View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiva Mangalaashtakam

bhavāya chandrachūḍāya nirguṇāya guṇātmanē ।
kālakālāya rudrāya nīlagrīvāya maṅgaḻam ॥ 1 ॥

vṛṣārūḍhāya bhīmāya vyāghracharmāmbarāya cha ।
paśūnāmpatayē tubhyaṃ gaurīkāntāya maṅgaḻam ॥ 2 ॥

bhasmōddhūḻitadēhāya nāgayajñōpavītinē ।
rudrākṣamālābhūṣāya vyōmakēśāya maṅgaḻam ॥ 3 ॥

sūryachandrāgninētrāya namaḥ kailāsavāsinē ।
sachchidānandarūpāya pramathēśāya maṅgaḻam ॥ 4 ॥

mṛtyuñjayāya sāmbāya sṛṣṭisthityantakāriṇē ।
trayambakāya śāntāya trilōkēśāya maṅgaḻam ॥ 5 ॥

gaṅgādharāya sōmāya namō hariharātmanē ।
ugrāya tripuraghnāya vāmadēvāya maṅgaḻam ॥ 6 ॥

sadyōjātāya śarvāya bhavya jñānapradāyinē ।
īśānāya namastubhyaṃ pañchavakrāya maṅgaḻam ॥ 7 ॥

sadāśiva svarūpāya namastatpuruṣāya cha ।
aghōrāya cha ghōrāya mahādēvāya maṅgaḻam ॥ 8 ॥

mahādēvasya dēvasya yaḥ paṭhēnmaṅgaḻāṣṭakam ।
sarvārtha siddhi māpnōti sa sāyujyaṃ tataḥ param ॥ 9 ॥




Browse Related Categories: