yāmunāryasudhāmbhōdhimavagāhya yathāmati ।
ādāya bhaktiyōgākhyaṃ ratnaṃ sandarśayāmyaham ॥
svādhīna trividhachētanāchētanasvarūpasthiti pravṛttibhēdaṃ, klēśa karmādyaśēṣadōṣāsaṃspṛṣṭaṃ, svābhāvikānavadhikātiśaya jñānabalaiśvaryavīryaśaktitējaḥ prabhṛtyasaṅkhyēya kalyāṇaguṇagaṇaugha mahārṇavaṃ, paramapuruṣaṃ, bhagavantaṃ, nārāyaṇaṃ, svāmitvēna suhṛtvēna gurutvēna cha parigṛhya aikāntikātyantika tatpādāmbujadvaya paricharyaikamanōrathaḥ, tatprāptayē cha tatpādāmbujadvaya prapattēranyanna mē kalpakōṭisahasrēṇāpi sādhanamastīti manvānaḥ, tasyaiva bhagavatō nārāyaṇasya akhilasattvadayaikasāgarasya anālōchita guṇaguṇākhaṇḍa janānukūlāmaryāda śīlavataḥ, svābhāvikānavadhikātiśaya guṇavattayā dēvatiryaṅmanuṣyādyakhilajana hṛdayānandanasya āśritavātsalyaikajaladhēḥ bhaktajanasaṃślēṣaikabhōgasya nityajñānakriyaiśvaryādi bhōgasāmagrīsamṛddhasya, mahāvibhūtēḥ, śrīmachcharaṇāravindayugaḻaṃ ananyātmasañjīvanēna tadgatasarvabhāvēna śaraṇamanuvrajēt । tataścha pratyahamātmōjjīvanāyaivamanusmarēt । chaturdaśabhuvanātmakaṃ aṇḍaṃ, daśaguṇitōttaraṃ cha āvaraṇasaptakaṃ, samastaṃ kāryakāraṇa(jāta)matītya, vartamānē paramavyōmaśabdābhidhēyē, brahmādīnāṃ vāṅmanasā'gōcharē, śrīmati vaikuṇṭhē divyalōkē, sanakavidhiśivādibhirapi achintyasvabhāvaiśvaryaiḥ, nityasiddhairanantairbhagavadānukūlyaika bhōgairdivyapuruṣaiḥ mahātmabhiḥ āpūritē, tēṣāmapi iyatparimāṇaṃ, iyadaiśvaryaṃ, īdṛśasvabhāvamiti parichChēttumayōgyē, divyāvaraṇaśatasahasrāvṛtē, divyakalpakatarūpaśōbhitē, divyōdyāna śatasahasrakōṭibhirāvṛtē, atipramāṇē divyāyatanē, kasmiṃśchidvichitra divyaratnamaya divyāsthānamaṇḍapē, divyaratnastambha śatasahasrakōṭibhirupaśōbhitē,
divyanānāratnakṛtasthala vichitritē, divyālaṅkārālaṅkṛtē, paritaḥ patitaiḥ patamānaiḥ pādapasthaiścha nānāgandhavarṇairdivyapuṣpaiḥ śōbhamānairdivyapuṣpōpavanairupaśōbhitē, saṅkīrṇapārijātādi kalpadrumōpaśōbhitaiḥ, asaṅkīrṇaiścha kaiśchidantassthapuṣparatnādinirmita divyalīlāmaṇḍapa śatasahasrōpaśōbhitaiḥ, sarvadā'nubhūyamānairapyapūrvavadāścharyamāvahadbhiḥ krīḍāśaila śatasahasrairalaṅkṛtaiḥ, kaiśchinnārāyaṇadivyalīlā'sādhāraṇaiḥ, kaiśchitpadmavanālayā divyalīlā'sādhāraṇaiḥ, sādhāraṇaiścha kaiśchit śukaśārikāmayūrakōkilādibhiḥ kōmalakūjitairākulaiḥ, divyōdyāna śatasahasrairāvṛtē, maṇimuktāpravāla kṛtasōpānaiḥ, divyāmalāmṛtarasōdakaiḥ, divyāṇḍajavaraiḥ, atiramaṇīyadarśanaiḥ atimanōharamadhurasvaraiḥ ākulaiḥ, antastha muktāmaya divyakrīḍāsthānōpaśōbhitaiḥ divyasaugandhikavāpīśatasahasraiḥ, divyarājahaṃsāvaḻīvirājitairāvṛtē, nirastātiśayānandaikarasatayā chānantyāchcha praviṣṭānunmādayadbhiḥ krīḍōddēśairvirājitē, tatra tatra kṛta divyapuṣpaparyaṅkōpaśōbhitē, nānāpuṣpāsavāsvāda mattabhṛṅgāvalībhiḥ udgīyamāna divyagāndharvēṇāpūritē, chandanāgarukarpūra divyapuṣpāvagāhi mandānilāsēvyamānē, madhyē puṣpasañchaya vichitritē, mahati divyayōgaparyaṅkē anantabhōgini, śrīmadvaikuṇṭhaiśvaryādi divyalōkaṃ ātmakāntyā viśvamāpyāyayantyā śēṣa śēṣāśanādi sarvaparijanaṃ bhagavatastattadavasthōchita paricharyāyāṃ ājñāpayantyā, śīlarūpaguṇa vilāsādibhiḥ ātmānurūpayā śriyā sahāsīnaṃ, pratyagrōnmīlita sarasijasadṛśa nayanayugaḻaṃ, svachChanīlajīmūtasaṅkāśaṃ, atyujjvalapītavāsasaṃ, svayā prabhayā'tinirmalayā atiśītalayā atikōmalayā svachChamāṇikyābhayā kṛtsnaṃ jagadbhāsayantaṃ,
achintyadivyādbhuta nityayauvana svabhāvalāvaṇyamayāmṛtasāgaraṃ, atisaukumāryādi īṣat prasvinnavadālakṣyamāṇa lalāṭaphalaka divyālakāvalīvirājitaṃ, prabuddhamugdhāmbuja chārulōchanaṃ, savibhramabhrūlataṃ, ujjvalādharaṃ, śuchismitaṃ, kōmalagaṇḍaṃ, unnasaṃ, udagrapīnāṃsa vilambikuṇḍalālakāvalī bandhura kambukandharaṃ, priyāvataṃsōtpala karṇabhūṣaṇaślathālakābandha vimardaśaṃsibhiḥ chaturbhirājānuvilambibhirbhujairvirājitaṃ, atikōmala divyarēkhālaṅkṛtātāmrakaratalaṃ, divyāṅguḻīyakavirājitaṃ, atikōmala divyanakhāvaḻīvirājitaṃ, atiraktāṅgulībhiralaṅkṛtaṃ, tatkṣaṇōnmīlita puṇḍarīka sadṛśacharaṇayugaḻaṃ, atimanōhara kirīṭamakuṭa chūḍāvataṃsa makarakuṇḍala graivēyaka hāra kēyūra kaṭaka śrīvatsa kaustubha muktādāmōdarabandhana pītāmbara kāñchīguṇa nūpurādibhiratyanta sukhasparśaiḥ divyagandhairbhūṣaṇairbhūṣitaṃ, śrīmatyā vaijayantyā vanamālayā virājitaṃ, śaṅkhachakragadā'si śārṅgādi divyāyudhaiḥ sēvyamānaṃ, svasaṅkalpamātrāvaklupta jagajjanmasthitidhvaṃsādikē śrīmati viṣvaksēnē nyasta samastātmaiśvaryaṃ, vainatēyādibhiḥ svabhāvatō nirasta samasta sāṃsārika svabhāvaiḥ bhagavatparicharyākaraṇa yōgyairbhagavatparicharyaikabhōgai-rnityasiddhairanantaiḥ yathā yōgaṃ sēvyamānaṃ, ātmabhōgēna ananusaṃhitaparādikāla divyāmala kōmalāvalōkanēna viśvamāhlādayantaṃ, īṣadunmīlita mukhāmbujōdaravinirgatēna divyānanāravinda śōbhājananēna divyagāmbhīryaudārya saundarya mādhuryādyanavadhika guṇagaṇavibhūṣitēna, atimanōhara divyabhāvagarbhēṇa divyalīlā''lāpāmṛtēna akhilajana hṛdayāntarāṇyāpūrayantaṃ bhagavantaṃ nārāyaṇaṃ dhyānayōgēna dṛṣṭvā, tatō bhagavatō nityasvāmyamātmanō nityadāsyaṃ cha yathāvasthitamanusandhāya, kadā'haṃ bhagavantaṃ nārāyaṇaṃ, mama kulanāthaṃ, mama kuladaivataṃ, mama kuladhanaṃ, mama bhōgyaṃ, mama mātaraṃ, mama pitaraṃ, mama sarvaṃ sākṣātkaravāṇi chakṣuṣā ।
kadā'haṃ bhagavatpādāmbujadvayaṃ śirasā saṅgrahīṣyāmi । kadā'haṃ bhagavatpādāmbujadvaya paricharyā''śayā nirastasamastētara bhōgāśaḥ, apagata samasta sāṃsārikasvabhāvaḥ tatpādāmbujadvayaṃ pravēkṣyāmi । kadā'haṃ bhagavatpādāmbujadvaya paricharyākaraṇayōgya-stadēkabhōgastatpādau parichariṣyāmi । kadā māṃ bhagavān svakīyayā atiśītalayā dṛśā avalōkya, snigdhagambhīramadhurayā girā paricharyāyāṃ ājñāpayiṣyati, iti bhagavatparicharyāyāmāśāṃ vardhayitvā tayaivā'śayā tatprasādōpabṛṃhitayā bhagavantamupētya, dūrādēva bhagavantaṃ śēṣabhōgē śriyā sahāsīnaṃ vainatēyādibhiḥ sēvyamānaṃ, samastaparivārāya śrīmatē nārāyaṇāya namaḥ, iti praṇamya utthāyōtthāya punaḥ punaḥ praṇamya atyanta sādhvasavinayāvanatō bhūtvā, bhagavatpāriṣadagaṇanāyakairdvārapālaiḥ kṛpayā snēhagarbhayā dṛśā'valōkitaḥ samyagabhivanditaistaistairēvānumatō bhagavantamupētya, śrīmatā mūlamantrēṇa māmaikāntikātyantika paricharyākaraṇāya parigṛhṇīṣva iti yāchamānaḥ praṇamyātmānaṃ bhagavatē nivēdayēt ।
tatō bhagavatā svayamēvātmasañjīvanēna amaryādaśīlavatā atiprēmānvitēna avalōkanēnāvalōkya sarvadēśa sarvakāla sarvāvasthōchitātyantaśēṣabhāvāya svīkṛtō'nujñātaścha atyantasādhvasavinayāvanataḥ kiṅkurvāṇaḥ kṛtāñjalipuṭō bhagavantamupāsīta । tataśchānubhūyamāna bhāvaviśēṣaḥ niratiśayaprītyā'nyatkiñchitkartuṃ draṣṭuṃ smartumaśaktaḥ punarapi śēṣabhāvamēva yāchamānō bhagavantamēvāvichChinnasrōtōrūpēṇāvalōkanēna avalōkayannāsīta । tatō bhagavatā svayamēvātmasañjīvanēnāvalōkanēnāvalōkya sasmitamāhūya samastaklēśāpahaṃ niratiśayasukhāvahamātmīyaṃ, śrīmatpādāravindayugaḻaṃ śirasi kṛtaṃ dhyātvā, amṛtasāgarāntarnimagnasarvāvayavaḥ sukhamāsīta ।
lakṣmīpatēryatipatēścha dayaikadhāmnōḥ
yō'sau purā samajaniṣṭa jagaddhitārtham ।
prāpyaṃ prakāśayatu naḥ paramaṃ rahasyaṃ
saṃvāda ēṣa śaraṇāgati mantrasāraḥ ॥
iti śrībhagavadrāmānujavirachitē śrīvaikuṇṭhagadyam ।