śrīvēṅkaṭādridhāmā bhūmā bhūmāpriyaḥ kṛpāsīmā ।
niravadhikanityamahimā bhavatu jayī praṇatadarśitaprēmā ॥ 1 ॥
jaya janatā vimalīkṛtisaphalīkṛtasakalamaṅgaḻākāra ।
vijayī bhava vijayī bhava vijayī bhava vēṅkaṭāchalādhīśa ॥ 2 ॥
kamanīyamandahasitaṃ kañchana kandarpakōṭilāvaṇyam ।
paśyēyamañjanādrau puṃsāṃ pūrvatanapuṇyaparipākam ॥ 3 ॥
maratakamēchakaruchinā madanājñāgandhimadhyahṛdayēna ।
vṛṣaśailamaulisuhṛdā mahasā kēnāpi vāsitaṃ jñēyam ॥ 4 ॥
patyai namō vṛṣādrēḥ karayugaparikarmaśaṅkhachakrāya ।
itarakarakamalayugaḻīdarśita-kaṭibandhadānamudrāya ॥ 5 ॥
sāmrājyapiśunamakuṭīsughaṭalalāṭāt sumaṅgalā pāṅgāt ।
smitaruchiphullakapōlādaparō na parō'sti vēṅkaṭādrīśāt ॥ 6 ॥
sarvābharaṇavibhūṣitadivyāvayavasya vēṅkaṭādripatēḥ ।
pallavapuṣpavibhūṣitakalpatarōśchāpi kā bhidā dṛṣṭā ॥ 7 ॥
lakṣmīlalitapadāmbujalākṣārasarañjitāyatōraskē ।
śrīvēṅkaṭādrināthē nāthē mama nityamarpitō bhāraḥ ॥ 8 ॥
āryāvṛttasamētā saptavibhaktirvṛṣādrināthasya ।
vādīndrabhīkṛdākhyairāryai rachitā jayatviyaṃ satatam ॥ 9 ॥
iti śrīvēṅkaṭēśavijayāryāsaptavibhakti stōtraṃ sampūrṇam ।