View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Kasi Vishwanathashtakam

gaṅgā taraṅga ramaṇīya jaṭā kalāpaṃ
gaurī nirantara vibhūṣita vāma bhāgaṃ
nārāyaṇa priyamanaṅga madāpahāraṃ
vārāṇasī purapatiṃ bhaja viśvanātham ॥ 1 ॥

vāchāmagōcharamanēka guṇa svarūpaṃ
vāgīśa viṣṇu sura sēvita pāda padmaṃ
vāmēṇa vigraha varēna kalatravantaṃ
vārāṇasī purapatiṃ bhaja viśvanātham ॥ 2 ॥

bhūtādipaṃ bhujaga bhūṣaṇa bhūṣitāṅgaṃ
vyāghrāñjināṃ baradharaṃ, jaṭilaṃ, trinētraṃ
pāśāṅkuśābhaya varaprada śūlapāṇiṃ
vārāṇasī purapatiṃ bhaja viśvanātham ॥ 3 ॥

sītāṃśu śōbhita kirīṭa virājamānaṃ
bālēkṣaṇātala viśōṣita pañchabāṇaṃ
nāgādhipā rachita bāsura karṇa pūraṃ
vārāṇasī purapatiṃ bhaja viśvanātham ॥ 4 ॥

pañchānanaṃ durita matta mataṅgajānāṃ
nāgāntakaṃ dhanuja puṅgava pannāgānāṃ
dāvānalaṃ maraṇa śōka jarāṭavīnāṃ
vārāṇasī purapatiṃ bhaja viśvanātham ॥ 5 ॥

tējōmayaṃ saguṇa nirguṇamadvitīyaṃ
ānanda kandamaparājita mapramēyaṃ
nāgātmakaṃ sakala niṣkaḻamātma rūpaṃ
vārāṇasī purapatiṃ bhaja viśvanātham ॥ 6 ॥

āśāṃ vihāya parihṛtya paraśya nindāṃ
pāpē rathiṃ cha sunivārya manassamādhau
ādhāya hṛt-kamala madhya gataṃ parēśaṃ
vārāṇasī purapatiṃ bhaja viśvanātham ॥ 7 ॥

rāgādhi dōṣa rahitaṃ svajanānurāgaṃ
vairāgya śānti nilayaṃ girijā sahāyaṃ
mādhurya dhairya subhagaṃ garaḻābhirāmaṃ
vārāṇasī purapatiṃ bhaja viśvanātham ॥ 8 ॥

vārāṇasī pura patē sthavanaṃ śivasya
vyākhyātaṃ aṣṭakamidaṃ paṭhatē manuṣya
vidyāṃ śriyaṃ vipula saukhyamananta kīrtiṃ
samprāpya dēva nilayē labhatē cha mōkṣam ॥

viśvanāthāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēḥ śiva sannidhau
śivalōkamavāpnōti śivēnasaha mōdatē ॥




Browse Related Categories: