View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Kashi Visvanatha Stotram

kaṇṭhē yasya lasatkarālagaralaṃ gaṅgājalaṃ mastakē
vāmāṅgē girirājarājatanayā jāyā bhavānī satī ।
nandiskandagaṇādhirājasahitā śrīviśvanāthaprabhuḥ
kāśīmandirasaṃsthitō'khilagururdēyātsadā maṅgalam ॥ 1॥

yō dēvairasurairmunīndratanayairgandharvayakṣōragai-
rnāgairbhūtalavāsibhirdvijavaraiḥ saṃsēvitaḥ siddhayē ।
yā gaṅgōttaravāhinī parisarē tīrthērasaṅkhyairvṛtā
sā kāśī tripurārirājanagarī dēyātsadā maṅgalam ॥ 2॥

tīrthānāṃ pravarā manōrathakarī saṃsārapārāparā-
nandā nandigaṇēśvarairupahitā dēvairaśēṣaiḥ stutā ।
yā śambhōrmaṇikuṇḍalaikakaṇikā viṣṇōstapōdīrghikā
sēyaṃ śrīmaṇikarṇikā bhagavatī dēyātsadā maṅgalam ॥ 3॥

ēṣā dharmapatākinī taṭaruhāsēvāvasannākinī
paśyanpātakinī bhagīrathatapaḥsāphalyadēvākinī ।
prēmārūḍhapatākinī girisutā sā kēkarāsvākinī
kāśyāmuttaravāhinī suranadī dēyātsadā maṅgalam ॥ 4॥

vighnāvāsanivāsakāraṇamahāgaṇḍasthalālambitaḥ
sindūrāruṇapuñjachandrakiraṇaprachChādināgachChaviḥ ।
śrīviśvēśvaravallabhō girijayā sānandakānanditaḥ
smērāsyastava ḍhuṇḍhirājamuditō dēyātsadā maṅgalam ॥। 5॥ ।
kēdāraḥ kalaśēśvaraḥ paśupatirdharmēśvarō madhyamō
jyēṣṭhēśō paśupaścha kandukaśivō vighnēśvarō jambukaḥ ।
chandrēśō hyamṛtēśvarō bhṛguśivaḥ śrīvṛddhakālēśvarō
madhyēśō maṇikarṇikēśvaraśivō dēyātsadā maṅgalam ॥ 6॥

gōkarṇastvatha bhārabhūtanudanuḥ śrīchitraguptēśvarō
yakṣēśastilaparṇasaṅgamaśivō śailēśvaraḥ kaśyapaḥ ।
nāgēśō'gniśivō nidhīśvaraśivō'gastīśvarastāraka-
jñānēśō'pi pitāmahēśvaraśivō dēyātsadā maṅgalam ॥ 7॥

brahmāṇḍaṃ sakalaṃ manōṣitarasai ratnaiḥ payōbhirharaṃ
khēlaiḥ pūrayatē kuṭumbanilayān śambhōrvilāsapradā ।
nānādivyalatāvibhūṣitavapuḥ kāśīpurādhīśvarī
śrīviśvēśvarasundarī bhagavatī dēyātsadā maṅgalam ॥ 8॥

yā dēvī mahiṣāsurapramathanī yā chaṇḍamuṇḍāpahā
yā śumbhāsuraraktabījadamanī śakrādibhiḥ saṃstutā ।
yā śūlāsidhanuḥśarābhayakarā durgādisandakṣiṇā-
māśrityāśritavighnaśaṃsamayatu dēyātsadā maṅgalam ॥ 9॥

ādyā śrīrvikaṭā tatastu virajā śrīmaṅgalā pārvatī
vikhyātā kamalā viśālanayanā jyēṣṭhā viśiṣṭānanā ।
kāmākṣī cha haripriyā bhagavatī śrīghaṇṭaghaṇṭādikā
mauryā ṣaṣṭisahasramātṛsahitā dēyātsadā maṅgalam ॥ 10॥

ādau pañchanadaṃ prayāgamaparaṃ kēdārakuṇḍaṃ kuru-
kṣētraṃ mānasakaṃ sarō'mṛtajalaṃ śāvasya tīrthaṃ param ।
matsyōdaryatha daṇḍakhāṇḍasalilaṃ mandākinī jambukaṃ
ghaṇṭākarṇasamudrakūpasahitō dēyātsadā maṅgalam ॥ 11॥

rēvākuṇḍajalaṃ sarasvatijalaṃ durvāsakuṇḍaṃ tatō
lakṣmītīrthalavāṅkuśasya salilaṃ kandarpakuṇḍaṃ tathā ।
durgākuṇḍamasījalaṃ hanumataḥ kuṇḍapratāpōrjitaḥ
prajñānapramukhāni vaḥ pratidinaṃ dēyātsadā maṅgalam ॥ 12॥

ādyaḥ kūpavarastu kāladamanaḥ śrīvṛddhakūpō'parō
vikhyātastu parāśarastu viditaḥ kūpaḥ sarō mānasaḥ ।
jaigīṣavyamunēḥ śaśāṅkanṛpatēḥ kūpastu dharmōdbhavaḥ
khyātaḥ saptasamudrakūpasahitō dēyātsadā maṅgalam ॥ 13॥

lakṣyīnāyakabindumādhavaharirlakṣmīnṛsiṃhastatō
gōvindastvatha gōpikāpriyatamaḥ śrīnāradaḥ kēśavaḥ ।
gaṅgākēśavavāmanākhyatadanu śvētō hariḥ kēśavaḥ
prahlādādisamastakēśavagaṇō dēyātsadā maṅgalam ॥ 14॥

lōlārkō vimalārkamāyukharaviḥ saṃvartasañjñō ravi-
rvikhyātō drupaduḥkhakhōlkamaruṇaḥ prōktōttarārkō raviḥ ।
gaṅgārkastvatha vṛddhavṛddhivibudhā kāśīpurīsaṃsthitāḥ
sūryā dvādaśasañjñakāḥ pratidinaṃ dēyātsadā maṅgalam ॥ 15॥

ādyō ḍhuṇḍhivināyakō gaṇapatiśchintāmaṇiḥ siddhidaḥ
sēnāvighnapatistu vaktravadanaḥ śrīpāśapāṇiḥ prabhuḥ ।
āśāpakṣavināyakāpraṣakarō mōdādikaḥ ṣaḍguṇō
lōlārkādivināyakāḥ pratidinaṃ dēyātsadā maṅgalam ॥ 16॥।

hērambō nalakūbarō gaṇapatiḥ śrībhīmachaṇḍīgaṇō
vikhyātō maṇikarṇikāgaṇapatiḥ śrīsiddhidō vighnapaḥ ।
muṇḍaśchaṇḍamukhaścha kaṣṭaharaṇaḥ śrīdaṇḍahastō gaṇaḥ
śrīdurgākhyagaṇādhipaḥ pratidinaṃ dēyātsadā maṅgalam ॥ 17॥

ādyō bhairavabhīṣaṇastadaparaḥ śrīkālarājaḥ kramā-
chChrīsaṃhārakabhairavastvatha ruruśchōnmattakō bhairavaḥ ।
krōdhaśchaṇḍakapālabhairavavaraḥ śrībhūtanāthādayō
hyaṣṭau bhairavamūrtayaḥ pratidinaṃ dēyātsadā maṅgalam ॥ 18॥

ādhātō'mbikayā saha trinayanaḥ sārdhaṃ gaṇairnanditāṃ
kāśīmāśu viśan haraḥ prathamatō vārṣadhvajē'vasthitaḥ ।
āyātā daśa dhēnavaḥ sukapilā divyaiḥ payōbhirharaṃ
khyātaṃ tadvṛṣabhadhvajēna kapilaṃ dēyātsadā maṅgalam ॥ 19॥

ānandākhyavanaṃ hi champakavanaṃ śrīnaimiṣaṃ khāṇḍavaṃ
puṇyaṃ chaitrarathaṃ tvaśākavipinaṃ rambhāvanaṃ pāvanam ।
durgāraṇyamathō'pi kairavavanaṃ vṛndāvanaṃ pāvanaṃ
vikhyātāni vanāni vaḥ pratidinaṃ dēyātsadā maṅgalam ॥ 20॥

alikuladalanīlaḥ kāladaṃṣṭrākarālaḥ
sajalajaladanīlō vyālayajñōpavītaḥ ।
abhayavaradahastō ḍāmarōddāmanādaḥ
sakaladuritabhakṣō maṅgalaṃ vō dadātu ॥ 21॥

ardhāṅgē vikaṭā girīndratanayā gaurī satī sundarī
sarvāṅgē vilasadvibhūtidhavalō kālō viśālēkṣaṇaḥ ।
vīrēśaḥ sahanandibhṛṅgisahitaḥ śrīviśvanāthaḥ prabhuḥ
kāśīmandirasaṃsthitō'khilagururdēyātsadā maṅgalam ॥ 22॥

yaḥ prātaḥ prayataḥ prasannamanasā prēmapramōdākulaḥ
khyātaṃ tatra viśiṣṭapādabhuvanēśēndrādibhiryatstutam ।
prātaḥ prāṅmukhamāsanōttamagatō brūyāchChṛṇōtyādarāt
kāśīvāsamukhānyavāpya satataṃ prītē śivē dhūrjaṭi ॥ 23॥

iti śrīmachChaṅkarāchāryavirachitaṃ kāśīviśvanāthastōtram ॥




Browse Related Categories: