ōṃ kubērāya namaḥ ।
ōṃ dhanadāya namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ yakṣēśāya namaḥ ।
ōṃ guhyakēśvarāya namaḥ ।
ōṃ nidhīśāya namaḥ ।
ōṃ śaṅkarasakhāya namaḥ ।
ōṃ mahālakṣmīnivāsabhuvē namaḥ ।
ōṃ mahāpadmanidhīśāya namaḥ । 9
ōṃ pūrṇāya namaḥ ।
ōṃ padmanidhīśvarāya namaḥ ।
ōṃ śaṅkhākhyanidhināthāya namaḥ ।
ōṃ makarākhyanidhipriyāya namaḥ ।
ōṃ sukachChapanidhīśāya namaḥ ।
ōṃ mukundanidhināyakāya namaḥ ।
ōṃ kundākhyanidhināthāya namaḥ ।
ōṃ nīlanidhyadhipāya namaḥ ।
ōṃ mahatē namaḥ । 18
ōṃ kharvanidhyadhipāya namaḥ ।
ōṃ pūjyāya namaḥ ।
ōṃ lakṣmisāmrājyadāyakāya namaḥ ।
ōṃ ilāviḍāputrāya namaḥ ।
ōṃ kōśādhīśāya namaḥ ।
ōṃ kulādhīśāya namaḥ ।
ōṃ aśvārūḍhāya namaḥ ।
ōṃ viśvavandyāya namaḥ ।
ōṃ viśēṣajñāya namaḥ । 27
ōṃ viśāradāya namaḥ ।
ōṃ nalakūbaranāthāya namaḥ ।
ōṃ maṇigrīvapitrē namaḥ ।
ōṃ gūḍhamantrāya namaḥ ।
ōṃ vaiśravaṇāya namaḥ ।
ōṃ chitralēkhāmanaḥpriyāya namaḥ ।
ōṃ ēkapiñChāya namaḥ ।
ōṃ alakādhīśāya namaḥ ।
ōṃ paulastyāya namaḥ । 36
ōṃ naravāhanāya namaḥ ।
ōṃ kailāsaśailanilayāya namaḥ ।
ōṃ rājyadāya namaḥ ।
ōṃ rāvaṇāgrajāya namaḥ ।
ōṃ chitrachaitrarathāya namaḥ ।
ōṃ udyānavihārāya namaḥ ।
ōṃ vihārasukutūhalāya namaḥ ।
ōṃ mahōtsāhāya namaḥ ।
ōṃ mahāprājñāya namaḥ । 45
ōṃ sadāpuṣpakavāhanāya namaḥ ।
ōṃ sārvabhaumāya namaḥ ।
ōṃ aṅganāthāya namaḥ ।
ōṃ sōmāya namaḥ ।
ōṃ saumyādikēśvarāya namaḥ ।
ōṃ puṇyātmanē namaḥ ।
ōṃ puruhūta śriyai namaḥ ।
ōṃ sarvapuṇyajanēśvarāya namaḥ ।
ōṃ nityakīrtayē namaḥ । 54
ōṃ nidhivētrē namaḥ ।
ōṃ laṅkāprākdhananāyakāya namaḥ ।
ōṃ yakṣiṇīvṛtāya namaḥ ।
ōṃ yakṣāya namaḥ ।
ōṃ paramaśāntātmanē namaḥ ।
ōṃ yakṣarājāya namaḥ ।
ōṃ yakṣiṇī hṛdayāya namaḥ ।
ōṃ kinnarēśvarāya namaḥ ।
ōṃ kimpuruṣanāthāya namaḥ । 63
ōṃ nāthāya namaḥ ।
ōṃ khaḍgāyudhāya namaḥ ।
ōṃ vaśinē namaḥ ।
ōṃ īśānadakṣapārśvasthāya namaḥ ।
ōṃ vāyuvāmasamāśrayāya namaḥ ।
ōṃ dharmamārgaikaniratāya namaḥ ।
ōṃ dharmasammukhasaṃsthitāya namaḥ ।
ōṃ vittēśvarāya namaḥ ।
ōṃ dhanādhyakṣāya namaḥ । 72
ōṃ aṣṭalakṣmyāśritālayāya namaḥ ।
ōṃ manuṣyadharmiṇē namaḥ ।
ōṃ satkṛtāya namaḥ ।
ōṃ kōśalakṣmī samāśritāya namaḥ ।
ōṃ dhanalakṣmī nityanivāsāya namaḥ ।
ōṃ dhānyalakṣmī nivāsabhuvē namaḥ ।
ōṃ aṣṭalakṣmī sadāvāsāya namaḥ ।
ōṃ gajalakṣmī sthirālayāya namaḥ ।
ōṃ rājyalakṣmī janmagēhāya namaḥ । 81
ōṃ dhairyalakṣmī kṛpāśrayāya namaḥ ।
ōṃ akhaṇḍaiśvarya saṃyuktāya namaḥ ।
ōṃ nityānandāya namaḥ ।
ōṃ sāgarāśrayāya namaḥ ।
ōṃ nityatṛptāya namaḥ ।
ōṃ nidhidhātrē namaḥ ।
ōṃ nirāśrayāya namaḥ ।
ōṃ nirupadravāya namaḥ ।
ōṃ nityakāmāya namaḥ । 90
ōṃ nirākāṅkṣāya namaḥ ।
ōṃ nirupādhikavāsabhuvē namaḥ ।
ōṃ śāntāya namaḥ ।
ōṃ sarvaguṇōpētāya namaḥ ।
ōṃ sarvajñāya namaḥ ।
ōṃ sarvasammatāya namaḥ ।
ōṃ sarvāṇikaruṇāpātrāya namaḥ ।
ōṃ sadānandakṛpālayāya namaḥ ।
ōṃ gandharvakulasaṃsēvyāya namaḥ । 99
ōṃ saugandhikakusumapriyāya namaḥ ।
ōṃ svarṇanagarīvāsāya namaḥ ।
ōṃ nidhipīṭhasamāśrayāya namaḥ ।
ōṃ mahāmērūttarasthāyinē namaḥ ।
ōṃ maharṣigaṇasaṃstutāya namaḥ ।
ōṃ tuṣṭāya namaḥ ।
ōṃ śūrpaṇakhā jyēṣṭhāya namaḥ ।
ōṃ śivapūjāratāya namaḥ ।
ōṃ anaghāya namaḥ । 108
iti śrī kubēra aṣṭōttaraśatanāmāvaḻiḥ ॥