yō nityamachyutapadāmbujayugmarukma
vyāmōhatastaditarāṇi tṛṇāya mēnē ।
asmadgurōrbhagavatō'sya dayaikasindhōḥ
rāmānujasya charaṇau śaraṇaṃ prapadyē ॥
vandē vēdāntakarpūrachāmīkara karaṇḍakam ।
rāmānujāryamāryāṇāṃ chūḍāmaṇimaharniśam ॥
ōm ॥ bhagavannārāyaṇābhimatānurūpa svarūparūpa guṇavibhavaiśvarya śīlādyanavadhikātiśaya asaṅkhyēya kalyāṇaguṇagaṇāṃ padmavanālayāṃ bhagavatīṃ śriyaṃ dēvīṃ nityānapāyinīṃ niravadyāṃ dēvadēvadivyamahiṣīṃ akhilajaganmātaraṃ asmanmātaraṃ aśaraṇyaśaraṇyāṃ ananyaśaraṇaḥ śaraṇamahaṃ prapadyē ॥
pāramārthika bhagavachcharaṇāravinda yugaḻaikāntikātyantika parabhakti parajñāna paramabhaktikṛta paripūrṇānavarata nityaviśadatamānanya prayōjanānavadhikātiśaya priya bhagavadanubhavajanitānavadhikātiśaya prītikāritāśēṣāvasthōchita aśēṣaśēṣataikaratirūpa nityakaiṅkaryaprāptyapēkṣayā pāramārthikī bhagavachcharaṇāravinda śaraṇāgatiḥ yathāvasthitā aviratā'stu mē ॥
astu tē । tayaiva sarvaṃ sampatsyatē ॥
akhilahēyapratyanīka kalyāṇaikatāna, svētara samastavastuvilakṣaṇānanta jñānānandaikasvarūpa, svābhimatānurūpaikarūpāchintya divyādbhuta nityaniravadya niratiśayaujjvalya saundarya saugandhya saukumārya lāvaṇya yauvanādyanantaguṇanidhi divyarūpa, svābhāvikānavadhikātiśaya jñāna balaiśvarya vīrya śakti tējassauśīlya vātsalya mārdavārjava sauhārda sāmya kāruṇya mādhurya gāmbhīryaudārya chāturya sthairya dhairya śaurya parākrama satyakāma satyasaṅkalpa kṛtitva kṛtajñatādyasaṅkhyēya kalyāṇaguṇagaṇaugha mahārṇava,
svōchita vividha vichitrānantāścharya nitya niravadya niratiśaya sugandha niratiśaya sukhasparśa niratiśayaujjvalya kirīṭa makuṭa chūḍāvataṃsa makarakuṇḍala graivēyaka hāra kēyūra kaṭaka śrīvatsa kaustubha muktādāmōdarabandhana pītāmbara kāñchīguṇa nūpurādyaparimita divyabhūṣaṇa, svānurūpāchintyaśakti śaṅkhachakragadā'si śārṅgādyasaṅkhyēya
nityaniravadya niratiśaya kalyāṇadivyāyudha,
svābhimata nityaniravadyānurūpa svarūparūpaguṇa vibhavaiśvarya śīlādyanavadhikātiśayāsaṅkhyēya kalyāṇaguṇagaṇaśrīvallabha, ēvambhūta bhūminīḻānāyaka, svachChandānuvarti svarūpasthiti pravṛttibhēdāśēṣa śēṣataikaratirūpa
nityaniravadyaniratiśaya jñāna kriyaiśvaryādyananta kalyāṇaguṇagaṇa śēṣa śēṣāśana
garuḍapramukha nānāvidhānanta parijana parichārikā paricharita charaṇayugaḻa, paramayōgi vāṅmanasā'parichChēdya svarūpa svabhāva svābhimata vividhavichitrānantabhōgya bhōgōpakaraṇa bhōgasthāna samṛddhānantāścharyānanta mahāvibhavānanta parimāṇa nitya niravadya niratiśaya śrīvaikuṇṭhanātha, svasaṅkalpānuvidhāyi svarūpasthiti pravṛtti svaśēṣataikasvabhāva prakṛti puruṣa kālātmaka vividha vichitrānanta bhōgya bhōktṛvarga bhōgōpakaraṇa bhōgasthānarūpa
nikhilajagadudaya vibhava layalīla, satyakāma, satyasaṅkalpa, parabrahmabhūta, puruṣōttama,mahāvibhūtē,
śrīman nārāyaṇa, vaikuṇṭhanātha, apāra kāruṇya sauśīlya vātsalyaudāryaiśvarya saundarya mahōdadhē, anālōchitaviśēṣāśēṣalōka śaraṇya, praṇatārtihara, āśrita vātsalyaikajaladhē, anavaratavidita nikhilabhūtajātayāthātmya, aśēṣacharācharabhūta nikhilaniyamana nirata, aśēṣachidachidvastu śēṣibhūta, nikhilajagadādhāra, akhilajagatsvāmin, asmatsvāmin, satyakāma,
satyasaṅkalpa, sakalētaravilakṣaṇa, arthikalpaka, āpatsakha, śrīman, nārāyaṇa, aśaraṇyaśaraṇya, ananyaśaraṇastvatpādāravinda yugaḻaṃ śaraṇamahaṃ prapadyē ॥
atra dvayam ।
pitaraṃ mātaraṃ dārān putrān bandhūn sakhīn gurūn ।
ratnāni dhanadhānyāni kṣētrāṇi cha gṛhāṇi cha ॥ 1
sarvadharmāṃścha santyajya sarvakāmāṃścha sākṣarān ।
lōkavikrāntacharaṇau śaraṇaṃ tē'vrajaṃ vibhō ॥ 2
tvamēva mātā cha pitā tvamēva
tvamēva bandhuścha gurustvamēva ।
tvamēva vidyā draviṇaṃ tvamēva
tvamēva sarvaṃ mama dēvadēva ॥ 3
pitā'si lōkasya charācharasya
tvamasya pūjyaścha gururgarīyān ।
na tvatsamō'styabhyadhikaḥ kutō'nyō
lōkatrayē'pyapratimaprabhāva ॥ 4
tasmātpraṇamya praṇidhāya kāyaṃ
prasādayē tvāmahamīśamīḍyam ।
pitēva putrasya sakhēva sakhyuḥ
priyaḥ priyāyārhasi dēva sōḍhum ॥
manōvākkāyairanādikāla pravṛttānantākṛtyakaraṇa kṛtyākaraṇa bhagavadapachāra bhāgavatāpachārāsahyāpachārarūpa nānāvidhānantāpachārān ārabdhakāryān anārabdhakāryān kṛtān kriyamāṇān kariṣyamāṇāṃścha sarvānaśēṣataḥ kṣamasva ।
anādikālapravṛttaviparīta jñānamātmaviṣayaṃ kṛtsna jagadviṣayaṃ cha viparītavṛttaṃ chāśēṣaviṣayamadyāpi vartamānaṃ vartiṣyamāṇaṃ cha sarvaṃ kṣamasva ।
madīyānādikarma pravāhapravṛttāṃ bhagavatsvarūpa tirōdhānakarīṃ viparītajñānajananīṃ svaviṣayāyāścha bhōgyabuddhērjananīṃ dēhēndriyatvēna bhōgyatvēna sūkṣmarūpēṇa chāvasthitāṃ daivīṃ guṇamayīṃ māyāṃ dāsabhūtaṃ śaraṇāgatō'smi tavāsmi dāsaḥ iti vaktāraṃ māṃ tāraya ।
tēṣāṃ jñānī nityayuktaḥ ēkabhaktirviśiṣyatē ।
priyō hi jñāninō'tyarthamahaṃ sa cha mama priyaḥ ॥
udārāḥ sarva ēvaitē jñānī tvātmaiva mē matam ।
āsthitaḥ sa hi yuktātmā māmēvānuttamāṃ gatim ॥
bahūnāṃ janmanāmantē jñānavānmāṃ prapadyatē ।
vāsudēvaḥ sarvamiti sa mahātmā sudurlabhaḥ ॥
iti ślōkatrayōditajñāninaṃ māṃ kuruṣva ।
puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā ।
bhaktyā tvananyayā śakyaḥ madbhaktiṃ labhatē parām ।
iti sthānatrayōdita parabhaktiyuktaṃ māṃ kuruṣva ।
parabhakti parajñāna paramabhaktyēkasvabhāvaṃ māṃ kuruṣva ।
parabhakti parajñāna paramabhaktikṛta paripūrṇānavarata nityaviśadatamānanya prayōjanānavadhikātiśaya priya bhagavadanubhavō'haṃ tathāvidha bhagavadanubhava janitānavadhikātiśaya prītikāritāśēṣāvasthōchitāśēṣa śēṣataikaratirūpa nityakiṅkarō bhavāni ।
ēvambhūta matkaiṅkaryaprāptyupāyatayā'vakluptasamasta vastuvihīnō'pi, ananta tadvirōdhipāpākrāntō'pi, ananta madapachārayuktō'pi, ananta madīyāpachārayuktō'pi, anantāsahyāpachāra yuktō'pi, ētatkāryakāraṇa bhūtānādi viparītāhaṅkāra vimūḍhātma svabhāvō'pi, ētadubhayakāryakāraṇabhūtānādi viparītavāsanā sambaddhō'pi, ētadanuguṇa prakṛti viśēṣasambaddhō'pi, ētanmūlādhyātmikādhibhautikādhidaivika sukhaduḥkha taddhētu
taditarōpēkṣaṇīya viṣayānubhava jñānasaṅkōcharūpa machcharaṇāravindayugaḻaikāntikātyantika parabhakti parajñāna paramabhakti vighnapratihatō'pi, yēna kēnāpi prakārēṇa dvayavaktā tvaṃ kēvalaṃ madīyayaiva dayayā niśśēṣavinaṣṭa sahētuka machcharaṇāravindayugaḻaikāntikātyantika parabhakti parajñāna paramabhaktivighnaḥ matprasādalabdha machcharaṇāravindayugaḻaikāntikātyantika parabhakti parajñāna paramabhaktiḥ matprasādādēva sākṣātkṛta yathāvasthita matsvarūparūpaguṇavibhūti līlōpakaraṇavistāraḥ aparōkṣasiddha manniyāmyatā maddāsyaika svabhāvātma svarūpaḥ madēkānubhavaḥ maddāsyaikapriyaḥ paripūrṇānavarata nityaviśadatamānanya prayōjanānavadhikātiśayapriya madanubhavastvaṃ tathāvidha madanubhava janitānavadhikātiśaya prītikāritāśēṣāvasthōchitāśēṣa śēṣataikaratirūpa nityakiṅkarō bhava ।
ēvambhūtō'si । ādhyātmikādhibhautikādhidaivika duḥkhavighnagandharahitastvaṃ dvayamarthānusandhānēna saha sadaivaṃ vaktā yāvachCharīrapātamatraiva śrīraṅgē sukhamāsva ॥
śarīrapātasamayē tu kēvalaṃ madīyayaiva dayayā'tiprabuddhaḥ māmēvāvalōkayan aprachyuta pūrvasaṃskāramanōrathaḥ jīrṇamiva vastraṃ sukhēnēmāṃ prakṛtiṃ sthūlasūkṣmarūpāṃ visṛjya tadānīmēva matprasādalabdha machcharaṇāravinda yugaḻaikāntikātyantika parabhakti parajñāna paramabhaktikṛta paripūrṇānavarata nityaviśadatamānanya prayōjanānavadhikātiśaya priya madanubhavastvaṃ tathāvidha madanubhavajanitānavadhikātiśaya prītikāritāśēṣāvasthōchitāśēṣaśēṣataika ratirūpa nityakiṅkarō bhaviṣyasi । mātē'bhūdatra saṃśayaḥ ।
anṛtaṃ nōktapūrvaṃ mē na cha vakṣyē kadāchana ।
rāmō dvirnābhibhāṣatē ।
sakṛdēva prapannāya tavāsmīti cha yāchatē ।
abhayaṃ sarvabhūtēbhyō dadāmyētadvrataṃ mama ॥
sarvadharmān parityajya māmēkaṃ śaraṇaṃ vraja ।
ahaṃ tvā sarvapāpēbhyō mōkṣayiṣyāmi mā śuchaḥ ॥
iti mayaiva hyuktam ।
atastvaṃ tava tattvatō mat jñānadarśana prāptiṣu nissaṃśayaḥ sukhamāsva ॥
antyakālē smṛtiryātu tava kaiṅkaryakāritā ।
tāmēnāṃ bhagavannadya kriyamāṇāṃ kuruṣva mē ॥
iti śrībhagavadrāmānuja virachitaṃ śaraṇāgati gadyam ।