View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Venkateswara Vijayarya Sapta Vibhakti Stotram

śrīvēṅkaṭādridhāmā bhūmā bhūmāpriyaḥ kṛpāsīmā ।
niravadhikanityamahimā bhavatu jayī praṇatadarśitaprēmā ॥ 1 ॥

jaya janatā vimalīkṛtisaphalīkṛtasakalamaṅgaḻākāra ।
vijayī bhava vijayī bhava vijayī bhava vēṅkaṭāchalādhīśa ॥ 2 ॥

kamanīyamandahasitaṃ kañchana kandarpakōṭilāvaṇyam ।
paśyēyamañjanādrau puṃsāṃ pūrvatanapuṇyaparipākam ॥ 3 ॥

maratakamēchakaruchinā madanājñāgandhimadhyahṛdayēna ।
vṛṣaśailamaulisuhṛdā mahasā kēnāpi vāsitaṃ jñēyam ॥ 4 ॥

patyai namō vṛṣādrēḥ karayugaparikarmaśaṅkhachakrāya ।
itarakarakamalayugaḻīdarśita-kaṭibandhadānamudrāya ॥ 5 ॥

sāmrājyapiśunamakuṭīsughaṭalalāṭāt sumaṅgalā pāṅgāt ।
smitaruchiphullakapōlādaparō na parō'sti vēṅkaṭādrīśāt ॥ 6 ॥

sarvābharaṇavibhūṣitadivyāvayavasya vēṅkaṭādripatēḥ ।
pallavapuṣpavibhūṣitakalpatarōśchāpi kā bhidā dṛṣṭā ॥ 7 ॥

lakṣmīlalitapadāmbujalākṣārasarañjitāyatōraskē ।
śrīvēṅkaṭādrināthē nāthē mama nityamarpitō bhāraḥ ॥ 8 ॥

āryāvṛttasamētā saptavibhaktirvṛṣādrināthasya ।
vādīndrabhīkṛdākhyairāryai rachitā jayatviyaṃ satatam ॥ 9 ॥

iti śrīvēṅkaṭēśavijayāryāsaptavibhakti stōtraṃ sampūrṇam ।




Browse Related Categories: