View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Kalabhairava Ashtakam

dēvarāja-sēvyamāna-pāvanāṅghri-paṅkajaṃ
vyāḻayajña-sūtramindu-śēkharaṃ kṛpākaram ।
nāradādi-yōgibṛnda-vanditaṃ digambaraṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 1 ॥

bhānukōṭi-bhāsvaraṃ bhavabdhitārakaṃ paraṃ
nīlakaṇṭha-mīpsitārdha-dāyakaṃ trilōchanam ।
kālakāla-mambujākṣa-makṣaśūla-makṣaraṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 2 ॥

śūlaṭaṅka-pāśadaṇḍa-pāṇimādi-kāraṇaṃ
śyāmakāya-mādidēva-makṣaraṃ nirāmayam ।
bhīmavikramaṃ prabhuṃ vichitra tāṇḍava priyaṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 3 ॥

bhukti-mukti-dāyakaṃ praśastachāru-vigrahaṃ
bhaktavatsalaṃ sthiraṃ samastalōka-vigraham ।
nikvaṇan-manōjña-hēma-kiṅkiṇī-lasatkaṭiṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 4 ॥

dharmasētu-pālakaṃ tvadharmamārga nāśakaṃ
karmapāśa-mōchakaṃ suśarma-dāyakaṃ vibhum ।
svarṇavarṇa-kēśapāśa-śōbhitāṅga-maṇḍalaṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 5 ॥

ratna-pādukā-prabhābhirāma-pādayugmakaṃ
nitya-madvitīya-miṣṭa-daivataṃ nirañjanam ।
mṛtyudarpa-nāśanaṃ karāḻadaṃṣṭra-mōkṣaṇaṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 6 ॥

aṭṭahāsa-bhinna-padmajāṇḍakōśa-santatiṃ
dṛṣṭipāta-naṣṭapāpa-jālamugra-śāsanam ।
aṣṭasiddhi-dāyakaṃ kapālamālikā-dharaṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 7 ॥

bhūtasaṅgha-nāyakaṃ viśālakīrti-dāyakaṃ
kāśivāsi-lōka-puṇyapāpa-śōdhakaṃ vibhum ।
nītimārga-kōvidaṃ purātanaṃ jagatpatiṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 8 ॥

kālabhairavāṣṭakaṃ paṭhanti yē manōharaṃ
jñānamukti-sādhakaṃ vichitra-puṇya-vardhanam ।
śōkamōha-lōbhadainya-kōpatāpa-nāśanaṃ
tē prayānti kālabhairavāṅghri-sannidhiṃ dhruvam ॥

iti śrīmachchaṅkarāchārya virachitaṃ kālabhairavāṣṭakaṃ sampūrṇam ।




Browse Related Categories: