namaḥ śivābhyāṃ navayauvanābhyāṃ 
parasparāśliṣṭavapurdharābhyām ।
nagēndrakanyāvṛṣakētanābhyāṃ 
namō namaḥ śaṅkarapārvatībhyām ॥ 1 ॥
namaḥ śivābhyāṃ sarasōtsavābhyāṃ 
namaskṛtābhīṣṭavarapradābhyām ।
nārāyaṇēnārchitapādukābhyāṃ 
namō namaḥ śaṅkarapārvatībhyām ॥ 2 ॥
namaḥ śivābhyāṃ vṛṣavāhanābhyāṃ 
viriñchiviṣṇvindrasupūjitābhyām ।
vibhūtipāṭīravilēpanābhyāṃ 
namō namaḥ śaṅkarapārvatībhyām ॥ 3 ॥
namaḥ śivābhyāṃ jagadīśvarābhyāṃ 
jagatpatibhyāṃ jayavigrahābhyām ।
jambhārimukhyairabhivanditābhyāṃ 
namō namaḥ śaṅkarapārvatībhyām ॥ 4 ॥
namaḥ śivābhyāṃ paramauṣadhābhyāṃ 
pañchākṣarīpañjararañjitābhyām ।
prapañchasṛṣṭisthitisaṃhṛtābhyāṃ 
namō namaḥ śaṅkarapārvatībhyām ॥ 5 ॥
namaḥ śivābhyāmatisundarābhyāṃ 
atyantamāsaktahṛdambujābhyām ।
aśēṣalōkaikahitaṅkarābhyāṃ 
namō namaḥ śaṅkarapārvatībhyām ॥ 6 ॥
namaḥ śivābhyāṃ kalināśanābhyāṃ 
kaṅkāḻakalyāṇavapurdharābhyām ।
kailāsaśailasthitadēvatābhyāṃ 
namō namaḥ śaṅkarapārvatībhyām ॥ 7 ॥
namaḥ śivābhyāmaśubhāpahābhyāṃ 
aśēṣalōkaikaviśēṣitābhyām ।
akuṇṭhitābhyāṃ smṛtisambhṛtābhyāṃ 
namō namaḥ śaṅkarapārvatībhyām ॥ 8 ॥
namaḥ śivābhyāṃ rathavāhanābhyāṃ 
ravīnduvaiśvānaralōchanābhyām ।
rākāśaśāṅkābhamukhāmbujābhyāṃ 
namō namaḥ śaṅkarapārvatībhyām ॥ 9 ॥
namaḥ śivābhyāṃ jaṭilandharābhyāṃ 
jarāmṛtibhyāṃ cha vivarjitābhyām ।
janārdanābjōdbhavapūjitābhyāṃ 
namō namaḥ śaṅkarapārvatībhyām ॥ 10 ॥
namaḥ śivābhyāṃ viṣamēkṣaṇābhyāṃ 
bilvachChadāmallikadāmabhṛdbhyām ।
śōbhāvatīśāntavatīśvarābhyāṃ 
namō namaḥ śaṅkarapārvatībhyām ॥ 11 ॥
namaḥ śivābhyāṃ paśupālakābhyāṃ 
jagatrayīrakṣaṇabaddhahṛdbhyām ।
samastadēvāsurapūjitābhyāṃ 
namō namaḥ śaṅkarapārvatībhyām ॥ 12 ॥
stōtraṃ trisandhyaṃ śivapārvatībhyāṃ 
bhaktyā paṭhēddvādaśakaṃ narō yaḥ ।
sa sarvasaubhāgyaphalāni 
bhuṅktē śatāyurāntē śivalōkamēti ॥ 13 ॥