॥ shree vishhNu ashhTOttara shatanaamastOtram ॥
vaasudEvaM hRRishheekEshaM vaamanaM jalashaayinam ।
janaardanaM hariM kRRishhNaM shreevakshhaM garuDadhvajam ॥ 1 ॥
vaaraahaM puMDareekaakshhaM nRRisiMhaM narakaaMtakam ।
avyaktaM shaashvataM vishhNumanaMtamajamavyayam ॥ 2 ॥
naaraayaNaM gadaadhyakshhaM gOviMdaM keertibhaajanam ।
gOvardhanOddharaM dEvaM bhoodharaM bhuvanEshvaram ॥ 3 ॥
vEttaaraM yajjhNapurushhaM yajjhNEshaM yajjhNavaahanam ।
chakrapaaNiM gadaapaaNiM shaMkhapaaNiM narOttamam ॥ 4 ॥
vaikuMThaM dushhTadamanaM bhoogarbhaM peetavaasasam ।
trivikramaM trikaalajjhNaM trimoortiM naMdakEshvaram ॥ 5 ॥
raamaM raamaM hayagreevaM bheemaM raudraM bhavOdbhavam ।
shreepatiM shreedharaM shreeshaM maMgalaM maMgalaayudham ॥ 6 ॥
daamOdaraM damOpEtaM kEshavaM kEshisoodanam ।
varENyaM varadaM vishhNumaanaMdaM vaasudEvajam ॥ 7 ॥
hiraNyarEtasaM deeptaM puraaNaM purushhOttamam ।
sakalaM nishhkalaM shuddhaM nirguNaM guNashaashvatam ॥ 8 ॥
hiraNyatanusaMkaashaM sooryaayutasamaprabham ।
mEghashyaamaM chaturbaahuM kushalaM kamalEkshhaNam ॥ 9 ॥
jyOteeroopamaroopaM cha svaroopaM roopasaMsthitam ।
sarvajjhNaM sarvaroopasthaM sarvEshaM sarvatOmukham ॥ 10 ॥
jjhNaanaM kooTasthamachalaM jjhNhaanadaM paramaM prabhum ।
yOgeeshaM yOganishhNaataM yOgisaMyOgaroopiNam ॥ 11 ॥
eeshvaraM sarvabhootaanaaM vaMdE bhootamayaM prabhum ।
iti naamashataM divyaM vaishhNavaM khalu paapaham ॥ 12 ॥
vyaasEna kathitaM poorvaM sarvapaapapraNaashanam ।
yaH paThEt praatarutthaaya sa bhavEd vaishhNavO naraH ॥ 13 ॥
sarvapaapavishuddhaatmaa vishhNusaayujyamaapnuyaat ।
chaaMdraayaNasahasraaNi kanyaadaanashataani cha ॥ 14 ॥
gavaaM lakshhasahasraaNi muktibhaagee bhavEnnaraH ।
ashvamEdhaayutaM puNyaM phalaM praapnOti maanavaH ॥ 15 ॥
॥ iti shreevishhNupuraaNE shree vishhNu ashhTOttara shatanaastOtram ॥
Browse Related Categories: