View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Annamayya Keerthanas Maccha Kurma Varaha

machcha kūrma varāha manuṣya siṃha vāmanā
yichcha rāma rāma rāma hita budhdha kalikī ॥

nannugāvu kēśava nārāyaṇa mādhava
manniñchu gōvinda viṣṇu madhusūdana ।
vannela trivikrama vāmanā śrīdharā
sannutiñchē hṛṣikēśa sāraku padmanābha ॥

kaṇṭimi dāmōdara saṅkarṣaṇa vāsudēva
aṇṭējālu pradyumnuḍā anirudhdhuḍā ।
toṇṭē puruṣōttama athōkṣajā nārasiṃhamā
jaṇṭavāyuku machyuta janārdana ॥

mokkēmu vupēndra hari mōhana śrīkṛṣṇarāya
yekkiti śrīvēṅkaṭa mindirānātha ।
yikkuva nī nāmamulu yiviyē nā japamulu
chakkagā nī dāsulamu sarvēśa ananta ॥




Browse Related Categories: