dhyānam
nīḻātuṅga stanagiritaṭī suptamudbōdhya kṛṣṇaṃ
pārārthyaṃ svaṃ śrutiśataśira-ssiddhamadhyāpayantī ।
svōchChiṣṭāyāṃ sraji-nigaḻitaṃ yā balātkṛtya bhuṅktē
gōdā tasyai nama idamidaṃ bhūya ēvāstu bhūyaḥ ॥
annavayal puduvai-yāṇḍāḻ araṅgaRku,
pannu tiruppāvai-ppalpadiyam,
inniśaiyāl pāḍi-kkoḍuttāḻ naR-pāmālai,
pūmālai śūḍi-kkoḍuttāḻai chchollu
śūḍi-kkoḍutta śuḍarkoḍiyē! tol-pāvai,
pāḍi-yaruḻavalla palvaḻaiyāy!,
nāḍi nī vēṅgaḍavaRkennai vidi yenRa immāṭram,
nān kaḍavā vaṇṇamē nalgu.
‡ 1. pāśuram
mārgaḻi-ttiṅgaḻ madiniRainda nannāḻāl,
nīrāḍa-ppōduvīr pōduminō nēriḻaiyīr,
śīr-malgumāyppāḍi-chchelva-chchiṛmīrgāḻ,
kūr vēl koḍun toRilan nandagōpan kumaran,
ērārnda kaṇṇi yaśōdai yiḻaṃ śiṅgaṃ,
kārmēni-chcheṅgaṇ kadir-matiyaṃ pōl mugattān,
nārāyaṇanē namakkē paRai taruvān,
pārōr pugaRi-ppaḍindēlōrembāvāy ॥ 1 ॥
2. pāśuram
vaiyattu vāḻvīrgāḻ! nāmuṃ naṃ pāvaikku,
śeyyuṃ kiriśaigaḻ kēḻīrō,
pāRkaḍaluḻ paiya-ttuyinRa parama-naḍipāḍi,
neyyuṇṇōṃ pāluṇṇōṃ nāṭkālē nīrāḍi,
maiyiṭṭeḻudōṃ malariṭṭu nāṃ muḍiyōm,
śeyyādana śeyyōṃ tīkkuRaḻai chenRōdōm,
aiyamuṃ pichchaiyumāndanaiyuṃ kaikāṭṭi,
uyyumāReṇṇi ugandēlōrembāvāy ॥ 2 ॥
3. pāśuram
ōṅgi yulagaḻanda uttaman pēr pāḍi,
nāṅgaḻ naṃ pāvaikkuchchāṭri nīrāḍināl,
tīṅginRi nāḍellāṃ tiṅgaḻ mummāri peydu,
ōṅgu peruṃ śennelūḍu kayalugaḻa,
pūṅguvaḻaippōdil ppoRivaṇḍu kaṇpaḍuppa,
tēṅgādē pukkirundu śīrta mulaipaṭri vāṅga,
kkuḍaṃ niRaikkuṃ vaḻḻal peruṃ paśukkaḻ,
nīṅgāda śelvaṃ niRaindēlōrembāvāy ॥ 3 ॥
4. pāśuram
āḻimaḻai kkaṇṇā onṛ nī kaikaravēl,
āḻiyuḻ pukku mugandu koḍārtēRi,
ūḻi mudalvanuruvambōl mey kaṛttu,
pāḻiyandōḻuḍai ppaRbanāban kaiyil,
āḻipōl minni valamburipōl ninRatirndu,
tāḻādē śārṅgamudaitta śaramaḻai pōl,
vāḻa vulakinil peydiḍāy, nāṅgaḻuṃ
mārkaḻi nīrāḍa magiḻndēlōrembāvāy ॥ 4 ॥
5. pāśuram
māyanai mannu vaḍamadurai maindanai,
tūya perunīr yamunai ttuRaivanai,
āyar kulattinil tōnṛṃ aṇi viḻakkai,
tāyai kkuḍal viḻakkaṃ śeyda dāmōdaranai,
tūyōmāy vandu nāṃ tūmalar tūvittoḻudu,
vāyināl pāḍi manattināl śindikka,
pōya piḻaiyuṃ pugudaruvā ninRanavum,
tīyinil tūśāguṃ śeppēlōrembāvāy ॥ 5 ॥
6. pāśuram
puḻḻuṃ śilambina kāṇ puḻḻaraiyan kōyilil,
veḻḻai viḻiśaṅgin pēraravaṃ kēṭṭilaiyō ?
piḻḻāy eḻundirāy pēy mulai nañjuṇḍu,
kaḻḻachchagaḍaṃ kalakkaḻiya kkālōchchi,
veḻḻattaravil tuyilamarnda vittinai,
uḻḻattukkoṇḍu munivargaḻuṃ yōgigaḻum,
meḻḻaveḻundu ariyenRa pēraravam,
uḻḻaṃ pugundu kuḻirndēlōrembāvāy ॥ 6 ॥
7. pāśuram
kīśu kīśenReṅguṃ ānaichchāttan,
kalandu pēśina pēchcharavaṃ kēṭṭilaiyō pēy ppeṇṇē,
kāśuṃ piRappuṃ kalakalappa kaipērtu,
vāśa naṛṅkuḻalāyichchiyar, mattināl
ōśai ppaḍutta ttayiraravaṃ kēṭṭilaiyō,
nāyaga ppeṇpiḻḻāy nārāyaṇan mūrti,
kēśavanai ppāḍavuṃ nī kēṭṭē kiḍattiyō,
dēśamuḍaiyāy tiRavēlōrembāvāy ॥ 7 ॥
8. pāśuram
kīḻvānaṃ veḻḻenṛ erumai śiṛvīḍu,
mēyvān parandana kāṇ mikkuḻḻa piḻḻaigaḻum,
pōvān pōginRārai ppōgāmal kāttu,
unnaikkūvuvān vandu ninRōm, kōdugalamuḍaiya
pāvāy eḻundirāy pāḍippaRai koṇḍu,
māvāy piḻandānai mallarai māṭṭiya,
dēvādidēvanai śenṛ nāṃ śēvittāl,
āvāvenRārāyndaruḻēlōrembāvāy ॥ 8 ॥
9. pāśuram
tūmaṇimāḍattu chchuṭruṃ viḻakkeriya,
tūpaṃ kamaḻa ttuyilaṇai mēl kaṇvaḻarum,
māmān magaḻē maṇikkadavaṃ tāḻ tiRavāy,
māmīr avaḻai eḻuppīrō, un magaḻ tān
ūmaiyō ? anRi chcheviḍō, anandalō ?,
ēma pperunduyil mandirappaṭṭāḻō ?,
māmāyan mādavan vaikundan enRenṛ,
nāmaṃ palavuṃ navinRēlōrembāvāy ॥ 9 ॥
10. pāśuram
nōṭru chchuvarkkaṃ puguginRa ammanāy,
māṭramuṃ tārārō vāśal tiRavādār,
nāṭra ttuḻāy muḍi nārāyaṇan, nammāl
pōṭra ppaRai taruṃ puṇṇiyanāl,
paṇḍorunāḻ kūṭrattin vāy vīḻnda kumbakaraṇanum,
tōṭrumunakkē perunduyil tān tandānō ?,
āṭra vanandaluḍaiyāy aruṅgalamē,
tēṭramāy vandu tiRavēlōrembāvāy ॥ 10 ॥
11. pāśuram
kaṭrukkaRavai kkaṇaṅgaḻ palakaRandu,
śeṭrār tiRalaḻiya chchenṛ śeruchcheyyum,
kuṭramonRillāda kōvalar taṃ poRkoḍiyē,
puṭraravalgul punamayilē pōdarāy,
śuṭrattu tōḻimārellāruṃ vandu, nin
muṭraṃ pugundu mugil vaṇṇan pēr pāḍa,
śiṭrādē pēśādē śelva ppeṇḍāṭṭi,
nī eṭrukkuRaṅguṃ poruḻēlōrembāvāy ॥ 11 ॥
12. pāśuram
kanaittiḻaṃ kaṭrerumai kanṛkkiRaṅgi,
ninaittu mulai vaḻiyē ninṛ pāl śōra,
nanaittillaṃ śēRākkuṃ naRchelvan taṅgāy,
panittalai vīḻa nin vāśaR kaḍai paṭri,
śinattināl tennilaṅgai kkōmānai chcheṭra,
manattukkiniyānai ppāḍavuṃ nī vāy tiRavāy,
inittāneḻundirāy īdenna pēruRakkam,
anaittillattāru maRindēlōrembāvāy ॥ 12 ॥
13. pāśuram
puḻḻin vāy kīṇḍānai ppollā varakkanai
kkiḻḻi kkaḻaindānai kkīrtimai pāḍippōy,
piḻḻaigaḻellāruṃ pāvaikkaḻambukkār,
veḻḻi yeḻundu viyāḻamuRaṅgiṭru,
puḻḻuṃ śilambina kāṇ! pōdarikkaṇṇināy,
kuḻḻakkuḻira kkuḍaindu nīrāḍādē,
paḻḻikkiḍattiyō pāvāy! nī nannāḻāl,
kaḻḻaṃ tavirndu kalandēlōrembāvāy ॥ 13 ॥
14. pāśuram
uṅgaḻ puḻaikkaḍai ttōṭṭattu vāviyuḻ,
śeṅgaḻu nīr vāy negiḻndu ambal vāy kūmbina kāṇ,
śeṅgal poḍi kkūRai veṇbal tavattavar,
taṅgaḻ tirukkōyil śaṅgiḍuvān pōginRār,
eṅgaḻai munnaṃ eḻuppuvān vāy pēśum,
naṅgāy eḻundirāy nāṇādāy nāvuḍaiyāy,
śaṅgoḍu śakkaramēnduṃ taḍakkaiyan,
paṅgayakkaṇṇānai ppāḍēlōrembāvāy ॥ 14 ॥
15. pāśuram
ellē! iḻaṅkiḻiyē innamuRaṅgudiyō,
śillenRaḻaiyēnmin naṅgaimīr pōdaruginRēn,
vallai un kaṭṭuraigaḻ paṇḍē yun vāyaRidum,
vallīrgaḻ nīṅgaḻē nānēdānāyiḍuga,
ollai nī pōdāy unakkenna vēṛḍaiyai,
ellāruṃ pōndārō? pōndār pōndeṇṇikkoḻ,
vallānai konRānai māṭrārai māṭraḻikka
vallānai, māyānai pāḍēlōrembāvāy ॥ 15 ॥
16. pāśuram
nāyaganāy ninRa nandagōpanuḍaiya
kōyil kāppānē, koḍittōnṛṃ tōraṇa
vāyil kāppānē, maṇikkadavaṃ tāḻ tiRavāy,
āyar śiṛmiyarōmukku, aRaipaRai
māyan maṇivaṇṇan nennalē vāy nērndān,
tūyōmāy vandōṃ tuyileḻappāḍuvān,
vāyāl munnamunnaṃ māṭrādē ammā, nī
nēya nilaikkadavaṃ nīkkēlōrembāvāy ॥ 16 ॥
17. pāśuram
ambaramē taṇṇīrē śōRē aRaṃ śeyyum,
emberumān nandagōpālā eḻundirāy,
kombanārkkellāṃ koḻundē kula viḻakkē,
emberumāṭṭi yaśōdāy aRivuRāy,
ambaramūḍaṛttu ōṅgi ulagaḻanda,
umbar kōmānē! uRaṅgādeḻundirāy,
śeṃ poRkaḻalaḍi chchelvā baladēvā,
umbiyuṃ nīyumuRaṅgēlōrembāvāy ॥ 17 ॥
18. pāśuram
undu mada gaḻiṭranōḍāda tōḻvaliyan,
nandagōpālan marumagaḻē! nappinnāy!,
gandaṃ kamaḻuṃ kuḻalī kaḍaitiRavāy,
vandu eṅguṃ kōḻi yaḻaittana kāṇ, mādavi
pandal mēl palkāl kuyilinaṅgaḻ kūvina kāṇ,
pandār virali un maittunan pēr pāḍa,
śendāmarai kkaiyāl śīrār vaḻaiyoḻippa,
vandu tiRavāy magiḻndēlōrembāvāy ॥ 18 ॥
19. pāśuram
kuttu viḻakkeriya kkōṭṭukkāl kaṭṭil mēl,
mettenRa pañchaśayanattin mēlēRi,
kottalar pūṅguḻal nappinnai koṅgaimēl,
vaittu kkiḍanda malar mār pā vāy tiRavāy,
maittaḍaṃ kaṇṇināy nīyun maṇāḻanai,
ettanai pōduṃ tuyileḻavoṭṭāy kāṇ,
ettanaiyēluṃ pirivāṭra gillaiyāl,
tattuvamanṛ tagavēlōrembāvāy ॥ 19 ॥
20. pāśuram
muppattu mūvaramararku mun śenṛ,
kappaṃ tavirkuṃ kaliyē tuyileḻāy,
śeppamuḍaiyāy tiRaluḍaiyāy, śeṭrārku
veppaṃ koḍukkuṃ vimalā tuyileḻāy,
śeppanna menmulai śevvāyi śiṛmaruṅgul,
nappinnai naṅgāy tiruvē tuyileḻāy,
ukkamuṃ taṭṭoḻiyuṃ tandun maṇāḻanai,
ippōdē yemmai nīrāṭṭēlōrembāvāy ॥ 20 ॥
21. pāśuram
ēṭra kalaṅgaḻ edirpoṅgi mīdaḻippa,
māṭrādē pāl śoriyuṃ vaḻḻal peruṃ paśukkaḻ,
āṭrappaḍaittān maganē aRivuRāy,
ūṭramuḍaiyāy periyāy, ulaginil
tōṭramāy ninRa śuḍarē tuyileḻāy,
māṭrārunakku valitolaindu un vāśaRkaṇ,
āṭrādu vandu unnaḍi paṇiyumāpōlē,
pōṭriyāṃ vandōṃ pugaḻndēlōrembāvāy ॥ 21 ॥
22. pāśuram
aṅgaṇ mā ñālattaraśar, abhimāna
baṅgamāy vandu nin paḻḻikkaṭṭiRkīḻē,
śaṅgamiruppār pōl vandu talaippeydōm,
kiṅkiṇi vāychcheyda tāmarai ppūppōlē,
śeṅgaṇ śiṛchchiRidē yemmēl viḻiyāvō,
tiṅgaḻumādittiyanu meḻundāRpōl,
aṅgaṇiraṇḍuṅkoṇḍu eṅgaḻ mēl nōkkudiyēl,
eṅgaḻ mēl śāpamiḻindēlōrembāvāy ॥ 22 ॥
23. pāśuram
mārimalai muḻaiñjil manni kkiḍanduRaṅgum,
śīriya śiṅgamaRivuṭru ttīviḻittu,
vēri mayirppoṅga veppāḍuṃ pērndūdaRi,
mūri nimirndu muḻaṅgi ppuRappaṭṭu,
pōdarumā pōlē nī pūvaippūvaṇṇā, un
kōyil ninṛ iṅganē pōndaruḻi, kōppuḍaiya
śīriya śiṅgāśanattirundu, yāṃ vanda
kāriyamārāyndaruḻēlōrembāvāy ॥ 23 ॥
24. pāśuram
anṛ ivvulagamaḻandāy aḍipōṭri,
śenRaṅgut tennilaṅgai śeṭrāy tiRal pōṭri,
ponRa chchagaḍamudaittāy pugaḻ pōṭri,
kanṛ kuṇilā veRindāy kaḻal pōṭri,
kunṛ kuḍaiyāy eḍuttāy guṇaṃ pōṭri,
venṛ pagai keḍukkuṃ ninkaiyil vēl pōṭri,
enRenṛn śēvagamē yētti ppaRai koḻvān,
inṛ yāṃ vandōṃ irandēlōrembāvāy ॥ 24 ॥
25. pāśuram
orutti maganāy ppiRandu, ōriravil
orutti maganāy oḻittu vaḻara,
tarikkilānāgittān tīṅgu ninainda,
karuttai ppiḻaippittu kkañjan vayiṭril,
neruppenna ninRa neḍumālē, unnai
aruttittu vandōṃ paRai tarudiyāgil,
tiruttakka śelvamuṃ śēvagamuṃ yāmpāḍi,
varuttamuṃ tīrndu magiḻndēlōrembāvāy ॥ 25 ॥
26. pāśuram
mālē ! maṇivaṇṇā ! mārgaḻi nīrāḍuvān,
mēlaiyār śeyvanagaḻ vēṇḍuvana kēṭṭiyēl,
ñālattaiyellāṃ naḍuṅga muralvana,
pālanna vaṇṇattu un pāñchajanniyamē,
pōlvana śaṅgaṅgaḻ pōyppāḍuḍaiyanavē,
śālapperuṃ paRaiyē pallāṇḍiśaippārē,
kōla viḻakkē koḍiyē vitānamē,
ālinilaiyāy aruḻēlōrembāvāy ॥ 26 ॥
27. pāśuram
kūḍārai velluṃ śīr gōvindā, un tannai
pāḍi paRai koṇḍu yāṃ peṛ śammānam,
nāḍu pugaḻuṃ pariśināl nanRāga,
śūḍagamē tōḻ vaḻaiyē tōḍē śevippūvē,
pāḍagamē enRanaiya palgalanuṃ yāmaṇivōm,
āḍai yuḍuppōṃ adan pinnē pārśōṛ,
mūḍa ney peydu muḻaṅgai vaḻivāra,
kūḍiyirundu kuḻirndēlōrembāvāy ॥ 27 ॥
28. pāśuram
kaRavaigaḻ pin śenṛ kānaṃ śērnduṇbōm,
aRivonṛ millāda vāykkulattu, untannai
piRavi perundanai ppuṇṇiyuṃ yāmuḍaiyōm,
kuRai onṛmillāda gōvindā, un tannōḍu
uRavēl namakku iṅgoḻikka oḻiyādu,
aRiyāda piḻḻaigaḻōṃ anbināl, un tannai
śiṛpēraḻaittanavuṃ śīRi yaruḻādē,
iRaivā! nī tārāy paRai yēlōrembāvāy ॥ 28 ॥
29.pāśuraṃ
śiṭraṃ śiṛ kālē vandunnai śēvittu, un
pōṭrāmarai aḍiyē pōṭruṃ poruḻ kēḻāy,
peṭraṃ mēyttuṇṇuṃ kulattil piRandu, nī
kuṭrēval eṅgaḻai koḻḻāmal pōgādu,
iṭrai paRai koḻvānanṛ kāṇ gōvindā,
eṭraikkuṃ ēḻ ēḻ piRavikkum, un tannōḍu
uṭrōmē yāvōṃ unakkē nāṃ āṭcheyvōm,
maṭrai naṃ kāmaṅgaḻ māṭrēlōrembāvāy ॥ 29 ॥
30. pāśuram
vaṅgakkaḍal kaḍainda mādavanai kēśavanai,
tiṅgaḻ tirumugattu chcheyiḻaiyār śenRiRaiñji,
aṅgappaRai koṇḍavāṭrai, aṇipuduvai
paiṅgamalat taṇteriyal paṭṭar pirān kōdai śonna,
śaṅga ttamiḻ mālai muppaduṃ tappāmē,
iṅgu ippariśuRaippār īriraṇḍu mālvaraittōḻ,
śeṅgan tirumugattu chchelva ttirumālāl,
eṅguṃ tiruvaruḻ peṭru inbuṛvarembāvāy ॥ 30 ॥
śrī āṇḍāḻ tiruvaḍigaḻē śaraṇam ॥