View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Bilvaashtakam

tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudham ।
trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇam ॥

triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ ।
tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpaṇam ॥

kōṭi kanyā mahādānaṃ tilaparvata kōṭayaḥ ।
kāñchanaṃ śailadānēna ēkabilvaṃ śivārpaṇam ॥

kāśīkṣētra nivāsaṃ cha kālabhairava darśanam ।
prayāgē mādhavaṃ dṛṣṭvā ēkabilvaṃ śivārpaṇam ॥

induvārē vrataṃ sthitvā nirāhārō mahēśvarāḥ ।
naktaṃ hauṣyāmi dēvēśa ēkabilvaṃ śivārpaṇam ॥

rāmaliṅga pratiṣṭhā cha vaivāhika kṛtaṃ tathā ।
taṭākānicha sandhānaṃ ēkabilvaṃ śivārpaṇam ॥

akhaṇḍa bilvapatraṃ cha āyutaṃ śivapūjanam ।
kṛtaṃ nāma sahasrēṇa ēkabilvaṃ śivārpaṇam ॥

umayā sahadēvēśa nandi vāhanamēva cha ।
bhasmalēpana sarvāṅgaṃ ēkabilvaṃ śivārpaṇam ॥

sālagrāmēṣu viprāṇāṃ taṭākaṃ daśakūpayōḥ ।
yajñnakōṭi sahasrasya ēkabilvaṃ śivārpaṇam ॥

danti kōṭi sahasrēṣu aśvamēdhaśatakratau cha ।
kōṭikanyā mahādānaṃ ēkabilvaṃ śivārpaṇam ॥

bilvāṇāṃ darśanaṃ puṇyaṃ sparśanaṃ pāpanāśanam ।
aghōra pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇam ॥

sahasravēda pāṭēṣu brahmastāpanamuchyatē ।
anēkavrata kōṭīnāṃ ēkabilvaṃ śivārpaṇam ॥

annadāna sahasrēṣu sahasrōpanayanaṃ tadhā ।
anēka janmapāpāni ēkabilvaṃ śivārpaṇam ॥

bilvāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēśśiva sannidhau ।
śivalōkamavāpnōti ēkabilvaṃ śivārpaṇam ॥

----------------

vikalpa saṅkarpaṇa

tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudham ।
trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpitam ॥ 1 ॥

triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ ।
tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpitam ॥ 2 ॥

darśanaṃ bilvavṛkṣasya sparśanaṃ pāpanāśanam ।
aghōrapāpasaṃhāraṃ ēkabilvaṃ śivārpitam ॥ 3 ॥

sālagrāmēṣu viprēṣu taṭākē vanakūpayōḥ ।
yajñnakōṭi sahasrāṇāṃ ēkabilvaṃ śivārpitam ॥ 4 ॥

dantikōṭi sahasrēṣu aśvamēdha śatāni cha ।
kōṭikanyāpradānēna ēkabilvaṃ śivārpitam ॥ 5 ॥

ēkaṃ cha bilvapatraiścha kōṭiyajñna phalaṃ labhēt ।
mahādēvaiścha pūjārthaṃ ēkabilvaṃ śivārpitam ॥ 6 ॥

kāśīkṣētrē nivāsaṃ cha kālabhairava darśanam ।
gayāprayāga mē dṛṣṭvā ēkabilvaṃ śivārpitam ॥ 7 ॥

umayā saha dēvēśaṃ vāhanaṃ nandiśaṅkaram ।
muchyatē sarvapāpēbhyō ēkabilvaṃ śivārpitam ॥ 8 ॥

iti śrī bilvāṣṭakam ॥




Browse Related Categories: