View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Venkateswara Saranagati Stotram (Saptarshi Krutam)

śēṣāchalaṃ samāsādya kaśyapādyā maharṣayaḥ ।
vēṅkaṭēśaṃ ramānāthaṃ śaraṇaṃ prāpurañjasā ॥ 1 ॥

kalisantārakaṃ mukhyaṃ stōtramētajjapēnnaraḥ ।
saptarṣivākprasādēna viṣṇustasmai prasīdati ॥ 2 ॥

kaśyapa uvācha –
kādihrīmantavidyāyāḥ prāpyaiva paradēvatā ।
kalau śrīvēṅkaṭēśākhyā tāmahaṃ śaraṇaṃ bhajē ॥ 3 ॥

atriruvācha –
akārādikṣakārāntavarṇairyaḥ pratipādyatē ।
kalau sa vēṅkaṭēśākhyaḥ śaraṇaṃ mē ramāpatiḥ ॥ 4 ॥

bharadvāja uvācha –
bhagavān bhārgavīkāntō bhaktābhīpsitadāyakaḥ ।
bhaktasya vēṅkaṭēśākhyō bharadvājasya mē gatiḥ ॥ 5 ॥

viśvāmitra uvācha –
virāḍviṣṇurvidhātā cha viśvavijñānavigrahaḥ ।
viśvāmitrasya śaraṇaṃ vēṅkaṭēśō vibhuḥ sadā ॥ 6 ॥

gautama uvācha –
gaurgaurīśapriyō nityaṃ gōvindō gōpatirvibhuḥ ।
śaraṇaṃ gautamasyāstu vēṅkaṭādriśirōmaṇiḥ ॥ 7 ॥

jamadagniruvācha –
jagatkartā jagadbhartā jagaddhartā jaganmayaḥ ।
jamadagnēḥ prapannasya jīvēśō vēṅkaṭēśvaraḥ ॥ 8 ॥

vasiṣṭha uvācha –
vastuvijñānamātraṃ yannirviśēṣaṃ sukhaṃ cha sat ।
tadbrahmaivāhamasmīti vēṅkaṭēśaṃ bhajē sadā ॥ 9 ॥

saptarṣirachitaṃ stōtraṃ sarvadā yaḥ paṭhēnnaraḥ ।
sō'bhayaṃ prāpnuyātsatyaṃ sarvatra vijayī bhavēt ॥ 10 ॥

iti saptarṣibhiḥ kṛtaṃ śrī vēṅkaṭēśvara śaraṇāgati stōtram ।




Browse Related Categories: