View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Rudram Namakam

kṛṣṇa yajurvēdīya taittirīya saṃhitā
chaturthaṃ vaiśvadēva-ṅkāṇḍa-mpañchamaḥ prapāṭhakaḥ

ō-nnamō bhagavatē̍ rudrā̠ya ॥
nama̍stē rudra ma̠nyava̍ u̠tōta̠ iṣa̍vē̠ nama̍ḥ ।
nama̍stē astu̠ dhanva̍nē bā̠hubhyā̍mu̠ta tē̠ nama̍ḥ ॥

yā ta̠ iṣu̍-śśi̠vata̍mā śi̠va-mba̠bhūva̍ tē̠ dhanu̍ḥ ।
śi̠vā śa̍ra̠vyā̍ yā tava̠ tayā̍ nō rudra mṛḍaya ।

yā tē̍ rudra śi̠vā ta̠nūraghō̠rā-'pā̍pakāśinī ।
tayā̍ nasta̠nuvā̠ śanta̍mayā̠ giri̍śantā̠bhichā̍kaśīhi ॥

yāmiṣu̍-ṅgiriśanta̠ hastē̠ bibha̠r​ṣyasta̍vē ।
śi̠vā-ṅgi̍ritra̠ tā-ṅku̍ru̠ mā hig̍ṃsī̠ḥ puru̍ṣa̠-ñjaga̍t॥

śi̠vēna̠ vacha̍sā tvā̠ giri̠śāchChā̍ vadāmasi ।
yathā̍ na̠-ssarva̠mijjaga̍daya̠kṣmagṃ su̠manā̠ asa̍t ॥

adhya̍vōchadadhiva̠ktā pra̍tha̠mō daivyō̍ bhi̠ṣak ।
ahīg̍ścha̠ sarvā̎mja̠mbhaya̠n-thsarvā̎ścha yātudhā̠nya̍ḥ ॥

a̠sau yastā̠mrō a̍ru̠ṇa u̠ta ba̠bhrussu̍ma̠ṅgala̍ḥ ।
yē chē̠māgṃ ru̠drā a̠bhitō̍ di̠kṣu śri̠tā-ssa̍hasra̠śō-'vaiṣā̠gṃ̠ hēḍa̍ īmahē ॥

a̠sau yō̍-'va̠sarpa̍ti̠ nīla̍grīvō̠ vilō̍hitaḥ ।
u̠taina̍-ṅgō̠pā a̍dṛśa̠nnadṛ̍śannudahā̠rya̍ḥ ।
u̠taina̠ṃ viśvā̍ bhū̠tāni̠ sa dṛ̠ṣṭō mṛ̍ḍayāti naḥ ॥

namō̍ astu̠ nīla̍grīvāya sahasrā̠kṣāya̍ mī̠ḍhuṣē̎ ।
athō̠ yē a̍sya̠ satvā̍nō̠-'ha-ntēbhyō̍-'kara̠nnama̍ḥ ॥

pramu̍ñcha̠ dhanva̍na̠stvamu̠bhayō̠rārtni̍ yō̠rjyām ।
yāścha̍ tē̠ hasta̠ iṣa̍va̠ḥ parā̠ tā bha̍gavō vapa ॥

a̠va̠tatya̠ dhanu̠stvagṃ saha̍srākṣa̠ śatē̍ṣudhē ।
ni̠śīrya̍ śa̠lyānā̠-mmukhā̍ śi̠vō na̍-ssu̠manā̍ bhava ॥

vijya̠-ndhanu̍ḥ kapa̠rdinō̠ viśa̍lyō̠ bāṇa̍vāgṃ u̠ta ।
anē̍śanna̠syēṣa̍va ā̠bhura̍sya niṣa̠ṅgathi̍ḥ ॥

yā tē̍ hē̠tirmī̍ḍuṣṭama̠ hastē̍ ba̠bhūva̍ tē̠ dhanu̍ḥ ।
tayā̠-'smān, vi̠śvata̠stvama̍ya̠kṣmayā̠ pari̍bbhuja ॥

nama̍stē a̠stvāyu̍dhā̠yānā̍tatāya dhṛ̠ṣṇavē̎ ।
u̠bhābhyā̍mu̠ta tē̠ namō̍ bā̠hubhyā̠-ntava̠ dhanva̍nē ॥

pari̍ tē̠ dhanva̍nō hē̠tira̠smān vṛ̍ṇaktu vi̠śvata̍ḥ ।
athō̠ ya i̍ṣu̠dhistavā̠rē a̠smannidhē̍hi̠ tam ॥ 1 ॥

śambha̍vē̠ nama̍ḥ । nama̍stē astu bhagavan-viśvēśva̠rāya̍ mahādē̠vāya̍ tryamba̠kāya̍ tripurānta̠kāya̍ trikāgnikā̠lāya̍ kālāgniru̠drāya̍ nīlaka̠ṇṭhāya̍ mṛtyuñja̠yāya̍ sarvēśva̠rāya̍ sadāśi̠vāya̍ [śaṅka̠rāya̍] śrīma-nmahādē̠vāya̠ nama̍ḥ ॥

namō̠ hira̍ṇya bāhavē sēnā̠nyē̍ di̠śā-ñcha̠ pata̍yē̠ namō̠
namō̍ vṛ̠kṣēbhyō̠ hari̍kēśēbhyaḥ paśū̠nā-mpata̍yē̠ namō̠
nama̍-ssa̠spiñja̍rāya̠ tviṣī̍matē pathī̠nā-mpata̍yē̠ namō̠
namō̍ babhlu̠śāya̍ vivyā̠dhinē-'nnā̍nā̠-mpata̍yē̠ namō̠
namō̠ hari̍kēśāyōpavī̠tinē̍ pu̠ṣṭānā̠-mpata̍yē̠ namō̠
namō̍ bha̠vasya̍ hē̠tyai jaga̍tā̠-mpata̍yē̠ namō̠
namō̍ ru̠drāyā̍tatā̠vinē̠ kṣētrā̍ṇā̠-mpata̍yē̠ namō̠
nama̍ssū̠tāyāha̍ntyāya̠ vanā̍nā̠-mpata̍yē̠ namō̠
namō̠ rōhi̍tāya stha̠pata̍yē vṛ̠kṣāṇā̠-mpata̍yē̠ namō̠
namō̍ ma̠ntriṇē̍ vāṇi̠jāya̠ kakṣā̍ṇā̠-mpata̍yē̠ namō̠
namō̍ bhuva̠ntayē̍ vārivaskṛ̠tā-yauṣa̍dhīnā̠-mpata̍yē̠ namō̠
nama̍ u̠chchairghō̍ṣāyākra̠ndaya̍tē pattī̠nā-mpata̍yē̠ namō̠
nama̍ḥ kṛtsnavī̠tāya̠ dhāva̍tē̠ sattva̍nā̠-mpata̍yē̠ nama̍ḥ ॥ 2 ॥

nama̠-ssaha̍mānāya nivyā̠dhina̍ āvyā̠dhinī̍nā̠-mpata̍yē namō̠
nama̍ḥ kaku̠bhāya̍ niṣa̠ṅgiṇē̎ stē̠nānā̠-mpata̍yē̠ namō̠
namō̍ niṣa̠ṅgiṇa̍ iṣudhi̠matē̠ taska̍rāṇā̠-mpata̍yē̠ namō̠
namō̠ vañcha̍tē pari̠vañcha̍tē stāyū̠nā-mpata̍yē̠ namō̠
namō̍ nichē̠ravē̍ paricha̠rāyāra̍ṇyānā̠-mpata̍yē̠ namō̠
nama̍-ssṛkā̠vibhyō̠ jighāg̍ṃsadbhyō muṣṇa̠tā-mpata̍yē̠ namō̠
namō̍-'si̠madbhyō̠ nakta̠ñchara̍dbhyaḥ prakṛ̠ntānā̠-mpata̍yē̠ namō̠
nama̍ uṣṇī̠ṣiṇē̍ giricha̠rāya̍ kulu̠ñchānā̠-mpata̍yē̠ namō̠
nama̠ iṣu̍madbhyō dhanvā̠vibhya̍ścha vō̠ namō̠
nama̍ ātan-vā̠nēbhya̍ḥ prati̠dadhā̍nēbhyaścha vō̠ namō̠
nama̍ ā̠yachCha̍dbhyō visṛ̠jadbhya̍ścha vō̠ namō̠
namō-'ssa̍dbhyō̠ vidya̍dbhyaścha vō̠ namō̠
nama̠ āsī̍nēbhya̠-śśayā̍nēbhyaścha vō̠ namō̠
nama̍-ssva̠padbhyō̠ jāgra̍dbhyaścha vō̠ namō̠
nama̠stiṣṭha̍dbhyō̠ dhāva̍dbhyaścha vō̠ namō̠
nama̍-ssa̠bhābhya̍-ssa̠bhāpa̍tibhyaścha vō̠ namō̠
namō̠ aśvē̠bhyō-'śva̍patibhyaścha vō̠ nama̍ḥ ॥ 3 ॥

nama̍ āvyā̠dhinī̎bhyō vi̠vidhya̍ntībhyaścha vō̠ namō̠
nama̠ uga̍ṇābhyastṛgṃ-ha̠tībhya̍ścha vō̠ namō̠
namō̍ gṛ̠tsēbhyō̍ gṛ̠tsapa̍tibhyaścha vō̠ namō̠
namō̠ vrātē̎bhyō̠ vrāta̍patibhyaścha vō̠ namō̠
namō̍ ga̠ṇēbhyō̍ ga̠ṇapa̍tibhyaścha vō̠ namō̠
namō̠ virū̍pēbhyō vi̠śvarū̍pēbhyaścha vō̠ namō̠
namō̍ maha̠dbhya̍ḥ, kṣulla̠kēbhya̍ścha vō̠ namō̠
namō̍ ra̠thibhyō̍-'ra̠thēbhya̍ścha vō̠ namō̠
namō̠ rathē̎bhyō̠ ratha̍patibhyaścha vō̠ namō̠
nama-ssēnā̎bhya-ssēnā̠nibhya̍ścha vō̠ namō̠
nama̍ḥ, kṣa̠ttṛbhya̍-ssaṅgrahī̠tṛbhya̍ścha vō̠ namō̠
nama̠stakṣa̍bhyō rathakā̠rēbhya̍ścha vō̠ namō̠
nama̠ḥ kulā̍lēbhyaḥ ka̠rmārē̎bhyaścha vō̠ namō̠
nama̍ḥ pu̠ñjiṣṭē̎bhyō niṣā̠dēbhya̍ścha vō̠ namō̠
nama̍ iṣu̠kṛdbhyō̍ dhanva̠kṛdbhya̍ścha vō̠ namō̠
namō̍ mṛga̠yubhya̍-śśva̠nibhya̍ścha vō̠ namō̠
nama̠-śśvabhya̠-śśvapa̍tibhyaścha vō̠ nama̍ḥ ॥ 4 ॥

namō̍ bha̠vāya̍ cha ru̠drāya̍ cha̠
nama̍-śśa̠rvāya̍ cha paśu̠pata̍yē cha̠
namō̠ nīla̍grīvāya cha śiti̠kaṇṭhā̍ya cha̠
nama̍ḥ kapa̠rdinē̍ cha̠ vyu̍ptakēśāya cha̠
nama̍-ssahasrā̠kṣāya̍ cha śa̠tadha̍nvanē cha̠
namō̍ giri̠śāya̍ cha śipivi̠ṣṭāya̍ cha̠
namō̍ mī̠ḍhuṣṭa̍māya̠ chēṣu̍matē cha̠
namō̎ hra̠svāya̍ cha vāma̠nāya̍ cha̠
namō̍ bṛha̠tē cha̠ var​ṣī̍yasē cha̠
namō̍ vṛ̠ddhāya̍ cha sa̠ṃvṛdhva̍nē cha̠
namō̠ agri̍yāya cha pratha̠māya̍ cha̠
nama̍ ā̠śavē̍ chāji̠rāya̍ cha̠
nama̠-śśīghri̍yāya cha̠ śībhyā̍ya cha̠
nama̍ ū̠rmyā̍ya chāvasva̠nyā̍ya cha̠
nama̍-ssrōta̠syā̍ya cha̠ dvīpyā̍ya cha ॥ 5 ॥

namō̎ jyē̠ṣṭhāya̍ cha kani̠ṣṭhāya̍ cha̠
nama̍ḥ pūrva̠jāya̍ chāpara̠jāya̍ cha̠
namō̍ madhya̠māya̍ chāpaga̠lbhāya̍ cha̠
namō̍ jagha̠nyā̍ya cha̠ budhni̍yāya cha̠
nama̍-ssō̠bhyā̍ya cha pratisa̠ryā̍ya cha̠
namō̠ yāmyā̍ya cha̠ kṣēmyā̍ya cha̠
nama̍ urva̠ryā̍ya cha̠ khalyā̍ya cha̠
nama̠-śślōkyā̍ya chā-'vasā̠nyā̍ya cha̠
namō̠ vanyā̍ya cha̠ kakṣyā̍ya cha̠
nama̍-śśra̠vāya̍ cha pratiśra̠vāya̍ cha̠
nama̍ ā̠śuṣē̍ṇāya chā̠śura̍thāya cha̠
nama̠-śśūrā̍ya chāvabhinda̠tē cha̠
namō̍ va̠rmiṇē̍ cha varū̠dhinē̍ cha̠
namō̍ bi̠lminē̍ cha kava̠chinē̍ cha̠
nama̍-śśru̠tāya̍ cha śrutasē̠nāya̍ cha ॥ 6 ॥

namō̍ dundu̠bhyā̍ya chāhana̠nyā̍ya cha̠
namō̍ dhṛ̠ṣṇavē̍ cha pramṛ̠śāya̍ cha̠
namō̍ dū̠tāya̍ cha prahi̍tāya cha̠
namō̍ niṣa̠ṅgiṇē̍ chēṣudhi̠matē̍ cha̠
nama̍stī̠kṣṇēṣa̍vē chāyu̠dhinē̍ cha̠
nama̍-ssvāyu̠dhāya̍ cha su̠dhanva̍nē cha̠
nama̠-ssrutyā̍ya cha̠ pathyā̍ya cha̠
nama̍ḥ kā̠ṭyā̍ya cha nī̠pyā̍ya cha̠
nama̠-ssūdyā̍ya cha sara̠syā̍ya cha̠
namō̍ nā̠dyāya̍ cha vaiśa̠ntāya̍ cha̠
nama̠ḥ kūpyā̍ya chāva̠ṭyā̍ya cha̠
namō̠ var​ṣyā̍ya chāva̠r​ṣyāya̍ cha̠
namō̍ mē̠ghyā̍ya cha vidyu̠tyā̍ya cha̠
nama ī̠dhriyā̍ya chāta̠pyā̍ya cha̠
namō̠ vātyā̍ya cha̠ rēṣmi̍yāya cha̠
namō̍ vāsta̠vyā̍ya cha vāstu̠pāya̍ cha ॥ 7 ॥

nama̠-ssōmā̍ya cha ru̠drāya̍ cha̠
nama̍stā̠mrāya̍ chāru̠ṇāya̍ cha̠
nama̍-śśa̠ṅgāya̍ cha paśu̠pata̍yē cha̠
nama̍ u̠grāya̍ cha bhī̠māya̍ cha̠
namō̍ agrēva̠dhāya̍ cha dūrēva̠dhāya̍ cha̠
namō̍ ha̠ntrē cha̠ hanī̍yasē cha̠
namō̍ vṛ̠kṣēbhyō̠ hari̍kēśēbhyō̠
nama̍stā̠rāya̠
nama̍śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠
nama̍-śśaṅka̠rāya̍ cha mayaska̠rāya̍ cha̠
nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠
nama̠stīrthyā̍ya cha̠ kūlyā̍ya cha̠
nama̍ḥ pā̠ryā̍ya chāvā̠ryā̍ya cha̠
nama̍ḥ pra̠tara̍ṇāya chō̠ttara̍ṇāya cha̠
nama̍ ātā̠ryā̍ya chālā̠dyā̍ya cha̠
nama̠-śśaṣpyā̍ya cha̠ phēnyā̍ya cha̠
nama̍-ssika̠tyā̍ya cha pravā̠hyā̍ya cha ॥ 8 ॥

nama̍ iri̠ṇyā̍ya cha prapa̠thyā̍ya cha̠
nama̍ḥ kigṃśi̠lāya̍ cha̠ kṣaya̍ṇāya cha̠
nama̍ḥ kapa̠rdinē̍ cha pula̠stayē̍ cha̠
namō̠ gōṣṭhyā̍ya cha̠ gṛhyā̍ya cha̠
nama̠stalpyā̍ya cha̠ gēhyā̍ya cha̠
nama̍ḥ kā̠ṭyā̍ya cha gahvarē̠ṣṭhāya̍ cha̠
namō̎ hrada̠yyā̍ya cha nivē̠ṣpyā̍ya cha̠
nama̍ḥ pāgṃ sa̠vyā̍ya cha raja̠syā̍ya cha̠
nama̠-śśuṣkyā̍ya cha hari̠tyā̍ya cha̠
namō̠ lōpyā̍ya chōla̠pyā̍ya cha̠
nama̍ ū̠rvyā̍ya cha sū̠rmyā̍ya cha̠
nama̍ḥ pa̠rṇyā̍ya cha parṇaśa̠dyā̍ya cha̠
namō̍-'pagu̠ramā̍ṇāya chābhighna̠tē cha̠
nama̍ ākhkhida̠tē cha̍ prakhkhida̠tē cha̠
namō̍ vaḥ kiri̠kēbhyō̍ dē̠vānā̠g̠m̠ hṛda̍yēbhyō̠
namō̍ vikṣīṇa̠kēbhyō̠ namō̍ vichinva̠tkēbhyō̠
nama̍ ānir ha̠tēbhyō̠ nama̍ āmīva̠tkēbhya̍ḥ ॥ 9 ॥

drāpē̠ andha̍saspatē̠ dari̍dra̠nnīla̍lōhita ।
ē̠ṣā-mpuru̍ṣāṇāmē̠ṣā-mpa̍śū̠nā-mmā bhērmā-'rō̠ mō ē̍ṣā̠-ṅkiñcha̠nāma̍mat ।

yā tē̍ rudra śi̠vā ta̠nū-śśi̠vā vi̠śvāha̍bhēṣajī ।
śi̠vā ru̠drasya̍ bhēṣa̠jī tayā̍ nō mṛḍa jī̠vasē̎ ॥

i̠māgṃ ru̠drāya̍ ta̠vasē̍ kapa̠rdinē̎ kṣa̠yadvī̍rāya̠ prabha̍rāmahē ma̠tim ।
yathā̍ na̠śśamasa̍ddvi̠padē̠ chatu̍ṣpadē̠ viśva̍-mpu̠ṣṭa-ṅgrāmē̍ a̠sminnanā̍turam ।

mṛ̠ḍā nō̍ rudrō̠ta nō̠ maya̍skṛdhi kṣa̠yadvī̍rāya̠ nama̍sā vidhēma tē ।
yachCha-ñcha̠ yōścha̠ manu̍rāya̠jē pi̠tā tada̍śyāma̠ tava̍ rudra̠ praṇī̍tau ।

mā nō̍ ma̠hānta̍mu̠ta mā nō̍ arbha̠ka-mmā na̠ ukṣa̍ntamu̠ta mā na̍ ukṣi̠tam ।
mā nō̍-'vadhīḥ pi̠tara̠-mmōta mā̠tara̍-mpri̠yā mā na̍sta̠nuvō̍ rudra rīriṣaḥ ।

mā na̍stō̠kē tana̍yē̠ mā na̠ āyu̍ṣi̠ mā nō̠ gōṣu̠ mā nō̠ aśvē̍ṣu rīriṣaḥ ।
vī̠rānmā nō̍ rudra bhāmi̠tō-'va̍dhīr​ha̠viṣmaṃ̍tō̠ nama̍sā vidhēma tē ।

ā̠rāttē̍ gō̠ghna u̠ta pū̍ruṣa̠ghnē kṣa̠yadvī̍rāya su̠mnama̠smē tē̍ astu ।
rakṣā̍ cha nō̠ adhi̍ cha dēva brū̠hyathā̍ cha na̠-śśarma̍ yachCha dvi̠bar​hā̎ḥ ।

stu̠hi śru̠ta-ṅga̍rta̠sada̠ṃ yuvā̍na-mmṛ̠ganna bhī̠mamu̍paha̠ntumu̠gram ।
mṛ̠ḍā ja̍ri̠trē ru̍dra̠ stavā̍nō a̠nyantē̍ a̠smanniva̍pantu̠ sēnā̎ḥ ।

pari̍ṇō ru̠drasya̍ hē̠tirvṛ̍ṇaktu̠ pari̍ tvē̠ṣasya̍ durma̠ti ra̍ghā̠yōḥ ।
ava̍ sthi̠rā ma̠ghava̍dbhya-stanuṣva̠ mīḍhva̍stō̠kāya̠ tana̍yāya mṛḍaya ।

mīḍhu̍ṣṭama̠ śiva̍tama śi̠vō na̍-ssu̠manā̍ bhava ।
pa̠ra̠mē vṛ̠kṣa āyu̍dhanni̠dhāya̠ kṛtti̠ṃ vasā̍na̠ ācha̍ra̠ pinā̍ka̠-mbibhra̠dāga̍hi ।

viki̍rida̠ vilō̍hita̠ nama̍stē astu bhagavaḥ ।
yāstē̍ sa̠hasragṃ̍ hē̠tayō̠nyama̠smanniva̍pantu̠ tāḥ ।

sa̠hasrā̍ṇi sahasra̠dhā bā̍hu̠vōstava̍ hē̠taya̍ḥ ।
tāsā̠mīśā̍nō bhagavaḥ parā̠chīnā̠ mukhā̍ kṛdhi ॥ 10 ॥

sa̠hasrā̍ṇi sahasra̠śō yē ru̠drā adhi̠ bhūmyā̎m ।
tēṣāg̍ṃ sahasrayōja̠nē-'va̠dhanvā̍ni tanmasi ।

a̠sminma̍ha̠tya̍rṇa̠vē̎m-'tari̍kṣē bha̠vā adhi̍ ।
nīla̍grīvā-śśiti̠kaṇṭhā̎-śśa̠rvā a̠dhaḥ, kṣa̍mācha̠rāḥ ।

nīla̍grīvā-śśiti̠kaṇṭhā̠ divag̍ṃ ru̠drā upa̍śritāḥ ।
yē vṛ̠kṣēṣu̍ sa̠spiñja̍rā̠ nīla̍grīvā̠ vilō̍hitāḥ ।

yē bhū̠tānā̠madhi̍patayō viśi̠khāsa̍ḥ kapa̠rdi̍naḥ ।
yē annē̍ṣu vi̠vidhya̍nti̠ pātrē̍ṣu̠ piba̍tō̠ janān̍ ।
yē pa̠thā-mpa̍thi̠rakṣa̍ya ailabṛ̠dā̍ ya̠vyudha̍ḥ ।
yē tī̠rthāni̍ pra̠chara̍nti sṛ̠kāva̍ntō niṣa̠ṅgiṇa̍ḥ ।
ya ē̠tāva̍ntaścha̠ bhūyāg̍ṃsaścha̠ diśō̍ ru̠drā vi̍tasthi̠rē ।
tēṣāg̍ṃ sahasrayōja̠nē-'va̠dhanvā̍ni tanmasi ।
namō̍ ru̠dhrēbhyō̠ yē pṛ̍thi̠vyāṃ yē̎-'ntari̍kṣē̠ yē di̠vi yēṣā̠manna̠ṃ vātō̍ va̠r​ṣa̠miṣa̍va̠stēbhyō̠ daśa̠ prāchī̠rdaśa̍ dakṣi̠ṇā daśa̍ pra̠tīchī̠-rdaśō-dī̍chī̠-rdaśō̠rdhvāstēbhyō̠ nama̠stē nō̍ mṛḍayantu̠ tē ya-ndvi̠ṣmō yaścha̍ nō̠ dvēṣṭi̠ taṃ vō̠ jambhē̍ dadhāmi ॥ 11 ॥

trya̍mbakaṃ yajāmahē suga̠ndhi-mpu̍ṣṭi̠vardha̍nam ।
u̠rvā̠ru̠kami̍va̠ bandha̍nānmṛtyō̍rmukṣīya̠ mā-'mṛtā̎t ।
yō ru̠drō a̠gnau yō a̠psu ya ōṣa̍dhīṣu̠ yō ru̠drō viśvā̠ bhuva̍nā vi̠vēśa̠ tasmai̍ ru̠drāya̠ namō̍ astu ।
tamu̍ ṣṭu̠hi̠ ya-ssvi̠ṣussu̠dhanvā̠ yō viśva̍sya̠ kṣaya̍ti bhēṣa̠jasya̍ ।
yakṣvā̎ma̠hē sau̎mana̠sāya̍ ru̠dra-nnamō̎bhirdē̠vamasu̍ra-nduvasya ।
a̠ya-mmē̠ hastō̠ bhaga̍vāna̠ya-mmē̠ bhaga̍vattaraḥ ।
a̠ya-mmē̎ vi̠śvabhē̎ṣajō̠-'yagṃ śi̠vābhi̍mar​śanaḥ ।
yē tē̍ sa̠hasra̍ma̠yuta̠-mpāśā̠ mṛtyō̠ martyā̍ya̠ hanta̍vē ।
tān ya̠jñasya̍ mā̠yayā̠ sarvā̠nava̍ yajāmahē ।
mṛ̠tyavē̠ svāhā̍ mṛ̠tyavē̠ svāhā̎ ।
ō-nnamō bhagavatē rudrāya viṣṇavē mṛtyu̍rmē pā̠hi ॥
prāṇānā-ṅgranthirasi rudrō mā̍ viśā̠ntakaḥ ।
tēnānnēnā̎pyāya̠sva ॥
namō rudrāya viṣṇavē mṛtyu̍rmē pā̠hi ॥

sadāśi̠vōm ।

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥




Browse Related Categories: