śrīvasiṣṭha uvācha ।
bhagavan kēna vidhinā nāmabhirvēṅkaṭēśvaram ।
pūjayāmāsa taṃ dēvaṃ brahmā tu kamalaiḥ śubhaiḥ ॥ 1 ॥
pṛchChāmi tāni nāmāni guṇayōgaparāṇi kim ।
mukhyavṛttīni kiṃ brūhi lakṣakāṇyathavā harēḥ ॥ 2 ॥
nārada uvācha ।
nāmānyanantāni harēḥ guṇayōgāni kāni chit ।
mukhyavṛttīni chānyāni lakṣakāṇyaparāṇi cha ॥ 3 ॥
paramārthaiḥ sarvaśabdairēkō jñēyaḥ paraḥ pumān ।
ādimadhyāntarahitastvavyaktō'nantarūpabhṛt ॥ 4 ॥
chandrārkavahnivāyvādyā graharkṣāṇi nabhō diśaḥ ।
anvayavyatirēkābhyāṃ santi nō santi yanmatēḥ ॥ 5 ॥
tasya dēvasya nāmnāṃ hi pāraṃ gantuṃ hi kaḥ kṣamaḥ ।
tathā'pi chābhidhānāni vēṅkaṭēśasya kānichit ॥ 6 ॥
brahmagītāni puṇyāni tāni vakṣyāmi suvrata ।
yaduchchāraṇamātrēṇa vimuktāghaḥ paraṃ vrajēt ॥ 7 ॥
vēṅkaṭēśasya nāmnāṃ hi sahasrasya ṛṣirvidhiḥ ।
Chandō'nuṣṭuptathā dēvaḥ śrīvatsāṅkō ramāpatiḥ ॥ 8 ॥
bījabhūtastathōṅkārō hrīṃ klīṃ śaktiścha kīlakam ।
ōṃ namō vēṅkaṭēśāyētyādirmantrō'tra kathyatē ॥ 9 ॥
brahmāṇḍagarbhaḥ kavachamastraṃ chakragadādharaḥ ।
viniyōgō'bhīṣṭasiddhau hṛdayaṃ sāmagāyanaḥ ॥ 10 ॥
asya śrī vēṅkaṭēśa sahasranāma stōtra mahāmantrasya brahmā ṛṣiḥ anuṣṭup Chandaḥ śrīvatsāṅkō ramāpatirdēvatā ōṃ bījaṃ hrīṃ śaktiḥ klīṃ kīlakaṃ brahmāṇḍagarbha iti kavachaṃ chakragadādhara ityastraṃ sāmagānamiti hṛdayaṃ ōṃ namō vēṅkaṭēśāyētyādirmantraḥ śrī vēṅkaṭēśa prītyarthē japē viniyōgaḥ ॥
dhyānam
bhāsvachchandramasau yadīyanayanē bhāryā yadīyā ramā
yasmādviśvasṛḍapyabhūdyamikulaṃ yaddhyānayuktaṃ sadā
nāthō yō jagatāṃ nagēndraduhiturnāthō'pi yadbhaktimān
tātō yō madanasya yō duritahā taṃ vēṅkaṭēśaṃ bhajē ॥
ūrdhvau hastau yadīyau suraripudaḻanē bibhratau śaṅkhachakrē
sēvyāvaṅghrī svakīyāvabhidadhadadharō dakṣiṇō yasya pāṇiḥ ।
tāvanmātraṃ bhavābdhiṃ gamayati bhajatāmūrugō vāmapāṇiḥ
śrīvatsāṅkaścha lakṣmīryadurasi lasatastaṃ bhajē vēṅkaṭēśam ॥
iti dhyāyan vēṅkaṭēśaṃ śrīvatsāṅkaṃ ramāpatim ।
vēṅkaṭēśō virūpākṣa ityārabhya japētkramāt ॥
stōtraṃ
ōṃ vēṅkaṭēśō virūpākṣō viśvēśō viśvabhāvanaḥ ।
viśvasṛḍviśvasaṃhartā viśvaprāṇō virāḍvapuḥ ॥ 1 ॥
śēṣādrinilayō'śēṣabhaktaduḥkhapraṇāśanaḥ ।
śēṣastutyaḥ śēṣaśāyī viśēṣajñō vibhuḥ svabhūḥ ॥ 2 ॥
viṣṇurjiṣṇuścha vardhiṣṇurutsahiṣṇuḥ sahiṣṇukaḥ ।
bhrājiṣṇuścha grasiṣṇuścha vartiṣṇuścha bhariṣṇukaḥ ॥ 3 ॥
kālayantā kālagōptā kālaḥ kālāntakō'khilaḥ ।
kālagamyaḥ kālakaṇṭhavandyaḥ kālakalēśvaraḥ ॥ 4 ॥
śambhuḥ svayambhūrambhōjanābhiḥ stambhitavāridhiḥ ।
ambhōdhinandinījāniḥ śōṇāmbhōjapadaprabhaḥ ॥ 5 ॥
kambugrīvaḥ śambarārirūpaḥ śambarajēkṣaṇaḥ ।
bimbādharō bimbarūpī pratibimbakriyātigaḥ ॥ 6 ॥
guṇavān guṇagamyaścha guṇātītō guṇapriyaḥ ।
durguṇadhvaṃsakṛtsarvasuguṇō guṇabhāsakaḥ ॥ 7 ॥
parēśaḥ paramātmā cha parañjyōtiḥ parā gatiḥ ।
paraṃ padaṃ viyadvāsāḥ pāramparyaśubhapradaḥ ॥ 8 ॥
brahmāṇḍagarbhō brahmaṇyō brahmasṛḍbrahmabōdhitaḥ ।
brahmastutyō brahmavādī brahmacharyaparāyaṇaḥ ॥ 9 ॥
satyavratārthasantuṣṭaḥ satyarūpī jhaṣāṅgavān ।
sōmakaprāṇahārī chā''nītāmnāyō'bdhisañcharaḥ ॥ 10 ॥
dēvāsuravarastutyaḥ patanmandaradhārakaḥ ।
dhanvantariḥ kachChapāṅgaḥ payōnidhivimanthakaḥ ॥ 11 ॥
amarāmṛtasandhātā dhṛtasaṃmōhinīvapuḥ ।
haramōhakamāyāvī rakṣassandōhabhañjanaḥ ॥ 12 ॥
hiraṇyākṣavidārī cha yajñō yajñavibhāvanaḥ ।
yajñīyōrvīsamuddhartā līlākrōḍaḥ pratāpavān ॥ 13 ॥
daṇḍakāsuravidhvaṃsī vakradaṃṣṭraḥ kṣamādharaḥ ।
gandharvaśāpaharaṇaḥ puṇyagandhō vichakṣaṇaḥ ॥ 14 ॥
karālavaktraḥ sōmārkanētraḥ ṣaḍguṇavaibhavaḥ ।
śvētaghōṇī ghūrṇitabhrūrghurghuradhvanivibhramaḥ ॥ 15 ॥
drāghīyān nīlakēśī cha jāgradambujalōchanaḥ ।
ghṛṇāvān ghṛṇisammōhō mahākālāgnidīdhitiḥ ॥ 16 ॥
jvālākarāḻavadanō mahōlkākulavīkṣaṇaḥ ।
saṭānirbhinnamēghaughō daṃṣṭrārugvyāptadiktaṭaḥ ॥ 17 ॥
uchChvāsākṛṣṭabhūtēśō niśśvāsatyaktaviśvasṛṭ ।
antarbhramajjagadgarbhō'nantō brahmakapālahṛt ॥ 18 ॥
ugrō vīrō mahāviṣṇurjvalanaḥ sarvatōmukhaḥ ।
nṛsiṃhō bhīṣaṇō bhadrō mṛtyumṛtyuḥ sanātanaḥ ॥ 19 ॥
sabhāstambhōdbhavō bhīmaḥ śīrōmālī mahēśvaraḥ ।
dvādaśādityachūḍālaḥ kalpadhūmasaṭāchChaviḥ ॥ 20 ॥
hiraṇyakōraḥsthalabhinnakhaḥ siṃhamukhō'naghaḥ ।
prahlādavaradō dhīmān bhaktasaṅghapratiṣṭhitaḥ ॥ 21 ॥
brahmarudrādisaṃsēvyaḥ siddhasādhyaprapūjitaḥ ।
lakṣmīnṛsiṃhō dēvēśō jvālājihvāntramālikaḥ ॥ 22 ॥
khaḍgī khēṭī mahēṣvāsī kapālī musalī halī ।
pāśī śūlī mahābāhurjvaraghnō rōgaluṇṭhakaḥ ॥ 23 ॥
mauñjīyuk Chātrakō daṇḍī kṛṣṇājinadharō vaṭuḥ ।
adhītavēdō vēdāntōddhārakō brahmanaiṣṭhikaḥ ॥ 24 ॥
ahīnaśayanaprītaḥ āditēyō'naghō hariḥ ।
saṃvitpriyaḥ sāmavēdyō balivēśmapratiṣṭhitaḥ ॥ 25 ॥
balikṣālitapādābjō vindhyāvalivimānitaḥ ।
tripādabhūmisvīkartā viśvarūpapradarśakaḥ ॥ 26 ॥
dhṛtatrivikramaḥ svāṅghrinakhabhinnāṇḍakharparaḥ ।
pajjātavāhinīdhārāpavitritajagattrayaḥ ॥ 27 ॥
vidhisammānitaḥ puṇyō daityayōddhā jayōrjitaḥ ।
surarājyapradaḥ śukramadahṛtsugatīśvaraḥ ॥ 28 ॥
jāmadagnyaḥ kuṭhārī cha kārtavīryavidāraṇaḥ ।
rēṇukāyāḥ śirōhārī duṣṭakṣatriyamardanaḥ ॥ 29 ॥
varchasvī dānaśīlaścha dhanuṣmān brahmavittamaḥ ।
atyudagraḥ samagraścha nyagrōdhō duṣṭanigrahaḥ ॥ 30 ॥
ravivaṃśasamudbhūtō rāghavō bharatāgrajaḥ ।
kausalyātanayō rāmō viśvāmitrapriyaṅkaraḥ ॥ 31 ॥
tāṭakāriḥ subāhughnō balātibalamantravān ।
ahalyāśāpavichChēdī praviṣṭajanakālayaḥ ॥ 32 ॥
svayaṃvarasabhāsaṃstha īśachāpaprabhañjanaḥ ।
jānakīpariṇētā cha janakādhīśasaṃstutaḥ ॥ 33 ॥
jamadagnitanūjātayōddhā'yōdhyādhipāgraṇīḥ ।
pitṛvākyapratīpālastyaktarājyaḥ salakṣmaṇaḥ ॥ 34 ॥
sasītaśchitrakūṭasthō bharatāhitarājyakaḥ ।
kākadarpaprahartā cha daṇḍakāraṇyavāsakaḥ ॥ 35 ॥
pañchavaṭyāṃ vihārī cha svadharmaparipōṣakaḥ ।
virādhahā'gastyamukhyamunisammānitaḥ pumān ॥ 36 ॥
indrachāpadharaḥ khaḍgadharaśchākṣayasāyakaḥ ।
kharāntakō dūṣaṇāristriśiraskaripurvṛṣaḥ ॥ 37 ॥
tataḥ śūrpaṇakhānāsāchChēttā valkaladhārakaḥ ।
jaṭāvān parṇaśālāsthō mārīchabalamardakaḥ ॥ 38 ॥
pakṣirāṭkṛtasaṃvādō ravitējā mahābalaḥ ।
śabaryānītaphalabhuk hanūmatparitōṣitaḥ ॥ 39 ॥
sugrīvā'bhayadō daityakāyakṣēpaṇabhāsuraḥ ।
saptatālasamuchChēttā vālihṛtkapisaṃvṛtaḥ ॥ 40 ॥
vāyusūnukṛtāsēvastyaktapampaḥ kuśāsanaḥ ।
udanvattīragaḥ śūrō vibhīṣaṇavarapradaḥ ॥ 41 ॥
sētukṛddaityahā prāptalaṅkō'laṅkāravān svayam ।
atikāyaśiraśChēttā kumbhakarṇavibhēdanaḥ ॥ 42 ॥
daśakaṇṭhaśirōdhvaṃsī jāmbavatpramukhāvṛtaḥ ।
jānakīśaḥ surādhyakṣaḥ sākētēśaḥ purātanaḥ ॥ 43 ॥
puṇyaślōkō vēdavēdyaḥ svāmitīrthanivāsakaḥ ।
lakṣmīsaraḥkēḻilōlō lakṣmīśō lōkarakṣakaḥ ॥ 44 ॥
dēvakīgarbhasambhūtō yaśōdēkṣaṇalālitaḥ ।
vasudēvakṛtastōtrō nandagōpamanōharaḥ ॥ 45 ॥
chaturbhujaḥ kōmalāṅgō gadāvānnīlakuntalaḥ ।
pūtanāprāṇasaṃhartā tṛṇāvartavināśanaḥ ॥ 46 ॥
gargārōpitanāmāṅkō vāsudēvō hyadhōkṣajaḥ ।
gōpikāstanyapāyī cha balabhadrānujō'chyutaḥ ॥ 47 ॥
vaiyāghranakhabhūṣaścha vatsajidvatsavardhanaḥ ।
kṣīrasārāśanaratō dadhibhāṇḍapramardanaḥ ॥ 48 ॥
navanītāpahartā cha nīlanīradabhāsuraḥ ।
ābhīradṛṣṭadaurjanyō nīlapadmanibhānanaḥ ॥ 49 ॥
mātṛdarśitaviśvā''sya ulūkhalanibandhanaḥ ।
nalakūbaraśāpāntō gōdhūḻichChuritāṅgakaḥ ॥ 50 ॥
gōsaṅgharakṣakaḥ śrīśō bṛndāraṇyanivāsakaḥ ।
vatsāntakō bakadvēṣī daityāmbudamahānilaḥ ॥ 51 ॥
mahājagarachaṇḍāgniḥ śakaṭaprāṇakaṇṭakaḥ ।
indrasēvyaḥ puṇyagātraḥ kharajichchaṇḍadīdhitiḥ ॥ 52 ॥
tālapakvaphalāśī cha kāḻīyaphaṇidarpahā ।
nāgapatnīstutiprītaḥ pralambāsurakhaṇḍanaḥ ॥ 53 ॥
dāvāgnibalasaṃhārī phalāhārī gadāgrajaḥ ।
gōpāṅganāchēlachōraḥ pāthōlīlāviśāradaḥ ॥ 54 ॥
vaṃśagānapravīṇaścha gōpīhastāmbujārchitaḥ ।
munipatnyāhṛtāhārō muniśrēṣṭhō munipriyaḥ ॥ 55 ॥
gōvardhanādrisandhartā saṅkrandanatamō'pahaḥ ।
sadudyānavilāsī cha rāsakrīḍāparāyaṇaḥ ॥ 56 ॥
varuṇābhyarchitō gōpīprārthitaḥ puruṣōttamaḥ ।
akrūrastutisamprītaḥ kubjāyauvanadāyakaḥ ॥ 57 ॥
muṣṭikōraḥprahārī cha chāṇūrōdaradāraṇaḥ ।
mallayuddhāgragaṇyaścha pitṛbandhanamōchakaḥ ॥ 58 ॥
mattamātaṅgapañchāsyaḥ kaṃsagrīvānikṛntanaḥ ।
ugrasēnapratiṣṭhātā ratnasiṃhāsanasthitaḥ ॥ 59 ॥
kālanēmikhaladvēṣī muchukundavarapradaḥ ।
sālvasēvitadurdharṣarājasmayanivāraṇaḥ ॥ 60 ॥
rukmigarvāpahārī cha rukmiṇīnayanōtsavaḥ ।
pradyumnajanakaḥ kāmī pradyumnō dvārakādhipaḥ ॥ 61 ॥
maṇyāhartā mahāmāyō jāmbavatkṛtasaṅgaraḥ ।
jāmbūnadāmbaradharō gamyō jāmbavatīvibhuḥ ॥ 62 ॥
kālindīprathitārāmakēlirguñjāvataṃsakaḥ ।
mandārasumanōbhāsvān śachīśābhīṣṭadāyakaḥ ॥ 63 ॥
satrājinmānasōllāsī satyājāniḥ śubhāvahaḥ ।
śatadhanvaharaḥ siddhaḥ pāṇḍavapriyakōtsavaḥ ॥ 64 ॥
bhadrapriyaḥ subhadrāyā bhrātā nāgnājitīvibhuḥ ।
kirīṭakuṇḍaladharaḥ kalpapallavalālitaḥ ॥ 65 ॥
bhaiṣmīpraṇayabhāṣāvān mitravindādhipō'bhayaḥ ।
svamūrtikēlisamprītō lakṣmaṇōdāramānasaḥ ॥ 66 ॥
prāgjyōtiṣādhipadhvaṃsī tatsainyāntakarō'mṛtaḥ ।
bhūmistutō bhūribhōgō bhūṣaṇāmbarasaṃyutaḥ ॥ 67 ॥
bahurāmākṛtāhlādō gandhamālyānulēpanaḥ ।
nāradādṛṣṭacharitō dēvēśō viśvarāḍguruḥ ॥ 68 ॥
bāṇabāhuvidāraścha tāpajvaravināśakaḥ ।
uṣōddharṣayitā'vyaktaḥ śivavāktuṣṭamānasaḥ ॥ 69 ॥
mahēśajvarasaṃstutyaḥ śītajvarabhayāntakaḥ ।
nṛgarājōddhārakaścha pauṇḍrakādivadhōdyataḥ ॥ 70 ॥
vividhārichChalōdvignabrāhmaṇēṣu dayāparaḥ ।
jarāsandhabaladvēṣī kēśidaityabhayaṅkaraḥ ॥ 71 ॥
chakrī chaidyāntakaḥ sabhyō rājabandhavimōchakaḥ ।
rājasūyahavirbhōktā snigdhāṅgaḥ śubhalakṣaṇaḥ ॥ 72 ॥
dhānābhakṣaṇasamprītaḥ kuchēlābhīṣṭadāyakaḥ ।
sattvādiguṇagambhīrō draupadīmānarakṣakaḥ ॥ 73 ॥
bhīṣmadhyēyō bhaktavaśyō bhīmapūjyō dayānidhiḥ ।
dantavaktraśiraśChēttā kṛṣṇaḥ kṛṣṇāsakhaḥ svarāṭ ॥ 74 ॥
vaijayantīpramōdī cha barhibarhavibhūṣaṇaḥ ।
pārthakauravasandhānakārī duśśāsanāntakaḥ ॥ 75 ॥
buddhō viśuddhaḥ sarvajñaḥ kratuhiṃsāvinindakaḥ ।
tripurastrīmānabhaṅgaḥ sarvaśāstraviśāradaḥ ॥ 76 ॥
nirvikārō nirmamaścha nirābhāsō nirāmayaḥ ।
jaganmōhakadharmī cha digvastrō dikpatīśvaraḥ ॥ 77 ॥
kalkī mlēchChaprahartā cha duṣṭanigrahakārakaḥ ।
dharmapratiṣṭākārī cha chāturvarṇyavibhāgakṛt ॥ 78 ॥
yugāntakō yugākrāntō yugakṛdyugabhāsakaḥ ।
kāmāriḥ kāmakārī cha niṣkāmaḥ kāmitārthadaḥ ॥ 79 ॥
bhargō varēṇyaḥ savituḥ śārṅgī vaikuṇṭhamandiraḥ ।
hayagrīvaḥ kaiṭabhāriḥ grāhaghnō gajarakṣakaḥ ॥ 80 ॥
sarvasaṃśayavichChēttā sarvabhaktasamutsukaḥ ।
kapardī kāmahārī cha kalā kāṣṭhā smṛtirdhṛtiḥ ॥ 81 ॥
anādirapramēyaujāḥ pradhānaḥ sannirūpakaḥ ।
nirlēpō niḥspṛhō'saṅgō nirbhayō nītipāragaḥ ॥ 82 ॥
niṣprēṣyō niṣkriyaḥ śāntō niṣprapañchō nidhirnayaḥ
karmyakarmī vikarmī cha karmēpsuḥ karmabhāvanaḥ ॥ 83 ॥
karmāṅgaḥ karmavinyāsō mahākarmī mahāvratī ।
karmabhukkarmaphaladaḥ karmēśaḥ karmanigrahaḥ ॥ 84 ॥
narō nārāyaṇō dāntaḥ kapilaḥ kāmadaḥ śuchiḥ ।
taptā japtā'kṣamālāvān gantā nētā layō gatiḥ ॥ 85 ॥
śiṣṭō draṣṭā ripudvēṣṭā rōṣṭā vēṣṭā mahānaṭaḥ ।
rōddhā bōddhā mahāyōddhā śraddhāvān satyadhīḥ śubhaḥ ॥ 86 ॥
mantrī mantrō mantragamyō mantrakṛtparamantrahṛt ।
mantrabhṛnmantraphaladō mantrēśō mantravigrahaḥ ॥ 87 ॥
mantrāṅgō mantravinyāsō mahāmantrō mahākramaḥ ।
sthiradhīḥ sthiravijñānaḥ sthiraprajñaḥ sthirāsanaḥ ॥ 88 ॥
sthirayōgaḥ sthirādhāraḥ sthiramārgaḥ sthirāgamaḥ ।
niśśrēyasō nirīhō'gnirniravadyō nirañjanaḥ ॥ 89 ॥
nirvairō nirahaṅkārō nirdambhō nirasūyakaḥ ।
anantō'nantabāhūruranantāṅghriranantadṛk ॥ 90 ॥
anantavaktrō'nantāṅgō'nantarūpō hyanantakṛt ।
ūrdhvarētā ūrdhvaliṅgō hyūrdhvamūrdhōrdhvaśākhakaḥ ॥ 91 ॥
ūrdhva ūrdhvādhvarakṣī cha hyūrdhvajvālō nirākulaḥ ।
bījaṃ bījapradō nityō nidānaṃ niṣkṛtiḥ kṛtī ॥ 92 ॥
mahānaṇīyan garimā suṣamā chitramālikaḥ ।
nabhaḥ spṛṅnabhasō jyōtirnabhasvānnirnabhā nabhaḥ ॥ 93 ॥
abhurvibhuḥ prabhuḥ śambhurmahīyān bhūrbhuvākṛtiḥ ।
mahānandō mahāśūrō mahōrāśirmahōtsavaḥ ॥ 94 ॥
mahākrōdhō mahājvālō mahāśāntō mahāguṇaḥ ।
satyavrataḥ satyaparaḥ satyasandhaḥ satāṃ gatiḥ ॥ 95 ॥
satyēśaḥ satyasaṅkalpaḥ satyachāritralakṣaṇaḥ ।
antaścharō hyantarātmā paramātmā chidātmakaḥ ॥ 96 ॥
rōchanō rōchamānaścha sākṣī śaurirjanārdanaḥ ।
mukundō nandaniṣpandaḥ svarṇabinduḥ purandaraḥ ॥ 97 ॥
arindamaḥ sumandaścha kundamandārahāsavān ।
syandanārūḍhachaṇḍāṅgō hyānandī nandanandanaḥ ॥ 98 ॥
anasūyānandanō'trinētrānandaḥ sunandavān ।
śaṅkhavānpaṅkajakaraḥ kuṅkumāṅkō jayāṅkuśaḥ ॥ 99 ॥
ambhōjamakarandāḍhyō niṣpaṅkō'garupaṅkilaḥ ।
indraśchandrarathaśchandrō'tichandraśchandrabhāsakaḥ ॥ 100 ॥
upēndra indrarājaścha vāgindraśchandralōchanaḥ ।
pratyak parāk parandhāma paramārthaḥ parātparaḥ ॥ 101 ॥
apāravāk pāragāmī pārāvāraḥ parāvaraḥ ।
sahasvānarthadātā cha sahanaḥ sāhasī jayī ॥ 102 ॥
tējasvī vāyuviśikhī tapasvī tāpasōttamaḥ ।
aiśvaryōdbhūtikṛdbhūtiraiśvaryāṅgakalāpavān ॥ 103 ॥
ambhōdhiśāyī bhagavān sarvajñaḥ sāmapāragaḥ ।
mahāyōgī mahādhīrō mahābhōgī mahāprabhuḥ ॥ 104 ॥
mahāvīrō mahātuṣṭirmahāpuṣṭirmahāguṇaḥ ।
mahādēvō mahābāhurmahādharmō mahēśvaraḥ ॥ 105 ॥
samīpagō dūragāmī svargamārganirargalaḥ ।
nagō nagadharō nāgō nāgēśō nāgapālakaḥ ॥ 106 ॥
hiraṇmayaḥ svarṇarētā hiraṇyārchirhiraṇyadaḥ ।
guṇagaṇyaḥ śaraṇyaścha puṇyakīrtiḥ purāṇagaḥ ॥ 107 ॥
janyabhṛjjanyasannaddhō divyapañchāyudhō vaśī ।
daurjanyabhaṅgaḥ parjanyaḥ saujanyanilayō'layaḥ ॥ 108 ॥
jalandharāntakō bhasmadaityanāśī mahāmanāḥ ।
śrēṣṭhaḥ śraviṣṭhō drāghiṣṭhō gariṣṭhō garuḍadhvajaḥ ॥ 109 ॥
jyēṣṭhō draḍhiṣṭhō varṣiṣṭhō drāghīyān praṇavaḥ phaṇī ।
sampradāyakaraḥ svāmī surēśō mādhavō madhuḥ ॥ 110 ॥
nirnimēṣō vidhirvēdhā balavān jīvanaṃ balī ।
smartā śrōtā vikartā cha dhyātā nētā samō'samaḥ ॥ 111 ॥
hōtā pōtā mahāvaktā rantā mantā khalāntakaḥ ।
dātā grāhayitā mātā niyantā'nantavaibhavaḥ ॥ 112 ॥
gōptā gōpayitā hantā dharmajāgaritā dhavaḥ ।
kartā kṣētrakaraḥ kṣētrapradaḥ kṣētrajña ātmavit ॥ 113 ॥
kṣētrī kṣētraharaḥ kṣētrapriyaḥ kṣēmakarō marut ।
bhaktipradō muktidāyī śaktidō yuktidāyakaḥ ॥ 114 ॥
śaktiyuṅmauktikasragvī sūktirāmnāyasūktigaḥ ।
dhanañjayō dhanādhyakṣō dhanikō dhanadādhipaḥ ॥ 115 ॥
mahādhanō mahāmānī duryōdhanavimānitaḥ ।
ratnākarō ratnarōchī ratnagarbhāśrayaḥ śuchiḥ ॥ 116 ॥
ratnasānunidhirmauḻiratnabhā ratnakaṅkaṇaḥ ।
antarlakṣyō'ntarabhyāsī chāntardhyēyō jitāsanaḥ ॥ 117 ॥
antaraṅgō dayāvāṃścha hyantarmāyō mahārṇavaḥ ।
sarasaḥ siddharasikaḥ siddhiḥ sādhyaḥ sadāgatiḥ ॥ 118 ॥
āyuḥpradō mahāyuṣmānarchiṣmānōṣadhīpatiḥ ।
aṣṭaśrīraṣṭabhāgō'ṣṭakakubvyāptayaśō vratī ॥ 119 ॥
aṣṭāpadaḥ suvarṇābhō hyaṣṭamūrtistrimūrtimān ।
asvapnaḥ svapnagaḥ svapnaḥ susvapnaphaladāyakaḥ ॥ 120 ॥
duḥsvapnadhvaṃsakō dhvastadurnimittaḥ śivaṅkaraḥ ।
suvarṇavarṇaḥ sambhāvyō varṇitō varṇasammukhaḥ ॥ 121 ॥
suvarṇamukharītīraśivadhyātapadāmbujaḥ ।
dākṣāyaṇīvachastuṣṭō dūrvāsōdṛṣṭigōcharaḥ ॥ 122 ॥
ambarīṣavrataprītō mahākṛttivibhañjanaḥ ।
mahābhichārakadhvaṃsī kālasarpabhayāntakaḥ ॥ 123 ॥
sudarśanaḥ kālamēghaśyāmaḥ śrīmantrabhāvitaḥ ।
hēmāmbujasaraḥsnāyī śrīmanōbhāvitākṛtiḥ ॥ 124 ॥
śrīpradattāmbujasragvī śrīkēḻiḥ śrīnidhirbhavaḥ ।
śrīpradō vāmanō lakṣmīnāyakaścha chaturbhujaḥ ॥ 125 ॥
santṛptastarpitastīrthasnātṛsaukhyapradarśakaḥ ।
agastyastutisaṃhṛṣṭō darśitāvyaktabhāvanaḥ ॥ 126 ॥
kapilārchiḥ kapilavān susnātāghavipāṭanaḥ ।
vṛṣākapiḥ kapisvāmimanō'ntaḥsthitavigrahaḥ ॥ 127 ॥
vahnipriyō'rthasambhāvyō janalōkavidhāyakaḥ ।
vahniprabhō vahnitējāḥ śubhābhīṣṭapradō yamī ॥ 128 ॥
vāruṇakṣētranilayō varuṇō vāraṇārchitaḥ ।
vāyusthānakṛtāvāsō vāyugō vāyusambhṛtaḥ ॥ 129 ॥
yamāntakō'bhijananō yamalōkanivāraṇaḥ ।
yamināmagragaṇyaścha saṃyamī yamabhāvitaḥ ॥ 130 ॥
indrōdyānasamīpasthaḥ indradṛgviṣayaḥ prabhuḥ ।
yakṣarāṭ sarasīvāsō hyakṣayyanidhikōśakṛt ॥ 131 ॥
svāmitīrthakṛtāvāsaḥ svāmidhyēyō hyadhōkṣajaḥ ।
varāhādyaṣṭatīrthābhisēvitāṅghrisarōruhaḥ ॥ 132 ॥
pāṇḍutīrthābhiṣiktāṅgō yudhiṣṭhiravarapradaḥ ।
bhīmāntaḥkaraṇārūḍhaḥ śvētavāhanasakhyavān ॥ 133 ॥
nakulābhayadō mādrīsahadēvābhivanditaḥ ।
kṛṣṇāśapathasandhātā kuntīstutiratō damī ॥ 134 ॥
nāradādimunistutyō nityakarmaparāyaṇaḥ ।
darśitāvyaktarūpaścha vīṇānādapramōditaḥ ॥ 135 ॥
ṣaṭkōṭitīrthacharyāvān dēvatīrthakṛtāśramaḥ ।
bilvāmalajalasnāyī sarasvatyambusēvitaḥ ॥ 136 ॥
tumburūdakasaṃsparśajanachittatamō'pahaḥ ।
matsyavāmanakūrmāditīrtharājaḥ purāṇabhṛt ॥ 137 ॥
chakradhyēyapadāmbhōjaḥ śaṅkhapūjitapādukaḥ ।
rāmatīrthavihārī cha balabhadrapratiṣṭhitaḥ ॥ 138 ॥
jāmadagnyasarastīrthajalasēchanatarpitaḥ ।
pāpāpahārikīlālasusnātāghavināśanaḥ ॥ 139 ॥
nabhōgaṅgābhiṣiktaścha nāgatīrthābhiṣēkavān ।
kumāradhārātīrthasthō vaṭuvēṣaḥ sumēkhalaḥ ॥ 140 ॥
vṛddhasya sukumāratvapradaḥ saundaryavān sukhī ।
priyaṃvadō mahākukṣirikṣvākukulanandanaḥ ॥ 141 ॥
nīlagōkṣīradhārābhūrvarāhāchalanāyakaḥ ।
bharadvājapratiṣṭhāvān bṛhaspativibhāvitaḥ ॥ 142 ॥
añjanākṛtapūjāvān āñjanēyakarārchitaḥ ।
añjanādrinivāsaścha muñjakēśaḥ purandaraḥ ॥ 143 ॥
kinnaradvayasambandhibandhamōkṣapradāyakaḥ ।
vaikhānasamakhārambhō vṛṣajñēyō vṛṣāchalaḥ ॥ 144 ॥
vṛṣakāyaprabhēttā cha krīḍanāchārasambhramaḥ ।
sauvarchalēyavinyastarājyō nārāyaṇaḥ priyaḥ ॥ 145 ॥
durmēdhōbhañjakaḥ prājñō brahmōtsavamahōtsukaḥ ।
bhadrāsuraśiraśChēttā bhadrakṣētrī subhadravān ॥ 146 ॥
mṛgayā'kṣīṇasannāhaḥ śaṅkharājanyatuṣṭidaḥ ।
sthāṇusthō vainatēyāṅgabhāvitō hyaśarīravān ॥ 147 ॥
bhōgīndrabhōgasaṃsthānō brahmādigaṇasēvitaḥ ।
sahasrārkachChaṭābhāsvadvimānāntaḥsthitō guṇī ॥ 148 ॥
viṣvaksēnakṛtastōtraḥ sanandanavarīvṛtaḥ ।
jāhnavyādinadīsēvyaḥ surēśādyabhivanditaḥ ॥ 149 ॥
surāṅganānṛtyaparō gandharvōdgāyanapriyaḥ ।
rākēndusaṅkāśanakhaḥ kōmalāṅghrisarōruhaḥ ॥ 150 ॥
kachChapaprapadaḥ kundagulphakaḥ svachChakūrparaḥ ।
mēdurasvarṇavastrāḍhyakaṭidēśasthamēkhalaḥ ॥ 151 ॥
prōllasachChurikābhāsvatkaṭidēśaḥ śubhaṅkaraḥ ।
anantapadmajasthānanābhirmauktikamālikaḥ ॥ 152 ॥
mandārachāmpēyamālī ratnābharaṇasambhṛtaḥ ।
lambayajñōpavītī cha chandraśrīkhaṇḍalēpavān ॥ 153 ॥
varadō'bhayadaśchakrī śaṅkhī kaustubhadīptimān ।
śrīvatsāṅkitavakṣaskō lakṣmīsaṃśritahṛttaṭaḥ ॥ 154 ॥
nīlōtpalanibhākāraḥ śōṇāmbhōjasamānanaḥ ।
kōṭimanmathalāvaṇyaśchandrikāsmitapūritaḥ ॥ 155 ॥
sudhāsvachChōrdhvapuṇḍraścha kastūrītilakāñchitaḥ ।
puṇḍarīkēkṣaṇaḥ svachChō mauliśōbhāvirājitaḥ ॥ 156 ॥
padmasthaḥ padmanābhaścha sōmamaṇḍalagō budhaḥ ।
vahnimaṇḍalagaḥ sūryaḥ sūryamaṇḍalasaṃsthitaḥ ॥ 157 ॥
śrīpatirbhūmijāniścha vimalādyabhisaṃvṛtaḥ ।
jagatkuṭumbajanitā rakṣakaḥ kāmitapradaḥ ॥ 158 ॥
avasthātrayayantā cha viśvatējassvarūpavān ।
jñaptirjñēyō jñānagamyō jñānātītaḥ surātigaḥ ॥ 159 ॥
brahmāṇḍāntarbahirvyāptō vēṅkaṭādrigadādharaḥ ।
vēṅkaṭādrigadādhara ōṃ namaḥ iti ॥
ēvaṃ śrīvēṅkaṭēśasya kīrtitaṃ paramādbhutam ॥ 160 ॥
nāmnāṃ sahasraṃ saṃśrāvyaṃ pavitraṃ puṇyavardhanam ।
śravaṇātsarvadōṣaghnaṃ rōgaghnaṃ mṛtyunāśanam ॥ 1 ॥
dāridryabhēdanaṃ dharmyaṃ sarvaiśvaryaphalapradam ।
kālāhiviṣavichChēdi jvarāpasmārabhañjanam ॥ 2 ॥
[śatrukṣayakaraṃ rājagrahapīḍānivāraṇam ।
brahmarākṣasakūṣmāṇḍabhētālabhayabhañjanam ॥]
vidyābhilāṣī vidyāvān dhanārthī dhanavān bhavēt ।
anantakalpajīvī syādāyuṣkāmō mahāyaśāḥ ॥ 3 ॥
putrārthī suguṇānputrān labhētā''yuṣmatastataḥ ।
saṅgrāmē śatruvijayī sabhāyāṃ prativādijit ॥ 4 ॥
divyairnāmabhirēbhistu tulasīpūjanātsakṛt ।
vaikuṇṭhavāsī bhagavatsadṛśō viṣṇusannidhau ॥ 5 ॥
kalhārapūjanānmāsāt dvitīya iva yakṣarāṭ ।
nīlōtpalārchanātsarvarājapūjyaḥ sadā bhavēt ॥ 6 ॥
hṛtsaṃsthitairnāmabhistu bhūyāddṛgviṣayō hariḥ ।
vāñChitārthaṃ tadā datvā vaikuṇṭhaṃ cha prayachChati ॥ 7 ॥
trisandhyaṃ yō japēnnityaṃ sampūjya vidhinā vibhum ।
trivāraṃ pañchavāraṃ vā pratyahaṃ kramaśō yamī ॥ 8 ॥
māsādalakṣmīnāśaḥ syāt dvimāsāt syānnarēndratā ।
trimāsānmahadaiśvaryaṃ tataḥ sambhāṣaṇaṃ bhavēt ॥ 9 ॥
māsaṃ paṭhannyūnakarmapūrtiṃ cha samavāpnuyāt ।
mārgabhraṣṭaścha sanmārgaṃ gatasvaḥ svaṃ svakīyakam ॥ 10 ॥
chāñchalyachittō'chāñchalyaṃ manassvāsthyaṃ cha gachChati ।
āyurārōgyamaiśvaryaṃ jñānaṃ mōkṣaṃ cha vindati ॥ 11 ॥
sarvānkāmānavāpnōti śāśvataṃ cha padaṃ tathā ।
satyaṃ satyaṃ punassatyaṃ satyaṃ satyaṃ na saṃśayaḥ ॥ 12 ॥
iti śrī brahmāṇḍapurāṇē vasiṣṭhanāradasaṃvādē śrīvēṅkaṭāchalamāhātmyē śrī vēṅkaṭēśa sahasranāma stōtraṃ samāptam ।