Annamayya Keerthanas Raajeeva Netraaya
rāgaṃ: śrī,mōhana ā: S R2 M1 P N2 S ava: S N2 P D2 N2 P M1 R2 G2 R2 S rāgaṃ: mōhana ā: S R2 G3 P D2 S ava: S D2 P G3 R2 S tāḻaṃ: khandachāpu pallavi rājīva nētrāya rāghavāya namō । saujanya nilayāya jānakīśāya ॥ (3.5) charaṇaṃ 1 daśaratha tanūjāya tāṭaka damanāya kuśika sambhava yajña gōpanāya । (2) paśupati mahā dhanurbhañjanāya namō (2) viśada bhārgavarāma vijaya karuṇāya ॥ rājīva nētrāya rāghavāya namō..(pa..) charaṇaṃ 2 bharita dharmāya śurpaṇakhāṅga haraṇāya kharadūṣaṇāya ripu khaṇḍanāya । (2) taraṇi sambhava sainya rakṣakāyanamō (2) nirupama mahā vārinidhi bandhanāya ॥ rājīva nētrāya rāghavāya namō..(pa..) charaṇaṃ 3 hata rāvaṇāya saṃyami nātha varadāya atulita ayōdhyā purādhipāya । (2) hitakara śrī vēṅkaṭēśvarāya namō (2) vitata vāvilipāṭi vīra rāmāya ॥ rājīva nētrāya rāghavāya namō । saujanya nilayāya jānakīśāya ॥
Browse Related Categories: