View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Venkateswara Stotram

kamalākucha chūchuka kuṅkamatō
niyatāruṇi tātula nīlatanō ।
kamalāyata lōchana lōkapatē
vijayībhava vēṅkaṭa śailapatē ॥ 1 ॥

sachaturmukha ṣaṇmukha pañchamukha
pramukhā khiladaivata mauḻimaṇē ।
śaraṇāgata vatsala sāranidhē
paripālaya māṃ vṛṣa śailapatē ॥ 2 ॥

ativēlatayā tava durviṣahai
ranu vēlakṛtai raparādhaśataiḥ ।
bharitaṃ tvaritaṃ vṛṣa śailapatē
parayā kṛpayā paripāhi harē ॥ 3 ॥

adhi vēṅkaṭa śaila mudāramatē-
rjanatābhi matādhika dānaratāt ।
paradēvatayā gaditānigamaiḥ
kamalādayitānna paraṅkalayē ॥ 3 ॥

kala vēṇura vāvaśa gōpavadhū
śata kōṭi vṛtātsmara kōṭi samāt ।
prati pallavikābhi matāt-sukhadāt
vasudēva sutānna paraṅkalayē ॥ 4 ॥

abhirāma guṇākara dāśarathē
jagadēka dhanurthara dhīramatē ।
raghunāyaka rāma ramēśa vibhō
varadō bhava dēva dayā jaladhē ॥ 5 ॥

avanī tanayā kamanīya karaṃ
rajanīkara chāru mukhāmburuham ।
rajanīchara rājata mōmi hiraṃ
mahanīya mahaṃ raghurāmamayē ॥ 6 ॥

sumukhaṃ suhṛdaṃ sulabhaṃ sukhadaṃ
svanujaṃ cha sukāyama mōghaśaram ।
apahāya raghūdvaya manyamahaṃ
na kathañchana kañchana jātubhajē ॥ 7 ॥

vinā vēṅkaṭēśaṃ na nāthō na nāthaḥ
sadā vēṅkaṭēśaṃ smarāmi smarāmi ।
harē vēṅkaṭēśa prasīda prasīda
priyaṃ vēṅkaṭeśa prayachCha prayachCha ॥ 8 ॥

ahaṃ dūradastē padāṃ bhōjayugma
praṇāmēchChayā gatya sēvāṃ karōmi ।
sakṛtsēvayā nitya sēvāphalaṃ tvaṃ
prayachCha prayachCha prabhō vēṅkaṭēśa ॥ 9 ॥

ajñāninā mayā dōṣā na śēṣānvihitān harē ।
kṣamasva tvaṃ kṣamasva tvaṃ śēṣaśaila śikhāmaṇē ॥ 10 ॥




Browse Related Categories: