ōṃ śrī vēṅkaṭēśāya namaḥ
ōṃ virūpākṣāya namaḥ
ōṃ viśvēśāya namaḥ
ōṃ viśvabhāvanāya namaḥ
ōṃ viśvasṛjē namaḥ
ōṃ viśvasaṃhartrē namaḥ
ōṃ viśvaprāṇāya namaḥ
ōṃ virāḍvapuṣē namaḥ
ōṃ śēṣādrinilayāya namaḥ
ōṃ aśēṣabhaktaduḥkhapraṇāśanāya namaḥ ॥ 10 ॥
ōṃ śēṣastutyāya namaḥ
ōṃ śēṣaśāyinē namaḥ
ōṃ viśēṣajñāya namaḥ
ōṃ vibhavē namaḥ
ōṃ svabhuvē namaḥ
ōṃ viṣṇavē namaḥ
ōṃ jiṣṇavē namaḥ
ōṃ vardhiṣṇavē namaḥ
ōṃ utsahiṣṇavē namaḥ
ōṃ sahiṣṇukāya namaḥ ॥ 20 ॥
ōṃ bhrājiṣṇavē namaḥ
ōṃ grasiṣṇavē namaḥ
ōṃ vartiṣṇavē namaḥ
ōṃ bhariṣṇukāya namaḥ
ōṃ kālayantrē namaḥ
ōṃ kālagōptrē namaḥ
ōṃ kālāya namaḥ
ōṃ kālāntakāya namaḥ
ōṃ akhilāya namaḥ
ōṃ kālagamyāya namaḥ ॥ 30 ॥
ōṃ kālakaṇṭhavandyāya namaḥ
ōṃ kālakalēśvarāya namaḥ
ōṃ śambhavē namaḥ
ōṃ svayambhuvē namaḥ
ōṃ ambhōjanābhāya namaḥ
ōṃ stambhitavāridhayē namaḥ
ōṃ ambhōdhinandinījānayē namaḥ
ōṃ śōṇāmbhōjapadaprabhāya namaḥ
ōṃ kambugrīvāya namaḥ
ōṃ śambarārirūpāya namaḥ ॥ 40 ॥
ōṃ śambarajēkṣaṇāya namaḥ
ōṃ bimbādharāya namaḥ
ōṃ bimbarūpiṇē namaḥ
ōṃ pratibimbakriyātigāya namaḥ
ōṃ guṇavatē namaḥ
ōṃ guṇagamyāya namaḥ
ōṃ guṇātītāya namaḥ
ōṃ guṇapriyāya namaḥ
ōṃ durguṇadhvaṃsakṛtē namaḥ
ōṃ sarvasuguṇāya namaḥ ॥ 50 ॥
ōṃ guṇabhāsakāya namaḥ
ōṃ parēśāya namaḥ
ōṃ paramātmanē namaḥ
ōṃ parasmaijyōtiṣē namaḥ
ōṃ parāyaigatayē namaḥ
ōṃ parasmaipadāya namaḥ
ōṃ viyadvāsanē namaḥ
ōṃ pāramparyaśubhapradāya namaḥ
ōṃ brahmāṇḍagarbhāya namaḥ
ōṃ brahmaṇyāya namaḥ ॥ 60 ॥
ōṃ brahmasṛjē namaḥ
ōṃ brahmabōdhitāya namaḥ
ōṃ brahmastutyāya namaḥ
ōṃ brahmavādinē namaḥ
ōṃ brahmacharyaparāyaṇāya namaḥ
ōṃ satyavratārthasantuṣṭāya namaḥ
ōṃ satyarūpiṇē namaḥ
ōṃ jhaṣāṅgavatē namaḥ
ōṃ sōmakaprāṇahāriṇē namaḥ
ōṃ ānītāmnāyāya namaḥ ॥ 70 ॥
ōṃ abdhisañcharāya namaḥ
ōṃ dēvāsuravarastutyāya namaḥ
ōṃ patanmandaradhārakāya namaḥ
ōṃ dhanvantarayē namaḥ
ōṃ kachChapāṅgāya namaḥ
ōṃ payōnidhivimanthakāya namaḥ
ōṃ amarāmṛtasandhātrē namaḥ
ōṃ dhṛtasammōhinīvapuṣē namaḥ
ōṃ haramōhakamāyāvinē namaḥ
ōṃ rakṣassandōhabhañjanāya namaḥ ॥ 80 ॥
ōṃ hiraṇyākṣavidāriṇē namaḥ
ōṃ yajñāya namaḥ
ōṃ yajñavibhāvanāya namaḥ
ōṃ yajñīyōrvīsamuddhartrē namaḥ
ōṃ līlākrōḍāya namaḥ
ōṃ pratāpavatē namaḥ
ōṃ daṇḍakāsuravidhvaṃsinē namaḥ
ōṃ vakradaṃṣṭrāya namaḥ
ōṃ kṣamādharāya namaḥ
ōṃ gandharvaśāpaharaṇāya namaḥ ॥ 90 ॥
ōṃ puṇyagandhāya namaḥ
ōṃ vichakṣaṇāya namaḥ
ōṃ karāḻavaktrāya namaḥ
ōṃ sōmārkanētrāya namaḥ
ōṃ ṣaḍguṇavaibhavāya namaḥ
ōṃ śvētaghōṇinē namaḥ
ōṃ ghūrṇitabhruvē namaḥ
ōṃ ghurghuradhvanivibhramāya namaḥ
ōṃ drāghīyasē namaḥ
ōṃ nīlakēśinē namaḥ ॥ 100 ॥
ōṃ jāgradambujalōchanāya namaḥ
ōṃ ghṛṇāvatē namaḥ
ōṃ ghṛṇisammōhāya namaḥ
ōṃ mahākālāgnidīdhitayē namaḥ
ōṃ jvālākarāḻavadanāya namaḥ
ōṃ mahōlkākulavīkṣaṇāya namaḥ
ōṃ saṭānirbhiṇṇamēghaughāya namaḥ
ōṃ daṃṣṭrārugvyāptadiktaṭāya namaḥ
ōṃ uchChvāsākṛṣṭabhūtēśāya namaḥ
ōṃ niśśvāsatyaktaviśvasṛjē namaḥ ॥ 110 ॥
ōṃ antarbhramajjagadgarbhāya namaḥ
ōṃ anantāya namaḥ
ōṃ brahmakapālahṛtē namaḥ
ōṃ ugrāya namaḥ
ōṃ vīrāya namaḥ
ōṃ mahāviṣṇavē namaḥ
ōṃ jvalanāya namaḥ
ōṃ sarvatōmukhāya namaḥ
ōṃ nṛsiṃhāya namaḥ
ōṃ bhīṣaṇāya namaḥ ॥ 120 ॥
ōṃ bhadrāya namaḥ
ōṃ mṛtyumṛtyavē namaḥ
ōṃ sanātanāya namaḥ
ōṃ sabhāstambhōdbhavāya namaḥ
ōṃ bhīmāya namaḥ
ōṃ śirōmālinē namaḥ
ōṃ mahēśvarāya namaḥ
ōṃ dvādaśādityachūḍālāya namaḥ
ōṃ kalpadhūmasaṭāchChavayē namaḥ
ōṃ hiraṇyakōrasthalabhinnakhāya namaḥ ॥ 130 ॥
ōṃ siṃhamukhāya namaḥ
ōṃ anaghāya namaḥ
ōṃ prahlādavaradāya namaḥ
ōṃ dhīmatē namaḥ
ōṃ bhaktasaṅghapratiṣṭhitāya namaḥ
ōṃ brahmarudrādisaṃsēvyāya namaḥ
ōṃ siddhasādhyaprapūjitāya namaḥ
ōṃ lakṣmīnṛsiṃhāya namaḥ
ōṃ dēvēśāya namaḥ
ōṃ jvālājihvāntramālikāya namaḥ ॥ 140 ॥
ōṃ khaḍginē namaḥ
ōṃ khēṭinē namaḥ
ōṃ mahēṣvāsinē namaḥ
ōṃ kapālinē namaḥ
ōṃ musalinē namaḥ
ōṃ halinē namaḥ
ōṃ pāśinē namaḥ
ōṃ śūlinē namaḥ
ōṃ mahābāhavē namaḥ
ōṃ jvaraghnāya namaḥ ॥ 150 ॥
ōṃ rōgaluṇṭhakāya namaḥ
ōṃ mauñjīyujē namaḥ
ōṃ Chātrakāya namaḥ
ōṃ daṇḍinē namaḥ
ōṃ kṛṣṇājinadharāya namaḥ
ōṃ vaṭavē namaḥ
ōṃ adhītavēdāya namaḥ
ōṃ vēdāntōddhārakāya namaḥ
ōṃ brahmanaiṣṭhikāya namaḥ
ōṃ ahīnaśayanaprītāya namaḥ ॥ 160 ॥
ōṃ āditēyāya namaḥ
ōṃ anaghāya namaḥ
ōṃ harayē namaḥ
ōṃ saṃvitpriyāya namaḥ
ōṃ sāmavēdyāya namaḥ
ōṃ balivēśmapratiṣṭhitāya namaḥ
ōṃ balikṣālitapādābjāya namaḥ
ōṃ vindhyāvalivimānitāya namaḥ
ōṃ tripādabhūmisvīkartrē namaḥ
ōṃ viśvarūpapradarśakāya namaḥ ॥ 170 ॥
ōṃ dhṛtatrivikramāya namaḥ
ōṃ svāṅghrīnakhabhinnāṇḍakarparāya namaḥ
ōṃ pajjātavāhinīdhārāpavitritajagattrayāya namaḥ
ōṃ vidhisammānitāya namaḥ
ōṃ puṇyāya namaḥ
ōṃ daityayōddhrē namaḥ
ōṃ jayōrjitāya namaḥ
ōṃ surarājyapradāya namaḥ
ōṃ śukramadahṛtē namaḥ
ōṃ sugatīśvarāya namaḥ ॥ 180 ॥
ōṃ jāmadagnyāya namaḥ
ōṃ kuṭhāriṇē namaḥ
ōṃ kārtavīryavidāraṇāya namaḥ
ōṃ rēṇukāyāśśirōhāriṇē namaḥ
ōṃ duṣṭakṣatriyamardanāya namaḥ
ōṃ varchasvinē namaḥ
ōṃ dānaśīlāya namaḥ
ōṃ dhanuṣmatē namaḥ
ōṃ brahmavittamāya namaḥ
ōṃ atyudagrāya namaḥ ॥ 190 ॥
ōṃ samagrāya namaḥ
ōṃ nyagrōdhāya namaḥ
ōṃ duṣṭanigrahāya namaḥ
ōṃ ravivaṃśasamudbhūtāya namaḥ
ōṃ rāghavāya namaḥ
ōṃ bharatāgrajāya namaḥ
ōṃ kausalyātanayāya namaḥ
ōṃ rāmāya namaḥ
ōṃ viśvāmitrapriyaṅkarāya namaḥ
ōṃ tāṭakārayē namaḥ ॥ 200 ॥
ōṃ subāhughnāya namaḥ
ōṃ balātibalamantravatē namaḥ
ōṃ ahalyāśāpavichChēdinē namaḥ
ōṃ praviṣṭajanakālayāya namaḥ
ōṃ svayaṃvarasabhāsaṃsthāya namaḥ
ōṃ īśachāpaprabhañjanāya namaḥ
ōṃ jānakīpariṇētrē namaḥ
ōṃ janakādhīśasaṃstutāya namaḥ
ōṃ jamadagnitanūjātayōddhrē namaḥ
ōṃ ayōdhyādhipāgraṇyē namaḥ ॥ 210 ॥
ōṃ pitṛvākyapratīpālāya namaḥ
ōṃ tyaktarājyāya namaḥ
ōṃ salakṣmaṇāya namaḥ
ōṃ sasītāya namaḥ
ōṃ chitrakūṭasthāya namaḥ
ōṃ bharatāhitarājyakāya namaḥ
ōṃ kākadarpaprahartē namaḥ
ōṃ daṇḍakāraṇyavāsakāya namaḥ
ōṃ pañchavaṭyāṃ vihāriṇē namaḥ
ōṃ svadharmaparipōṣakāya namaḥ ॥ 220 ॥
ōṃ virādhaghnē namaḥ
ōṃ agastyamukhyamuni sammānitāya namaḥ
ōṃ puṃsē namaḥ
ōṃ indrachāpadharāya namaḥ
ōṃ khaḍgadharāya namaḥ
ōṃ akṣayasāyakāya namaḥ
ōṃ kharāntakāya namaḥ
ōṃ dhūṣaṇārayē namaḥ
ōṃ triśiraskaripavē namaḥ
ōṃ vṛṣāya namaḥ ॥ 230 ॥
ōṃ śūrpaṇakhānāsāchChēttrē namaḥ
ōṃ valkaladhārakāya namaḥ
ōṃ jaṭāvatē namaḥ
ōṃ parṇaśālāsthāya namaḥ
ōṃ mārīchabalamardakāya namaḥ
ōṃ pakṣirāṭkṛtasaṃvādāya namaḥ
ōṃ ravitējasē namaḥ
ōṃ mahābalāya namaḥ
ōṃ śabaryānītaphalabhujē namaḥ
ōṃ hanūmatparitōṣitāya namaḥ ॥ 240 ॥
ōṃ sugrīvābhayadāya namaḥ
ōṃ daityakāyakṣēpaṇabhāsurāya namaḥ
ōṃ saptasālasamuchChēttrē namaḥ
ōṃ vālihṛtē namaḥ
ōṃ kapisaṃvṛtāya namaḥ
ōṃ vāyusūnukṛtāsēvāya namaḥ
ōṃ tyaktapampāya namaḥ
ōṃ kuśāsanāya namaḥ
ōṃ udanvattīragāya namaḥ
ōṃ śūrāya namaḥ ॥ 250 ॥
ōṃ vibhīṣaṇavarapradāya namaḥ
ōṃ sētukṛtē namaḥ
ōṃ daityaghnē namaḥ
ōṃ prāptalaṅkāya namaḥ
ōṃ alaṅkāravatē namaḥ
ōṃ atikāyaśiraśChēttrē namaḥ
ōṃ kumbhakarṇavibhēdanāya namaḥ
ōṃ daśakaṇṭhaśirōdhvaṃsinē namaḥ
ōṃ jāmbavatpramukhāvṛtāya namaḥ
ōṃ jānakīśāya namaḥ ॥ 260 ॥
ōṃ surādhyakṣāya namaḥ
ōṃ sākētēśāya namaḥ
ōṃ purātanāya namaḥ
ōṃ puṇyaślōkāya namaḥ
ōṃ vēdavēdyāya namaḥ
ōṃ svāmitīrthanivāsakāya namaḥ
ōṃ lakṣmīsaraḥkēḻilōlāya namaḥ
ōṃ lakṣmīśāya namaḥ
ōṃ lōkarakṣakāya namaḥ
ōṃ dēvakīgarbhasambhūtāya namaḥ ॥ 270 ॥
ōṃ yaśōdēkṣaṇalālitāya namaḥ
ōṃ vasudēvakṛtastōtrāya namaḥ
ōṃ nandagōpamanōharāya namaḥ
ōṃ chaturbhujāya namaḥ
ōṃ kōmalāṅgāya namaḥ
ōṃ gadāvatē namaḥ
ōṃ nīlakuntalāya namaḥ
ōṃ pūtanāprāṇasaṃhartrē namaḥ
ōṃ tṛṇāvartavināśanāya namaḥ
ōṃ gargārōpitanāmāṅkāya namaḥ ॥ 280 ॥
ōṃ vāsudēvāya namaḥ
ōṃ adhōkṣajāya namaḥ
ōṃ gōpikāstanyapāyinē namaḥ
ōṃ balabhadrānujāya namaḥ
ōṃ achyutāya namaḥ
ōṃ vaiyāghranakhabhūṣāya namaḥ
ōṃ vatsajitē namaḥ
ōṃ vatsavardhanāya namaḥ
ōṃ kṣīrasārāśanaratāya namaḥ
ōṃ dadhibhāṇḍapramardhanāya namaḥ ॥ 290 ॥
ōṃ navanītāpahartrē namaḥ
ōṃ nīlanīradabhāsurāya namaḥ
ōṃ ābhīradṛṣṭadaurjanyāya namaḥ
ōṃ nīlapadmanibhānanāya namaḥ
ōṃ mātṛdarśitaviśvāsyāya namaḥ
ōṃ ulūkhalanibandhanāya namaḥ
ōṃ nalakūbaraśāpāntāya namaḥ
ōṃ gōdhūlichChuritāṅgakāya namaḥ
ōṃ gōsaṅgharakṣakāya namaḥ
ōṃ śrīśāya namaḥ ॥ 300 ॥
ōṃ bṛndāraṇyanivāsakāya namaḥ
ōṃ vatsāntakāya namaḥ
ōṃ bakadvēṣiṇē namaḥ
ōṃ daityāmbudamahānilāya namaḥ
ōṃ mahājagarachaṇḍāgnayē namaḥ
ōṃ śakaṭaprāṇakaṇṭakāya namaḥ
ōṃ indrasēvyāya namaḥ
ōṃ puṇyagātrāya namaḥ
ōṃ kharajitē namaḥ
ōṃ chaṇḍadīdhitayē namaḥ ॥ 310 ॥
ōṃ tāḻapakvaphalāśinē namaḥ
ōṃ kāḻīyaphaṇidarpaghnē namaḥ
ōṃ nāgapatnīstutiprītāya namaḥ
ōṃ pralambāsurakhaṇḍanāya namaḥ
ōṃ dāvāgnibalasaṃhāriṇē namaḥ
ōṃ phalāhāriṇē namaḥ
ōṃ gadāgrajāya namaḥ
ōṃ gōpāṅganāchēlachōrāya namaḥ
ōṃ pāthōlīlāviśāradāya namaḥ
ōṃ vaṃśagānapravīṇāya namaḥ ॥ 320 ॥
ōṃ gōpīhastāmbujārchitāya namaḥ
ōṃ munipatnyāhṛtāhārāya namaḥ
ōṃ muniśrēṣṭhāya namaḥ
ōṃ munipriyāya namaḥ
ōṃ gōvardhanādrisandhartrē namaḥ
ōṃ saṅkrandanatamōpahāya namaḥ
ōṃ sadudyānavilāsinē namaḥ
ōṃ rāsakrīḍāparāyaṇāya namaḥ
ōṃ varuṇābhyarchitāya namaḥ
ōṃ gōpīprārthitāya namaḥ ॥ 330 ॥
[/ōnēthird]
ōṃ puruṣōttamāya namaḥ
ōṃ akrūrastutisamprītāya namaḥ
ōṃ kubjāyauvanadāyakāya namaḥ
ōṃ muṣṭikōraḥprahāriṇē namaḥ
ōṃ chāṇūrōdaradāraṇāya namaḥ
ōṃ mallayuddhāgragaṇyāya namaḥ
ōṃ pitṛbandhanamōchakāya namaḥ
ōṃ mattamātaṅgapañchāsyāya namaḥ
ōṃ kaṃsagrīvānikṛntanāya namaḥ
ōṃ ugrasēnapratiṣṭhātrē namaḥ ॥ 340 ॥
ōṃ ratnasiṃhāsanasthitāya namaḥ
ōṃ kālanēmikhaladvēṣiṇē namaḥ
ōṃ muchukundavarapradāya namaḥ
ōṃ sālvasēvitadurdharṣarājasmayanivāraṇāya namaḥ
ōṃ rukmigarvāpahāriṇē namaḥ
ōṃ rukmiṇīnayanōtsavāya namaḥ
ōṃ pradyumnajanakāya namaḥ
ōṃ kāminē namaḥ
ōṃ pradyumnāya namaḥ
ōṃ dvārakādhipāya namaḥ ॥ 350 ॥
ōṃ maṇyāhartrē namaḥ
ōṃ mahāmāyāya namaḥ
ōṃ jāmbavatkṛtasaṅgarāya namaḥ
ōṃ jāmbūnadāmbaradharāya namaḥ
ōṃ gamyāya namaḥ
ōṃ jāmbavatīvibhavē namaḥ
ōṃ kāḻindīprathitārāmakēḻayē namaḥ
ōṃ guñjāvataṃsakāya namaḥ
ōṃ mandārasumanōbhāsvatē namaḥ
ōṃ śachīśābhīṣṭadāyakāya namaḥ ॥ 360 ॥
ōṃ satrājinmānasōllāsinē namaḥ
ōṃ satyājānayē namaḥ
ōṃ śubhāvahāya namaḥ
ōṃ śatadhanvaharāya namaḥ
ōṃ siddhāya namaḥ
ōṃ pāṇḍavapriyakōtsavāya namaḥ
ōṃ bhadrapriyāya namaḥ
ōṃ subhadrāyāḥ bhrātrē namaḥ
ōṃ nāgnajitīvibhavē namaḥ
ōṃ kirīṭakuṇḍaladharāya namaḥ ॥ 370 ॥
ōṃ kalpapallavalālitāya namaḥ
ōṃ bhaiṣmīpraṇayabhāṣāvatē namaḥ
ōṃ mitravindādhipāya namaḥ
ōṃ abhayāya namaḥ
ōṃ svamūrtikēḻisamprītāya namaḥ
ōṃ lakṣmaṇōdāramānasāya namaḥ
ōṃ prāgjyōtiṣādhipadhvaṃsinē namaḥ
ōṃ tatsainyāntakarāya namaḥ
ōṃ amṛtāya namaḥ
ōṃ bhūmistutāya namaḥ ॥ 380 ॥
ōṃ bhūribhōgāya namaḥ
ōṃ bhūṣaṇāmbarasaṃyutāya namaḥ
ōṃ bahurāmākṛtāhlādāya namaḥ
ōṃ gandhamālyānulēpanāya namaḥ
ōṃ nāradādṛṣṭacharitāya namaḥ
ōṃ dēvēśāya namaḥ
ōṃ viśvarājē namaḥ
ōṃ guravē namaḥ
ōṃ bāṇabāhuvidārāya namaḥ
ōṃ tāpajvaravināśanāya namaḥ ॥ 390 ॥
ōṃ upōddharṣayitrē namaḥ
ōṃ avyaktāya namaḥ
ōṃ śivavāktuṣṭamānasāya namaḥ
ōṃ mahēśajvarasaṃstutyāya namaḥ
ōṃ śītajvarabhayāntakāya namaḥ
ōṃ nṛgarājōddhārakāya namaḥ
ōṃ pauṇḍrakādivadhōdyatāya namaḥ
ōṃ vividhārichChalōdvigna brāhmaṇēṣu dayāparāya namaḥ
ōṃ jarāsandhabaladvēṣiṇē namaḥ
ōṃ kēśidaityabhayaṅkarāya namaḥ ॥ 400 ॥
ōṃ chakriṇē namaḥ
ōṃ chaidyāntakāya namaḥ
ōṃ sabhyāya namaḥ
ōṃ rājabandhavimōchakāya namaḥ
ōṃ rājasūyahavirbhōktrē namaḥ
ōṃ snigdhāṅgāya namaḥ
ōṃ śubhalakṣaṇāya namaḥ
ōṃ dhānābhakṣaṇasamprītāya namaḥ
ōṃ kuchēlābhīṣṭadāyakāya namaḥ
ōṃ sattvādiguṇagambhīrāya namaḥ ॥ 410 ॥
ōṃ draupadīmānarakṣakāya namaḥ
ōṃ bhīṣmadhyēyāya namaḥ
ōṃ bhaktavaśyāya namaḥ
ōṃ bhīmapūjyāya namaḥ
ōṃ dayānidhayē namaḥ
ōṃ dantavaktraśiraśChēttrē namaḥ
ōṃ kṛṣṇāya namaḥ
ōṃ kṛṣṇāsakhāya namaḥ
ōṃ svarājē namaḥ
ōṃ vaijayantīpramōdinē namaḥ ॥ 420 ॥
ōṃ barhibarhavibhūṣaṇāya namaḥ
ōṃ pārthakauravasandhānakāriṇē namaḥ
ōṃ duśśāsanāntakāya namaḥ
ōṃ buddhāya namaḥ
ōṃ viśuddhāya namaḥ
ōṃ sarvajñāya namaḥ
ōṃ kratuhiṃsāvinindakāya namaḥ
ōṃ tripurastrīmānabhaṅgāya namaḥ
ōṃ sarvaśāstraviśāradāya namaḥ
ōṃ nirvikārāya namaḥ ॥ 430 ॥
ōṃ nirmamāya namaḥ
ōṃ nirābhāsāya namaḥ
ōṃ nirāmayāya namaḥ
ōṃ jaganmōhakadharmiṇē namaḥ
ōṃ digvastrāya namaḥ
ōṃ dikpatīśvarāyāya namaḥ
ōṃ kalkinē namaḥ
ōṃ mlēchChaprahartrē namaḥ
ōṃ duṣṭanigrahakārakāya namaḥ
ōṃ dharmapratiṣṭhākāriṇē namaḥ ॥ 440 ॥
ōṃ chāturvarṇyavibhāgakṛtē namaḥ
ōṃ yugāntakāya namaḥ
ōṃ yugākrāntāya namaḥ
ōṃ yugakṛtē namaḥ
ōṃ yugabhāsakāya namaḥ
ōṃ kāmārayē namaḥ
ōṃ kāmakāriṇē namaḥ
ōṃ niṣkāmāya namaḥ
ōṃ kāmitārthadāya namaḥ
ōṃ saviturvarēṇyāya bhargasē namaḥ ॥ 450 ॥
ōṃ śārṅgiṇē namaḥ
ōṃ vaikuṇṭhamandirāya namaḥ
ōṃ hayagrīvāya namaḥ
ōṃ kaiṭabhārayē namaḥ
ōṃ grāhaghnāya namaḥ
ōṃ gajarakṣakāya namaḥ
ōṃ sarvasaṃśayavichChēttrē namaḥ
ōṃ sarvabhaktasamutsukāya namaḥ
ōṃ kapardinē namaḥ
ōṃ kāmahāriṇē namaḥ ॥ 460 ॥
ōṃ kaḻāyai namaḥ
ōṃ kāṣṭhāyai namaḥ
ōṃ smṛtayē namaḥ
ōṃ dhṛtayē namaḥ
ōṃ anādayē namaḥ
ōṃ apramēyaujasē namaḥ
ōṃ pradhānāya namaḥ
ōṃ sannirūpakāya namaḥ
ōṃ nirlēpāya namaḥ
ōṃ nisspṛhāya namaḥ ॥ 470 ॥
ōṃ asaṅgāya namaḥ
ōṃ nirbhayāya namaḥ
ōṃ nītipāragāya namaḥ
ōṃ niṣprēṣyāya namaḥ
ōṃ niṣkriyāya namaḥ
ōṃ śāntāya namaḥ
ōṃ niṣprapañchāya namaḥ
ōṃ nidhayē namaḥ
ōṃ nayāya namaḥ
ōṃ karmiṇē namaḥ ॥ 480 ॥
ōṃ akarmiṇē namaḥ
ōṃ vikarmiṇē namaḥ
ōṃ karmēpsavē namaḥ
ōṃ karmabhāvanāya namaḥ
ōṃ karmāṅgāya namaḥ
ōṃ karmavinyāsāya namaḥ
ōṃ mahākarmiṇē namaḥ
ōṃ mahāvratinē namaḥ
ōṃ karmabhujē namaḥ
ōṃ karmaphaladāya namaḥ ॥ 490 ॥
ōṃ karmēśāya namaḥ
ōṃ karmanigrahāya namaḥ
ōṃ narāya namaḥ
ōṃ nārāyaṇāya namaḥ
ōṃ dāntāya namaḥ
ōṃ kapilāya namaḥ
ōṃ kāmadāya namaḥ
ōṃ śuchayē namaḥ
ōṃ taptrē namaḥ
ōṃ japtrē namaḥ ॥ 500 ॥
ōṃ akṣamālāvatē namaḥ
ōṃ gantrē namaḥ
ōṃ nētrē namaḥ
ōṃ layāya namaḥ
ōṃ gatayē namaḥ
ōṃ śiṣṭāya namaḥ
ōṃ draṣṭrē namaḥ
ōṃ ripudvēṣṭrē namaḥ
ōṃ rōṣṭrē namaḥ
ōṃ vēṣṭrē namaḥ ॥ 510 ॥
ōṃ mahānaṭāya namaḥ
ōṃ rōddhrē namaḥ
ōṃ bōddhrē namaḥ
ōṃ mahāyōddhrē namaḥ
ōṃ śraddhāvatē namaḥ
ōṃ satyadhiyē namaḥ
ōṃ śubhāya namaḥ
ōṃ mantriṇē namaḥ
ōṃ mantrāya namaḥ
ōṃ mantragamyāya namaḥ ॥ 520 ॥
ōṃ mantrakṛtē namaḥ
ōṃ paramantrahṛtē namaḥ
ōṃ mantrabhṛtē namaḥ
ōṃ mantraphaladāya namaḥ
ōṃ mantrēśāya namaḥ
ōṃ mantravigrahāya namaḥ
ōṃ mantrāṅgāya namaḥ
ōṃ mantravinyāsāya namaḥ
ōṃ mahāmantrāya namaḥ
ōṃ mahākramāya namaḥ ॥ 530 ॥
ōṃ sthiradhiyē namaḥ
ōṃ sthiravijñānāya namaḥ
ōṃ sthiraprajñāya namaḥ
ōṃ sthirāsanāya namaḥ
ōṃ sthirayōgāya namaḥ
ōṃ sthirādhārāya namaḥ
ōṃ sthiramārgāya namaḥ
ōṃ sthirāgamāya namaḥ
ōṃ niśśrēyasāya namaḥ
ōṃ nirīhāya namaḥ ॥ 540 ॥
ōṃ agnayē namaḥ
ōṃ niravadyāya namaḥ
ōṃ nirañjanāya namaḥ
ōṃ nirvairāya namaḥ
ōṃ nirahaṅkārāya namaḥ
ōṃ nirdambhāya namaḥ
ōṃ nirasūyakāya namaḥ
ōṃ anantāya namaḥ
ōṃ anantabāhūravē namaḥ
ōṃ anantāṅghrayē namaḥ ॥ 550 ॥
ōṃ anantadṛśē namaḥ
ōṃ anantavaktrāya namaḥ
ōṃ anantāṅgāya namaḥ
ōṃ anantarūpāya namaḥ
ōṃ anantakṛtē namaḥ
ōṃ ūrdhvarētasē namaḥ
ōṃ ūrdhvaliṅgāya namaḥ
ōṃ ūrdhvamūrdhnē namaḥ
ōṃ ūrdhvaśākhakāya namaḥ
ōṃ ūrdhvāya namaḥ ॥ 560 ॥
ōṃ ūrdhvādhvarakṣiṇē namaḥ
ōṃ ūrdhvajvālāya namaḥ
ōṃ nirākulāya namaḥ
ōṃ bījāya namaḥ
ōṃ bījapradāya namaḥ
ōṃ nityāya namaḥ
ōṃ nidānāya namaḥ
ōṃ niṣkṛtayē namaḥ
ōṃ kṛtinē namaḥ
ōṃ mahatē namaḥ ॥ 570 ॥
ōṃ aṇīyasē namaḥ
ōṃ garimṇē namaḥ
ōṃ suṣamāya namaḥ
ōṃ chitramālikāya namaḥ
ōṃ nabhaḥspṛśē namaḥ
ōṃ nabhasō jyōtiṣē namaḥ
ōṃ nabhasvatē namaḥ
ōṃ nirnabhasē namaḥ
ōṃ nabhasē namaḥ
ōṃ abhavē namaḥ ॥ 580 ॥
ōṃ vibhavē namaḥ
ōṃ prabhavē namaḥ
ōṃ śambhavē namaḥ
ōṃ mahīyasē namaḥ
ōṃ bhūrbhuvākṛtayē namaḥ
ōṃ mahānandāya namaḥ
ōṃ mahāśūrāya namaḥ
ōṃ mahōrāśayē namaḥ
ōṃ mahōtsavāya namaḥ
ōṃ mahākrōdhāya namaḥ ॥ 590 ॥
ōṃ mahājvālāya namaḥ
ōṃ mahāśāntāya namaḥ
ōṃ mahāguṇāya namaḥ
ōṃ satyavratāya namaḥ
ōṃ satyaparāya namaḥ
ōṃ satyasandhāya namaḥ
ōṃ satāṅgatayē namaḥ
ōṃ satyēśāya namaḥ
ōṃ satyasaṅkalpāya namaḥ
ōṃ satyachāritralakṣaṇāya namaḥ ॥ 600 ॥
ōṃ antaścharāya namaḥ
ōṃ antarātmanē namaḥ
ōṃ paramātmanē namaḥ
ōṃ chidātmakāya namaḥ
ōṃ rōchanāya namaḥ
ōṃ rōchamānāya namaḥ
ōṃ sākṣiṇē namaḥ
ōṃ śaurayē namaḥ
ōṃ janārdanāya namaḥ
ōṃ mukundāya namaḥ ॥ 610 ॥
ōṃ nandaniṣpandāya namaḥ
ōṃ svarṇabindavē namaḥ
ōṃ purandarāya namaḥ
ōṃ arindamāya namaḥ
ōṃ sumandāya namaḥ
ōṃ kundamandārahāsavatē namaḥ
ōṃ syandanārūḍhachaṇḍāṅgāya namaḥ
ōṃ ānandinē namaḥ
ōṃ nandanandāya namaḥ
ōṃ anasūyānandanāya namaḥ ॥ 620 ॥
ōṃ atrinētrānandāya namaḥ
ōṃ sunandavatē namaḥ
ōṃ śaṅkhavatē namaḥ
ōṃ paṅkajakarāya namaḥ
ōṃ kuṅkumāṅkāya namaḥ
ōṃ jayāṅkuśāya namaḥ
ōṃ ambhōjamakarandāḍhyāya namaḥ
ōṃ niṣpaṅkāya namaḥ
ōṃ agarupaṅkilāya namaḥ
ōṃ indrāya namaḥ ॥ 630 ॥
ōṃ chandrarathāya namaḥ
ōṃ chandrāya namaḥ
ōṃ atichandrāya namaḥ
ōṃ chandrabhāsakāya namaḥ
ōṃ upēndrāya namaḥ
ōṃ indrarājāya namaḥ
ōṃ vāgīndrāya namaḥ
ōṃ chandralōchanāya namaḥ
ōṃ pratīchē namaḥ
ōṃ parāchē namaḥ ॥ 640 ॥
ōṃ parasmai dhāmnē namaḥ
ōṃ paramārthāya namaḥ
ōṃ parātparāya namaḥ
ōṃ apāravāchē namaḥ
ōṃ pāragāminē namaḥ
ōṃ pārāvārāya namaḥ
ōṃ parāvarāya namaḥ
ōṃ sahasvatē namaḥ
ōṃ arthadātrē namaḥ
ōṃ sahanāya namaḥ ॥ 650 ॥
ōṃ sāhasinē namaḥ
ōṃ jayinē namaḥ
ōṃ tējasvinē namaḥ
ōṃ vāyuviśikhinē namaḥ
ōṃ tapasvinē namaḥ
ōṃ tāpasōttamāya namaḥ
ōṃ aiśvaryōdbhūtikṛtē namaḥ
ōṃ bhūtayē namaḥ
ōṃ aiśvaryāṅgakalāpavatē namaḥ
ōṃ ambhōdhiśāyinē namaḥ ॥ 660 ॥
ōṃ bhagavatē namaḥ
ōṃ sarvajñāya namaḥ
ōṃ sāmapāragāya namaḥ
ōṃ mahāyōginē namaḥ
ōṃ mahādhīrāya namaḥ
ōṃ mahābhōginē namaḥ
ōṃ mahāprabhavē namaḥ
ōṃ mahāvīrāya namaḥ
ōṃ mahātuṣṭayē namaḥ
ōṃ mahāpuṣṭayē namaḥ ॥ 670 ॥
ōṃ mahāguṇāya namaḥ
ōṃ mahādēvāya namaḥ
ōṃ mahābāhavē namaḥ
ōṃ mahādharmāya namaḥ
ōṃ mahēśvarāya namaḥ
ōṃ samīpagāya namaḥ
ōṃ dūragāminē namaḥ
ōṃ svargamārganirargaḻāya namaḥ ॥ 680 ॥
ōṃ nagāya namaḥ
ōṃ nagadharāya namaḥ
ōṃ nāgāya namaḥ
ōṃ nāgēśāya namaḥ
ōṃ nāgapālakāya namaḥ
ōṃ hiraṇmayāya namaḥ
ōṃ svarṇarētasē namaḥ
ōṃ hiraṇyārchiṣē namaḥ
ōṃ hiraṇyadāya namaḥ
ōṃ guṇagaṇyāya namaḥ
ōṃ śaraṇyāya namaḥ
ōṃ puṇyakīrtayē namaḥ ॥ 690 ॥
ōṃ purāṇagāya namaḥ
ōṃ janyabhṛtē namaḥ
ōṃ janyasannaddhāya namaḥ
ōṃ divyapañchāyudhāya namaḥ
ōṃ viśinē namaḥ
ōṃ daurjanyabhaṅgāya namaḥ
ōṃ parjanyāya namaḥ
ōṃ saujanyanilayāya namaḥ
ōṃ alayāya namaḥ
ōṃ jalandharāntakāya namaḥ ॥ 700 ॥
ōṃ bhasmadaityanāśinē namaḥ
ōṃ mahāmanasē namaḥ
ōṃ śrēṣṭhāya namaḥ
ōṃ śraviṣṭhāya namaḥ
ōṃ drāghiṣṭhāya namaḥ
ōṃ gariṣṭhāya namaḥ
ōṃ garuḍadhvajāya namaḥ
ōṃ jyēṣṭhāya namaḥ
ōṃ draḍhiṣṭhāya namaḥ
ōṃ varṣiṣṭhāya namaḥ ॥ 710 ॥
ōṃ drāghīyasē namaḥ
ōṃ praṇavāya namaḥ
ōṃ phaṇinē namaḥ
ōṃ sampradāyakarāya namaḥ
ōṃ svāminē namaḥ
ōṃ surēśāya namaḥ
ōṃ mādhavāya namaḥ
ōṃ madhavē namaḥ
ōṃ nirṇimēṣāya namaḥ
ōṃ vidhayē namaḥ ॥ 720 ॥
ōṃ vēdhasē namaḥ
ōṃ balavatē namaḥ
ōṃ jīvanāya namaḥ
ōṃ balinē namaḥ
ōṃ smartrē namaḥ
ōṃ śrōtrē namaḥ
ōṃ vikartrē namaḥ
ōṃ dhyātrē namaḥ
ōṃ nētrē namaḥ
ōṃ samāya namaḥ ॥ 730 ॥
ōṃ asamāya namaḥ
ōṃ hōtrē namaḥ
ōṃ pōtrē namaḥ
ōṃ mahāvaktrē namaḥ
ōṃ rantrē namaḥ
ōṃ mantrē namaḥ
ōṃ khalāntakāya namaḥ
ōṃ dātrē namaḥ
ōṃ grāhayitrē namaḥ
ōṃ mātrē namaḥ ॥ 740 ॥
ōṃ niyantrē namaḥ
ōṃ anantavaibhavāya namaḥ
ōṃ gōptrē namaḥ
ōṃ gōpayitrē namaḥ
ōṃ hantrē namaḥ
ōṃ dharmajāgaritrē namaḥ
ōṃ dhavāya namaḥ
ōṃ kartrē namaḥ
ōṃ kṣētrakarāya namaḥ
ōṃ kṣētrapradāya namaḥ ॥ 750 ॥
ōṃ kṣētrajñāya namaḥ
ōṃ ātmavidē namaḥ
ōṃ kṣētriṇē namaḥ
ōṃ kṣētraharāya namaḥ
ōṃ kṣētrapriyāya namaḥ
ōṃ kṣēmakarāya namaḥ
ōṃ marutē namaḥ
ōṃ bhaktipradāya namaḥ
ōṃ muktidāyinē namaḥ
ōṃ śaktidāya namaḥ ॥ 760 ॥
ōṃ yuktidāyakāya namaḥ
ōṃ śaktiyujē namaḥ
ōṃ mauktikasragviṇē namaḥ
ōṃ sūktayē namaḥ
ōṃ āmnāyasūktigāya namaḥ
ōṃ dhanañjayāya namaḥ
ōṃ dhanādhyakṣāya namaḥ
ōṃ dhanikāya namaḥ
ōṃ dhanadādhipāya namaḥ
ōṃ mahādhanāya namaḥ ॥ 770 ॥
ōṃ mahāmāninē namaḥ
ōṃ duryōdhanavimānitāya namaḥ
ōṃ ratnākarāya namaḥ
ōṃ ratna rōchiṣē namaḥ
ōṃ ratnagarbhāśrayāya namaḥ
ōṃ śuchayē namaḥ
ōṃ ratnasānunidhayē namaḥ
ōṃ mauḻiratnabhāsē namaḥ
ōṃ ratnakaṅkaṇāya namaḥ
ōṃ antarlakṣyāya namaḥ ॥ 780 ॥
ōṃ antarabhyāsinē namaḥ
ōṃ antardhyēyāya namaḥ
ōṃ jitāsanāya namaḥ
ōṃ antaraṅgāya namaḥ
ōṃ dayāvatē namaḥ
ōṃ antarmāyāya namaḥ
ōṃ mahārṇavāya namaḥ
ōṃ sarasāya namaḥ
ōṃ siddharasikāya namaḥ
ōṃ siddhayē namaḥ ॥ 790 ॥
ōṃ sādhyāya namaḥ
ōṃ sadāgatayē namaḥ
ōṃ āyuḥpradāya namaḥ
ōṃ mahāyuṣmatē namaḥ
ōṃ archiṣmatē namaḥ
ōṃ ōṣadhīpatayē namaḥ
ōṃ aṣṭaśriyai namaḥ
ōṃ aṣṭabhāgāya namaḥ
ōṃ aṣṭakakubvyāptayaśasē namaḥ
ōṃ vratinē namaḥ ॥ 800 ॥
ōṃ aṣṭāpadāya namaḥ
ōṃ suvarṇābhāya namaḥ
ōṃ aṣṭamūrtayē namaḥ
ōṃ trimūrtimatē namaḥ
ōṃ asvapnāya namaḥ
ōṃ svapnagāya namaḥ
ōṃ svapnāya namaḥ
ōṃ susvapnaphaladāyakāya namaḥ
ōṃ dussvapnadhvaṃsakāya namaḥ
ōṃ dhvastadurnimittāya namaḥ ॥ 810 ॥
ōṃ śivaṅkarāya namaḥ
ōṃ suvarṇavarṇāya namaḥ
ōṃ sambhāvyāya namaḥ
ōṃ varṇitāya namaḥ
ōṃ varṇasammukhāya namaḥ
ōṃ suvarṇamukharītīraśiva dhyātapadāmbujāya namaḥ
ōṃ dākṣāyaṇīvachastuṣṭāya namaḥ
ōṃ durvāsōdṛṣṭigōcharāya namaḥ
ōṃ ambarīṣavrataprītāya namaḥ
ōṃ mahākṛttivibhañjanāya namaḥ ॥ 820 ॥
ōṃ mahābhichārakadhvaṃsinē namaḥ
ōṃ kālasarpabhayāntakāya namaḥ
ōṃ sudarśanāya namaḥ
ōṃ kālamēghaśyāmāya namaḥ
ōṃ śrīmantrabhāvitāya namaḥ
ōṃ hēmāmbujasarasnāyinē namaḥ
ōṃ śrīmanōbhāvitākṛtayē namaḥ
ōṃ śrīpradattāmbujasragviṇē namaḥ
ōṃ śrīkēḻayē namaḥ
ōṃ śrīnidhayē namaḥ ॥ 830 ॥
ōṃ bhavāya namaḥ
ōṃ śrīpradāya namaḥ
ōṃ vāmanāya namaḥ
ōṃ lakṣmīnāyakāya namaḥ
ōṃ chaturbhujāya namaḥ
ōṃ santṛptāya namaḥ
ōṃ tarpitāya namaḥ
ōṃ tīrthasnātṛsaukhyapradarśakāya namaḥ
ōṃ agastyastutisaṃhṛṣṭāya namaḥ
ōṃ darśitāvyaktabhāvanāya namaḥ ॥ 840 ॥
ōṃ kapilārchiṣē namaḥ
ōṃ kapilavatē namaḥ
ōṃ susnātāghāvipāṭanāya namaḥ
ōṃ vṛṣākapayē namaḥ
ōṃ kapisvāmimanōntasthitavigrahāya namaḥ
ōṃ vahnipriyāya namaḥ
ōṃ arthasambhavāya namaḥ
ōṃ janalōkavidhāyakāya namaḥ
ōṃ vahniprabhāya namaḥ
ōṃ vahnitējasē namaḥ ॥ 850 ॥
ōṃ śubhābhīṣṭapradāya namaḥ
ōṃ yaminē namaḥ
ōṃ vāruṇakṣētranilayāya namaḥ
ōṃ varuṇāya namaḥ
ōṃ vāraṇārchitāya namaḥ
ōṃ vāyusthānakṛtāvāsāya namaḥ
ōṃ vāyugāya namaḥ
ōṃ vāyusambhṛtāya namaḥ
ōṃ yamāntakāya namaḥ
ōṃ abhijananāya namaḥ ॥ 860 ॥
ōṃ yamalōkanivāraṇāya namaḥ
ōṃ yamināmagragaṇyāya namaḥ
ōṃ saṃyaminē namaḥ
ōṃ yamabhāvitāya namaḥ
ōṃ indrōdyānasamīpasthāya namaḥ
ōṃ indradṛgviṣayāya namaḥ
ōṃ prabhavē namaḥ
ōṃ yakṣarāṭsarasīvāsāya namaḥ
ōṃ akṣayyanidhikōśakṛtē namaḥ
ōṃ svāmitīrthakṛtāvāsāya namaḥ ॥ 870 ॥
ōṃ svāmidhyēyāya namaḥ
ōṃ adhōkṣajāya namaḥ
ōṃ varāhādyaṣṭatīrthābhisēvitāṅghrisarōruhāya namaḥ
ōṃ pāṇḍutīrthābhiṣiktāṅgāya namaḥ
ōṃ yudhiṣṭhiravarapradāya namaḥ
ōṃ bhīmāntaḥkaraṇārūḍhāya namaḥ
ōṃ śvētavāhanasakhyavatē namaḥ
ōṃ nakulābhayadāya namaḥ
ōṃ mādrīsahadēvābhivanditāya namaḥ
ōṃ kṛṣṇāśapathasandhātrē namaḥ ॥ 880 ॥
ōṃ kuntīstutiratāya namaḥ
ōṃ daminē namaḥ
ōṃ nāradādimunistutyāya namaḥ
ōṃ nityakarmaparāyaṇāya namaḥ
ōṃ darśitāvyaktarūpāya namaḥ
ōṃ vīṇānādapramōditāya namaḥ
ōṃ ṣaṭkōṭitīrthacharyāvatē namaḥ
ōṃ dēvatīrthakṛtāśramāya namaḥ
ōṃ bilvāmalajalasnāyinē namaḥ
ōṃ sarasvatyambusēvitāya namaḥ ॥ 890 ॥
ōṃ tumburūdakasaṃsparśajanachittatamōpahāya namaḥ
ōṃ matsyavāmanakūrmāditīrtharājāya namaḥ
ōṃ purāṇabhṛtē namaḥ
ōṃ chakradhyēyapadāmbhōjāya namaḥ
ōṃ śaṅkhapūjitapādukāya namaḥ
ōṃ rāmatīrthavihāriṇē namaḥ
ōṃ balabhadrapratiṣṭhitāya namaḥ
ōṃ jāmadagnyasarastīrthajalasēchanatarpitāya namaḥ
ōṃ pāpāpahārikīlālasusnātāghavināśanāya namaḥ
ōṃ nabhōgaṅgābhiṣiktāya namaḥ ॥ 900 ॥
ōṃ nāgatīrthābhiṣēkavatē namaḥ
ōṃ kumāradhārātīrthasthāya namaḥ
ōṃ vaṭuvēṣāya namaḥ
ōṃ sumēkhalāya namaḥ
ōṃ vṛddhasyasukumāratva pradāya namaḥ
ōṃ saundaryavatē namaḥ
ōṃ sukhinē namaḥ
ōṃ priyaṃvadāya namaḥ
ōṃ mahākukṣayē namaḥ
ōṃ ikṣvākukulanandanāya namaḥ ॥ 910 ॥
ōṃ nīlagōkṣīradhārābhuvē namaḥ
ōṃ varāhāchalanāyakāya namaḥ
ōṃ bharadvājapratiṣṭhāvatē namaḥ
ōṃ bṛhaspativibhāvitāya namaḥ
ōṃ añjanākṛtapūjāvatē namaḥ
ōṃ āñjanēyakarārchitāya namaḥ
ōṃ añjanādrinivāsāya namaḥ
ōṃ muñjakēśāya namaḥ
ōṃ purandarāya namaḥ
ōṃ kinnaradvandvasambandhibandhamōkṣapradāyakāya namaḥ ॥ 920 ॥
ōṃ vaikhānasamakhārambhāya namaḥ
ōṃ vṛṣajñēyāya namaḥ
ōṃ vṛṣāchalāya namaḥ
ōṃ vṛṣakāyaprabhēttrē namaḥ
ōṃ krīḍanāchārasambhramāya namaḥ
ōṃ sauvarchalēyavinyastarājyāya namaḥ
ōṃ nārāyaṇapriyāya namaḥ
ōṃ durmēdhōbhañjakāya namaḥ
ōṃ prājñāya namaḥ
ōṃ brahmōtsavamahōtsukāya namaḥ ॥ 930 ॥
ōṃ bhadrāsuraśiraśChētrē namaḥ
ōṃ bhadrakṣētriṇē namaḥ
ōṃ subhadravatē namaḥ
ōṃ mṛgayākṣīṇasannāhāya namaḥ
ōṃ śaṅkharājanyatuṣṭidāya namaḥ
ōṃ sthāṇusthāya namaḥ
ōṃ vainatēyāṅgabhāvitāya namaḥ
ōṃ aśarīravatē namaḥ
ōṃ bhōgīndrabhōgasaṃsthānāya namaḥ
ōṃ brahmādigaṇasēvitāya namaḥ ॥ 940 ॥
ōṃ sahasrārkachChaṭābhāsvadvimānāntaḥsthitāya namaḥ
ōṃ guṇinē namaḥ
ōṃ viṣvaksēnakṛtastōtrāya namaḥ
ōṃ sanandanaparīvṛtāya namaḥ
ōṃ jāhnavyādinadīsēvyāya namaḥ
ōṃ surēśādyabhivanditāya namaḥ
ōṃ surāṅganānṛtyaparāya namaḥ
ōṃ gandharvōdgāyanapriyāya namaḥ
ōṃ rākēndusaṅkāśanakhāya namaḥ
ōṃ kōmalāṅghrisarōruhāya namaḥ ॥ 950 ॥
ōṃ kachChapaprapadāya namaḥ
ōṃ kundagulphakāya namaḥ
ōṃ svachChakūrparāya namaḥ
ōṃ mēdurasvarṇavastrāḍhyakaṭidēśasthamēkhalāya namaḥ
ōṃ prōllasachChurikābhāsvatkaṭidēśāya namaḥ
ōṃ śubhaṅkarāya namaḥ
ōṃ anantapadmajasthānanābhayē namaḥ
ōṃ mauktikamālikāya namaḥ
ōṃ mandārachāmpēyamālinē namaḥ
ōṃ ratnābharaṇasambhṛtāya namaḥ ॥ 960 ॥
ōṃ lambayajñōpavītinē namaḥ
ōṃ chandraśrīkhaṇḍalēpavatē namaḥ
ōṃ varadāya namaḥ
ōṃ abhayadāya namaḥ
ōṃ chakriṇē namaḥ
ōṃ śaṅkhinē namaḥ
ōṃ kaustubhadīptimatē namaḥ
ōṃ śrīvatsāṅkitavakṣaskāya namaḥ
ōṃ lakṣmīsaṃśritahṛttaṭāya namaḥ
ōṃ nīlōtpalanibhākārāya namaḥ ॥ 970 ॥
ōṃ śōṇāmbhōjasamānanāya namaḥ
ōṃ kōṭimanmathalāvaṇyāya namaḥ
ōṃ chandrikāsmitapūritāya namaḥ
ōṃ sudhāsvachChōrdhvapuṇḍrāya namaḥ
ōṃ kastūrītilakāñchitāya namaḥ
ōṃ puṇḍarīkēkṣaṇāya namaḥ
ōṃ svachChāya namaḥ
ōṃ mauḻiśōbhāvirājitāya namaḥ
ōṃ padmasthāya namaḥ
ōṃ padmanābhāya namaḥ ॥ 980 ॥
ōṃ sōmamaṇḍalagāya namaḥ
ōṃ budhāya namaḥ
ōṃ vahnimaṇḍalagāya namaḥ
ōṃ sūryāya namaḥ
ōṃ sūryamaṇḍalasaṃsthitāya namaḥ
ōṃ śrīpatayē namaḥ
ōṃ bhūmijānayē namaḥ
ōṃ vimalādyabhisaṃvṛtāya namaḥ
ōṃ jagatkuṭumbajanitrē namaḥ
ōṃ rakṣakāya namaḥ ॥ 990 ॥
ōṃ kāmitapradāya namaḥ
ōṃ avasthātrayayantrē namaḥ
ōṃ viśvatējassvarūpavatē namaḥ
ōṃ jñaptayē namaḥ
ōṃ jñēyāya namaḥ
ōṃ jñānagamyāya namaḥ
ōṃ jñānātītāya namaḥ
ōṃ surātigāya namaḥ
ōṃ brahmāṇḍāntarbahirvyāptāya namaḥ
ōṃ vēṅkaṭādrigadādharāya namaḥ ॥ 1000 ॥