View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Vaidyanatha Ashtakam

śrīrāmasaumitrijaṭāyuvēda ṣaḍānanāditya kujārchitāya ।
śrīnīlakaṇṭhāya dayāmayāya śrīvaidyanāthāya namaḥśivāya ॥ 1॥

śambhō mahādēva śambhō mahādēva śambhō mahādēva śambhō mahādēva ।
śambhō mahādēva śambhō mahādēva śambhō mahādēva śambhō mahādēva ॥

gaṅgāpravāhēndu jaṭādharāya trilōchanāya smara kālahantrē ।
samasta dēvairabhipūjitāya śrīvaidyanāthāya namaḥ śivāya ॥ 2॥

(śambhō mahādēva)

bhaktaḥpriyāya tripurāntakāya pinākinē duṣṭaharāya nityam ।
pratyakṣalīlāya manuṣyalōkē śrīvaidyanāthāya namaḥ śivāya ॥ 3॥

(śambhō mahādēva)

prabhūtavātādi samastarōga pranāśakartrē munivanditāya ।
prabhākarēndvagni vilōchanāya śrīvaidyanāthāya namaḥ śivāya ॥ 4॥

(śambhō mahādēva)

vāk śrōtra nētrāṅghri vihīnajantōḥ vākśrōtranētrāṅghrisukhapradāya ।
kuṣṭhādisarvōnnatarōgahantrē śrīvaidyanāthāya namaḥ śivāya ॥ 5॥

(śambhō mahādēva)

vēdāntavēdyāya jaganmayāya yōgīśvaradyēya padāmbujāya ।
trimūrtirūpāya sahasranāmnē śrīvaidyanāthāya namaḥ śivāya ॥ 6॥

(śambhō mahādēva)

svatīrthamṛdbhasmabhṛtāṅgabhājāṃ piśāchaduḥkhārtibhayāpahāya ।
ātmasvarūpāya śarīrabhājāṃ śrīvaidyanāthāya namaḥ śivāya ॥ 7॥

(śambhō mahādēva)

śrīnīlakaṇṭhāya vṛṣadhvajāya srakgandha bhasmādyabhiśōbhitāya ।
suputradārādi subhāgyadāya śrīvaidyanāthāya namaḥ śivāya ॥ 8॥

(śambhō mahādēva)

bālāmbikēśa vaidyēśa bhavarōga harēti cha ।
japēnnāmatrayaṃ nityaṃ mahārōganivāraṇam ॥ 9॥

(śambhō mahādēva)

॥ iti śrī vaidyanāthāṣṭakam ॥




Browse Related Categories: