View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Kashi Viswanatha Suprabhatam

viśvēśaṃ mādhavaṃ ḍhuṇḍhiṃ daṇḍapāṇiṃ cha bhairavam ।
vandē kāśīṃ guhāṃ gaṅgāṃ bhavānīṃ maṇikarṇikām ॥ 1 ॥

uttiṣṭha kāśi bhagavān prabhuviśvanāthō
gaṅgōrmi-saṅgati-śubhaiḥ paribhūṣitō'bjaiḥ ।
śrīḍhuṇḍhi-bhairava-mukhaiḥ sahitā''nnapūrṇā
mātā cha vāñChati mudā tava suprabhātam ॥ 2 ॥

brahmā murāristripurāntakāriḥ
bhānuḥ śaśī bhūmisutō budhaścha ।
guruścha śukraḥ śani-rāhu-kētavaḥ
kurvantu sarvē bhuvi suprabhātam ॥ 3 ॥

vārāṇasī-sthita-gajānana-ḍhuṇḍhirāja
tāpatrayāpaharaṇē prathita-prabhāva ।
ānanda-kandalakula-prasavaikabhūmē
nityaṃ samasta-jagataḥ kuru suprabhātam ॥ 4 ॥

brahmadravōpamita-gāṅga-payaḥ-pravāhaiḥ
puṇyaiḥ sadaiva parichumbita-pādapadmē ।
madhyē-'khilāmaragaṇaiḥ parisēvyamānē
śrīkāśikē kuru sadā bhuvi suprabhātam ॥ 5 ॥

pratnairasaṅkhya-maṭha-mandira-tīrtha-kuṇḍa-
prāsāda-ghaṭṭa-nivahaiḥ viduṣāṃ varaiścha
āvarjayasyakhila-viśva-manāṃsi nityaṃ
śrīkāśikē kuru sadā bhuvi suprabhātam ॥ 6 ॥

kē vā narā nu sudhiyaḥ kudhiyō'dhiyō vā
vāñChanti nāntasamayē śaraṇaṃ bhavatyāḥ ।
hē kōṭi-kōṭi-jana-mukti-vidhāna-dakṣē
śrīkāśikē kuru sadā bhuvi suprabhātam ॥ 7 ॥

yā dēvairasurairmunīndratanayairgandharva-yakṣōragaiḥ
nāgairbhūtalavāsibhirdvijavaraissaṃsēvitā siddhayē ।
yā gaṅgōttaravāhinī-parisarē tīrthairasaṅkhyairvṛtā
sā kāśī tripurārirāja-nagarī dēyāt sadā maṅgalam ॥ 8 ॥

tīrthānāṃ pravarā manōrathakarī saṃsāra-pārāparā
nandā-nandi-gaṇēśvarairupahitā dēvairaśēṣaiḥ-stutā ।
yā śambhōrmaṇi-kuṇḍalaika-kaṇikā viṣṇōstapō-dīrghikā
sēyaṃ śrīmaṇikarṇikā bhagavatī dēyāt sadā maṅgalam ॥ 9 ॥

abhinava-bisa-vallī pāda-padmasya viṣṇōḥ
madana-mathana-maulērmālatī puṣpamālā ।
jayati jaya-patākā kāpyasau mōkṣalakṣmyāḥ
kṣapita-kali-kalaṅkā jāhnavī naḥ punātu ॥ 10 ॥

gāṅgaṃ vāri manōhāri murāri-charaṇachyutam ।
tripurāri-śiraśchāri pāpahāri punātu mām ॥ 11 ॥

vighnāvāsa-nivāsakāraṇa-mahāgaṇḍasthalālambitaḥ
sindūrāruṇa-puñja-chandrakiraṇa-prachChādi-nāgachChaviḥ ।
śrīvighnēśvara-vallabhō girijayā sānandamānanditaḥ (pāṭhabhēda viśvēśvara)
smērāsyastava ḍhuṇḍhirāja-muditō dēyāt sadā maṅgalam ॥ 12 ॥

kaṇṭhē yasya lasatkarāla-garalaṃ gaṅgājalaṃ mastakē
vāmāṅgē girirājarāja-tanayā jāyā bhavānī satī ।
nandi-skanda-gaṇādhirāja-sahitaḥ śrīviśvanāthaprabhuḥ
kāśī-mandira-saṃsthitō'khilaguruḥ dēyāt sadā maṅgalam ॥ 13 ॥

śrīviśvanātha karuṇāmṛta-pūrṇa-sindhō
śītāṃśu-khaṇḍa-samalaṅkṛta-bhavyachūḍa ।
uttiṣṭha viśvajana-maṅgala-sādhanāya
nityaṃ sarvajagataḥ kuru suprabhātam ॥ 14 ॥

śrīviśvanātha vṛṣabha-dhvaja viśvavandya
sṛṣṭi-sthiti-pralaya-kāraka dēvadēva ।
vāchāmagōchara maharṣi-nutāṅghri-padma
vārāṇasīpurapatē kuru suprabhātam ॥ 15 ॥

śrīviśvanātha bhavabhañjana divyabhāva
gaṅgādhara pramatha-vandita sundarāṅga ।
nāgēndra-hāra nata-bhakta-bhayāpahāra
vārāṇasīpurapatē kuru suprabhātam ॥ 16 ॥

śrīviśvanātha tava pādayugaṃ namāmi
nityaṃ tavaiva śiva nāma hṛdā smarāmi ।
vāchaṃ tavaiva yaśasā'nagha bhūṣayāmi
vārāṇasīpurapatē kuru suprabhātam ॥ 17 ॥

kāśī-nivāsa-muni-sēvita-pāda-padma
gaṅgā-jalaugha-pariṣikta-jaṭākalāpa ।
asyākhilasya jagataḥ sacharācharasya
vārāṇasīpurapatē kuru suprabhātam ॥ 18 ॥

gaṅgādharādritanayā-priya śāntamūrtē
vēdānta-vēdya sakalēśvara viśvamūrtē ।
kūṭastha nitya nikhilāgama-gīta-kīrtē
vārāṇasīpurapatē kuru suprabhātam ॥ 19 ॥

viśvaṃ samastamidamadya ghanāndhakārē
mōhātmakē nipatitaṃ jaḍatāmupētam ।
bhāsā vibhāsya parayā tadamōgha-śaktē
vārāṇasīpurapatē kuru suprabhātam ॥ 20 ॥

sūnuḥ samasta-jana-vighna-vināśa-dakṣō
bhāryā'nnadāna-niratā-'virataṃ janēbhyaḥ ।
khyātaḥ svayaṃ cha śivakṛt sakalārthi-bhājāṃ
vārāṇasīpurapatē kuru suprabhātam ॥ 21 ॥

yē nō namanti na japanti na chāmananti
nō vā lapanti vilapanti nivēdayanti ।
tēṣāmabōdha-śiśu-tulya-dhiyāṃ narāṇāṃ
vārāṇasīpurapatē kuru suprabhātam ॥ 22 ॥

śrīkaṇṭha kaṇṭha-dhṛta-pannaga nīlakaṇṭha
sōtkaṇṭha-bhakta-nivahōpahitōpa-kaṇṭha ।
bhasmāṅgarāga-pariśōbhita-sarvadēha
vārāṇasīpurapatē kuru suprabhātam ॥ 23 ॥

śrīpārvatī-hṛdaya-vallabha pañcha-vaktra
śrīnīla-kaṇṭha nṛ-kapāla-kalāpa-māla ।
śrīviśvanātha mṛdu-paṅkaja-mañju-pāda
vārāṇasīpurapatē kuru suprabhātam ॥ 24 ॥

dugdha-pravāha-kamanīya-taraṅga-bhaṅgē
puṇya-pravāha-paripāvita-bhakta-saṅgē ।
nityaṃ tapasvi-jana-sēvita-pāda-padmē
gaṅgē śaraṇya-śivadē kuru suprabhātam ॥ 25 ॥

sānandamānanda-vanē vasantaṃ ānanda-kandaṃ hata-pāpa-vṛndam ।
vārāṇasī-nāthamanātha-nāthaṃ śrīviśvanāthaṃ śaraṇaṃ prapadyē ॥ 26 ॥

iti śrīkāśīviśvanāthasuprabhātaṃ sampūrṇam ।




Browse Related Categories: