣa ē@vēdagṃ sarvam$ । yadbhū@taṃ yachcha@ bhavyam$ ।
u@tāmṛ#ta@tvasyēśā#naḥ । ya@dannē#nāti@rōha#ti ॥ pu.2 ॥
tāṃ ma@ āva#ha@ jāta#vēdō la@kṣmīmana#pagā@minī$m ।
yasyā@ṃ hira#ṇyaṃ vi@ndēya@ṃ gāmaśva@ṃ puru#ṣāna@ham ॥ śrī.2 ॥

ē@tāvā#nasya mahi@mā । atō@ jyāyāg#ścha@ pūru#ṣaḥ ।
pādō$'sya@ viśvā# bhū@tāni# । tri@pāda#syā@mṛta#ṃ di@vi ॥ pu.3 ॥
a@śva@pū@rvāṃ ra#thama@dhyāṃ ha@stinā#dapra@bōdhi#nīm ।
śriya#ṃ dē@vīmupa#hvayē@ śrīrmā#dē@vīrju#ṣatām ॥ śrī.3 ॥

tri@pādū@rdhva udai@tpuru#ṣaḥ । pādō$'syē@hā''bha#vā@tpuna#ḥ ।
tatō@ viṣva@ṅvya#krāmat । sā@śa@nā@na@śa@nē a@bhi ॥ pu.4 ॥
kā@ṃ sō$smi@tāṃ hira#ṇyaprā@kārā#mā@rdrāṃ jvala#ntīṃ tṛ@ptāṃ ta@rpaya#ntīm ।
pa@dmē@ sthi@tāṃ pa@dmava#rṇā@ṃ tāmi@hōpa#hvayē@ śriyam ॥ śrī.4 ॥

tasmā$dvi@rāḍa#jāyata । vi@rājō@ adhi@ pūru#ṣaḥ ।
sa jā@tō atya#richyata । pa@śchādbhūmi@mathō# pu@raḥ ॥ pu.5 ॥
cha@ndrāṃ pra#bhā@sāṃ ya@śasā@ jvala#ntī@ṃ śriya#ṃ lō@kē dē@vaju#ṣṭāmudā@rām ।
tāṃ pa@dminī#mī@ṃ śara#ṇama@haṃ prapa#dyē'la@kṣmīrmē# naśyatā@ṃ tvāṃ vṛ#ṇē ॥ śrī.5 ॥

yatpuru#ṣēṇa ha@viṣā$ । dē@vā ya@jñamata#nvata ।
va@sa@ntō a#syāsī@dājyam$ । grī@ṣma i@dhmaśśa@raddha@viḥ ॥ pu.6 ॥
ā@di@tyava#rṇē@ tapa@sō'dhi#jā@tō vana@spati@stava# vṛ@kṣō'tha bi@lvaḥ ।
tasya@ phalā#ni@ tapa@sā nu#dantu mā@yānta#rā@yāścha# bā@hyā a#la@kṣmīḥ ॥ śrī.6 ॥

sa@ptāsyā#sanpari@dhaya#ḥ । triḥ sa@pta sa@midha#ḥ kṛ@tāḥ ।
dē@vā yadya@jñaṃ ta#nvā@nāḥ । aba#dhna@npuru#ṣaṃ pa@śum ॥ pu.7 ॥
upai#tu@ māṃ dē#vasa@khaḥ kī@rtiścha@ maṇi#nā sa@ha ।
prā@du@rbhū@tō'smi# rāṣṭrē@'smin kī@rtimṛ#ddhiṃ da@dātu# mē ॥ śrī.7 ॥

taṃ ya@jñaṃ ba@rhiṣi@ praukṣan# । puru#ṣaṃ jā@tama#gra@taḥ ।
tēna# dē@vā aya#janta । sā@dhyā ṛṣa#yaścha@ yē ॥ pu.8 ॥
kṣutpi#pā@sāma#lāṃ jyē@ṣṭhāma#la@kṣmīṃ nā#śayā@myaham ।
abhū#ti@masa#mṛddhi@ṃ cha sarvā@ṃ nirṇu#da mē@ gṛhā#t ॥ śrī.8 ॥

tasmā$dya@jñātsa#rva@huta#ḥ । sambhṛ#taṃ pṛṣadā@jyam ।
pa@śūg‍stāg‍ścha#krē vāya@vyān# । ā@ra@ṇyāngrā@myāścha@ yē ॥ pu.9 ॥
ga@ndha@dvā@rāṃ du#rādha@rṣā@ṃ ni@tyapu#ṣṭāṃ karī@ṣiṇī$m ।
ī@śvarī#gṃ sarva#bhūtā@nā@ṃ tāmi@hōpa#hvayē@ śriyam ॥ śrī.9 ॥

tasmā$dya@jñātsa#rva@huta#ḥ । ṛcha@ḥ sāmā#ni jajñirē ।
Chandāg#ṃsi jajñirē@ tasmā$t । yaju@stasmā#dajāyata ॥ pu.10 ॥
mana#sa@ḥ kāma@mākū#tiṃ vā@chaḥ sa@tyama#śīmahi ।
pa@śū@nāṃ rū@pamanna#sya@ mayi@ śrīḥ śra#yatā@ṃ yaśa#ḥ ॥ śrī.10 ॥

tasmā@daśvā# ajāyanta । yē kē chō#bha@yāda#taḥ ।
gāvō# ha jajñirē@ tasmā$t । tasmā$jjā@tā a#jā@vaya#ḥ ॥ pu.11 ॥
ka@rdamē#na pra#jābhū@tā@ ma@yi@ sambha#va ka@rdama ।
śriya#ṃ vā@saya# mē ku@lē mā@tara#ṃ padma@māli#nīm ॥ śrī.11 ॥

yatpuru#ṣa@ṃ vya#dadhuḥ । ka@ti@dhā vya#kalpayan ।
mukha@ṃ kima#sya@ kau bā@hū । kāvū@rū pādā#vuchyētē ॥ pu.12 ॥
āpa#ḥ sṛ@jantu# sni@gdhā@ni@ chi@klī@ta va#sa mē@ gṛhē ।
ni cha# dē@vīṃ mā@tara@ṃ śriya#ṃ vā@saya# mē ku@lē ॥ śrī.12 ॥

brā@hma@ṇō$'sya@ mukha#māsīt । bā@hū rā#ja@nya#ḥ kṛ@taḥ ।
ū@rū tada#sya@ yadvaiśya#ḥ । pa@dbhyāgṃ śū@drō a#jāyata ॥ pu.13 ॥
ā@rdrāṃ pu@ṣkari#ṇīṃ pu@ṣṭi@ṃ pi@ṅga@lāṃ pa#dmamā@linīm।
cha@ndrāṃ hi@raṇma#yīṃ la@kṣmīṃ jāta#vēdō ma@ āva#ha ॥ śrī.13 ॥

cha@ndramā@ mana#sō jā@taḥ । chakṣō@ḥ sūryō# ajāyata ।
mukhā@dindra#śchā@gniścha# । prā@ṇādvā@yura#jāyata ॥ pu.14 ॥
ā@rdrāṃ ya@ḥ kari#ṇīṃ ya@ṣṭi@ṃ su@va@rṇāṃ hē#mamā@linīm ।
sū@ryāṃ hi@raṇma#yīṃ la@kṣmī@ṃ jāta#vēdō ma@ āvaha ॥ śrī.14 ॥

nābhyā# āsīda@ntari#kṣam । śī@rṣṇō dyauḥ sama#vartata ।
pa@dbhyāṃ bhūmi@rdiśa@ḥ śrōtrā$t । tathā# lō@kāgṃ a#kalpayan ॥ pu.15 ॥
tāṃ ma@ āva#ha@ jāta#vēdō la@kṣmīmana#pagā@minī$m ।
yasyā@ṃ hi#raṇya@ṃ prabhū#ta@ṃ gāvō# dā@syō'śvā$nvi@ndēya@ṃ puru#ṣāna@ham ॥ śrī.15 ॥




Browse Related Categories: