chāmpēyagaurārdhaśarīrakāyai 
karpūragaurārdhaśarīrakāya ।
dhammillakāyai cha jaṭādharāya
namaḥ śivāyai cha namaḥ śivāya ॥ 1 ॥
kastūrikākuṅkumacharchitāyai 
chitārajaḥpuñja vicharchitāya ।
kṛtasmarāyai vikṛtasmarāya 
namaḥ śivāyai cha namaḥ śivāya ॥ 2 ॥
jhaṇatkvaṇatkaṅkaṇanūpurāyai 
pādābjarājatphaṇinūpurāya ।
hēmāṅgadāyai bhujagāṅgadāya 
namaḥ śivāyai cha namaḥ śivāya ॥ 3 ॥
viśālanīlōtpalalōchanāyai 
vikāsipaṅkēruhalōchanāya ।
samēkṣaṇāyai viṣamēkṣaṇāya 
namaḥ śivāyai cha namaḥ śivāya ॥ 4 ॥
mandāramālākalitālakāyai 
kapālamālāṅkitakandharāya ।
divyāmbarāyai cha digambarāya 
namaḥ śivāyai cha namaḥ śivāya ॥ 5 ॥
ambhōdharaśyāmalakuntalāyai 
taṭitprabhātāmrajaṭādharāya ।
nirīśvarāyai nikhilēśvarāya 
namaḥ śivāyai cha namaḥ śivāya ॥ 6 ॥
prapañchasṛṣṭyunmukhalāsyakāyai 
samastasaṃhārakatāṇḍavāya ।
jagajjananyai jagadēkapitrē 
namaḥ śivāyai cha namaḥ śivāya ॥ 7 ॥
pradīptaratnōjjvalakuṇḍalāyai 
sphuranmahāpannagabhūṣaṇāya ।
śivānvitāyai cha śivānvitāya 
namaḥ śivāyai cha namaḥ śivāya ॥ 8 ॥
ētatpaṭhēdaṣṭakamiṣṭadaṃ yō 
bhaktyā sa mānyō bhuvi dīrghajīvī ।
prāpnōti saubhāgyamanantakālaṃ 
bhūyātsadā tasya samastasiddhiḥ ॥