View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Rudrashtakam

namāmīśamīśāna nirvāṇarūpaṃ
vibhuṃ vyāpakaṃ brahmavēdasvarūpam ।
nijaṃ nirguṇaṃ nirvikalpaṃ nirīhaṃ
chidākāśamākāśavāsaṃ bhajē'ham ॥ 1 ॥

nirākāramōṅkāramūlaṃ turīyaṃ
girājñānagōtītamīśaṃ girīśam ।
karālaṃ mahākālakālaṃ kṛpāluṃ
guṇāgārasaṃsārapāraṃ natō'ham ॥ 2 ॥

tuṣārādrisaṅkāśagauraṃ gabhīraṃ
manōbhūtakōṭiprabhāsī śarīram ।
sphuranmaulikallōlinī chārugaṅgā
lasadbhālabālēndu kaṇṭhē bhujaṅgam ॥ 3 ॥

chalatkuṇḍalaṃ śubhranētraṃ viśālaṃ
prasannānanaṃ nīlakaṇṭhaṃ dayālum ।
mṛgādhīśacharmāmbaraṃ muṇḍamālaṃ
priyaṃ śaṅkaraṃ sarvanāthaṃ bhajāmi ॥ 4 ॥

prachaṇḍaṃ prakṛṣṭaṃ pragalbhaṃ parēśaṃ
akhaṇḍaṃ bhajē bhānukōṭiprakāśam ।
trayīśūlanirmūlanaṃ śūlapāṇiṃ
bhajē'haṃ bhavānīpatiṃ bhāvagamyam ॥ 5 ॥

kalātītakalyāṇakalpāntakārī
sadāsajjanānandadātā purārī ।
chidānandasandōhamōhāpahārī
prasīda prasīda prabhō manmathārī ॥ 6 ॥

na yāvadumānāthapādāravindaṃ
bhajantīha lōkē parē vā narāṇām ।
na tāvatsukhaṃ śānti santāpanāśaṃ
prasīda prabhō sarvabhūtādhivāsam ॥ 7 ॥

na jānāmi yōgaṃ japaṃ naiva pūjāṃ
natō'haṃ sadā sarvadā dēva tubhyam ।
jarājanmaduḥkhaughatātapyamānaṃ
prabhō pāhi śāpānnamāmīśa śambhō ॥ 8 ॥

rudrāṣṭakamidaṃ prōktaṃ viprēṇa haratuṣṭayē ।
yē paṭhanti narā bhaktyā tēṣāṃ śambhuḥ prasīdati ॥ 9 ॥

॥ iti śrīrāmacharitamānasē uttarakāṇḍē śrīgōsvāmitulasīdāsakṛtaṃ
śrīrudrāṣṭakaṃ sampūrṇam ॥




Browse Related Categories: