View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Annamayya Keerthanas Raajeeva Netraaya


rāgaṃ: śrī,mōhana
ā: S R2 M1 P N2 S
ava: S N2 P D2 N2 P M1 R2 G2 R2 S

rāgaṃ: mōhana
ā: S R2 G3 P D2 S
ava: S D2 P G3 R2 S

tāḻaṃ: khandachāpu

pallavi
rājīva nētrāya rāghavāya namō ।
saujanya nilayāya jānakīśāya ॥ (3.5)

charaṇaṃ 1
daśaratha tanūjāya tāṭaka damanāya
kuśika sambhava yajña gōpanāya । (2)
paśupati mahā dhanurbhañjanāya namō (2)
viśada bhārgavarāma vijaya karuṇāya ॥
rājīva nētrāya rāghavāya namō..(pa..)

charaṇaṃ 2
bharita dharmāya śurpaṇakhāṅga haraṇāya
kharadūṣaṇāya ripu khaṇḍanāya । (2)
taraṇi sambhava sainya rakṣakāyanamō (2)
nirupama mahā vārinidhi bandhanāya ॥
rājīva nētrāya rāghavāya namō..(pa..)

charaṇaṃ 3
hata rāvaṇāya saṃyami nātha varadāya
atulita ayōdhyā purādhipāya । (2)
hitakara śrī vēṅkaṭēśvarāya namō (2)
vitata vāvilipāṭi vīra rāmāya ॥
rājīva nētrāya rāghavāya namō ।
saujanya nilayāya jānakīśāya ॥




Browse Related Categories: