śēṣāchalaṃ samāsādya kaśyapādyā maharṣayaḥ ।
vēṅkaṭēśaṃ ramānāthaṃ śaraṇaṃ prāpurañjasā ॥ 1 ॥
kalisantārakaṃ mukhyaṃ stōtramētajjapēnnaraḥ ।
saptarṣivākprasādēna viṣṇustasmai prasīdati ॥ 2 ॥
kaśyapa uvācha –
kādihrīmantavidyāyāḥ prāpyaiva paradēvatā ।
kalau śrīvēṅkaṭēśākhyā tāmahaṃ śaraṇaṃ bhajē ॥ 3 ॥
atriruvācha –
akārādikṣakārāntavarṇairyaḥ pratipādyatē ।
kalau sa vēṅkaṭēśākhyaḥ śaraṇaṃ mē ramāpatiḥ ॥ 4 ॥
bharadvāja uvācha –
bhagavān bhārgavīkāntō bhaktābhīpsitadāyakaḥ ।
bhaktasya vēṅkaṭēśākhyō bharadvājasya mē gatiḥ ॥ 5 ॥
viśvāmitra uvācha –
virāḍviṣṇurvidhātā cha viśvavijñānavigrahaḥ ।
viśvāmitrasya śaraṇaṃ vēṅkaṭēśō vibhuḥ sadā ॥ 6 ॥
gautama uvācha –
gaurgaurīśapriyō nityaṃ gōvindō gōpatirvibhuḥ ।
śaraṇaṃ gautamasyāstu vēṅkaṭādriśirōmaṇiḥ ॥ 7 ॥
jamadagniruvācha –
jagatkartā jagadbhartā jagaddhartā jaganmayaḥ ।
jamadagnēḥ prapannasya jīvēśō vēṅkaṭēśvaraḥ ॥ 8 ॥
vasiṣṭha uvācha –
vastuvijñānamātraṃ yannirviśēṣaṃ sukhaṃ cha sat ।
tadbrahmaivāhamasmīti vēṅkaṭēśaṃ bhajē sadā ॥ 9 ॥
saptarṣirachitaṃ stōtraṃ sarvadā yaḥ paṭhēnnaraḥ ।
sō'bhayaṃ prāpnuyātsatyaṃ sarvatra vijayī bhavēt ॥ 10 ॥
iti saptarṣibhiḥ kṛtaṃ śrī vēṅkaṭēśvara śaraṇāgati stōtram ।