View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiva Shadakshari Stotram

॥ōṃ ōṃ॥
ōṅkārabindu saṃyuktaṃ nityaṃ dhyāyanti yōginaḥ ।
kāmadaṃ mōkṣadaṃ tasmādōṅkārāya namōnamaḥ ॥ 1 ॥

॥ōṃ naṃ॥
namanti munayaḥ sarvē namantyapsarasāṃ gaṇāḥ ।
narāṇāmādidēvāya nakārāya namōnamaḥ ॥ 2 ॥

॥ōṃ maṃ॥
mahātatvaṃ mahādēva priyaṃ jñānapradaṃ param ।
mahāpāpaharaṃ tasmānmakārāya namōnamaḥ ॥ 3 ॥

॥ōṃ śiṃ॥
śivaṃ śāntaṃ śivākāraṃ śivānugrahakāraṇam ।
mahāpāpaharaṃ tasmāchChikārāya namōnamaḥ ॥ 4 ॥

॥ōṃ vāṃ॥
vāhanaṃ vṛṣabhōyasya vāsukiḥ kaṇṭhabhūṣaṇam ।
vāmē śaktidharaṃ dēvaṃ vakārāya namōnamaḥ ॥ 5 ॥

॥ōṃ yaṃ॥
yakārē saṃsthitō dēvō yakāraṃ paramaṃ śubham ।
yaṃ nityaṃ paramānandaṃ yakārāya namōnamaḥ ॥ 6 ॥

ṣaḍakṣaramidaṃ stōtraṃ yaḥ paṭhēchChiva sannidhau ।
tasya mṛtyubhayaṃ nāsti hyapamṛtyubhayaṃ kutaḥ ॥

śivaśivēti śivēti śivēti vā
bhavabhavēti bhavēti bhavēti vā ।
haraharēti harēti harēti vā
bhujamanaśśivamēva nirantaram ॥

iti śrīmatparamahaṃsa parivrājakāchārya
śrīmachChaṅkarabhagavatpādapūjyakṛta śivaṣaḍakṣarīstōtraṃ sampūrṇam ।




Browse Related Categories: