mukhē chāruhāsaṃ karē śaṅkhachakraṃ
galē ratnamālāṃ svayaṃ mēghavarṇam ।
tathā divyaśastraṃ priyaṃ pītavastraṃ
dharantaṃ murāriṃ bhajē vēṅkaṭēśam ॥ 1 ॥
sadābhītihastaṃ mudājānupāṇiṃ
lasanmēkhalaṃ ratnaśōbhāprakāśam ।
jagatpādapadmaṃ mahatpadmanābhaṃ
dharantaṃ murāriṃ bhajē vēṅkaṭēśam ॥ 2 ॥
ahō nirmalaṃ nityamākāśarūpaṃ
jagatkāraṇaṃ sarvavēdāntavēdyam ।
vibhuṃ tāpasaṃ sachchidānandarūpaṃ
dharantaṃ murāriṃ bhajē vēṅkaṭēśam ॥ 3 ॥
śriyā viṣṭitaṃ vāmapakṣaprakāśaṃ
surairvanditaṃ brahmarudrastutaṃ tam ।
śivaṃ śaṅkaraṃ svastinirvāṇarūpaṃ
dharantaṃ murāriṃ bhajē vēṅkaṭēśam ॥ 4 ॥
mahāyōgasāddhyaṃ paribhrājamānaṃ
chiraṃ viśvarūpaṃ surēśaṃ mahēśam ।
ahō śāntarūpaṃ sadādhyānagamyaṃ
dharantaṃ murāriṃ bhajē vēṅkaṭēśam ॥ 5 ॥
ahō matsyarūpaṃ tathā kūrmarūpaṃ
mahākrōḍarūpaṃ tathā nārasiṃham ।
bhajē kubjarūpaṃ vibhuṃ jāmadagnyaṃ
dharantaṃ murāriṃ bhajē vēṅkaṭēśam ॥ 6 ॥
ahō buddharūpaṃ tathā kalkirūpaṃ
prabhuṃ śāśvataṃ lōkarakṣāmahantam ।
pṛthakkālalabdhātmalīlāvatāraṃ
dharantaṃ murāriṃ bhajē vēṅkaṭēśam ॥ 7 ॥
iti śrīvēṅkaṭēśa bhujaṅgaṃ sampūrṇam ।