View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sri Krishna Ashtottara Satanama Stotram

shreegOpaalakRRishhNaaya namaH ॥

shreeshEshha uvaacha ॥

OM asya shreekRRishhNaashhTOttarashatanaamastOtrasya।
shreeshEshha RRishhiH ॥ anushhTup ChaMdaH ॥ shreekRRishhNOdEvataa ॥
shreekRRishhNaashhTOttarashatanaamajapE viniyOgaH ॥

OM shreekRRishhNaH kamalaanaathO vaasudEvaH sanaatanaH ।
vasudEvaatmajaH puNyO leelaamaanushhavigrahaH ॥ 1 ॥

shreevatsakaustubhadharO yashOdaavatsalO hariH ।
chaturbhujaattachakraasigadaa shaMkhaadyudaayudhaH ॥ 2 ॥

dEvakeenaMdanaH shreeshO naMdagOpapriyaatmajaH ।
yamunaavEgasaMhaaree balabhadrapriyaanujaH ॥ 3 ॥

pootanaajeevitaharaH shakaTaasurabhaMjanaH ।
naMdavrajajanaanaMdee sachchidaanaMdavigrahaH ॥ 4 ॥

navaneetaviliptaaMgO navaneetanaTO.anaghaH ।
navaneetanavaahaarO muchukuMdaprasaadakaH ॥ 5 ॥

shhODashastree sahasrEsha sribhaMgi madhuraakRRitiH ।
shukavaagamRRitaabdheeMdurgOviMdO gOvidaaMpatiH ॥ 6 ॥

vatsavaaTacharO.anaMtO dhEnukaasurabhaMjanaH ।
tRRiNeekRRitatRRiNaavartO yamalaarjunabhaMjanaH ॥ 7 ॥

uttaanataalabhEttaa cha tamaalashyaamalaakRRitiH ।
gOpagOpeeshvarO yOgee sooryakOTisamaprabhaH ॥ 8 ॥

ilaapatiH paraMjyOtiryaadavEMdrO yadoodvahaH ।
vanamaalee peetavaasaaH paarijaataapahaarakaH ॥ 9 ॥

gOvardhanaachalOddhartaa gOpaalaH sarvapaalakaH ।
ajO niraMjanaH kaamajanakaH kaMjalOchanaH ॥ 10 ॥

madhuhaa mathuraanaathO dvaarakaanaayakO balee ।
vRRiMdaavanaaMtasaMchaaree tulaseedaamabhooshhaNaH ॥ 11 ॥

shyamaMtakamaNErhartaa naranaaraayaNaatmakaH ।
kubjaakRRishhNaaMbaradharO maayee paramapoorushhaH ॥ 12 ॥

mushhTikaasurachaaNooramahaayuddhavishaaradaH ।
saMsaaravairee kaMsaarirmuraarirnarakaaMtakaH ॥ 13 ॥

anaadibrahmachaaree cha kRRishhNaavyasanakarshhakaH ।
shishupaalashirashChEttaa duryOdhanakulaaMtakaH ॥ 14 ॥

viduraakrooravaradO vishvaroopapradarshakaH ।
satyavaak satyasaMkalpaH satyabhaamaaratO jayee ॥ 15 ॥

subhadraapoorvajO vishhNurbheeshhmamuktipradaayakaH ।
jagadgururjagannaathO vENunaadavishaaradaH ॥ 16 ॥

vRRishhabhaasuravidhvaMsee baaNaasurabalaaMtakaH ।
yudhishhThirapratishhThaataa barhibarhaavataMsakaH ॥ 17 ॥

paarthasaarathiravyaktO geetaamRRitamahOdadhiH ।
kaaleeyaphaNimaaNikyaraMjitashreepadaaMbujaH ॥ 18 ॥

daamOdarO yajjhNabhOktaa daanavEMdravinaashakaH ।
naaraayaNaH paraMbrahma pannagaashanavaahanaH ॥ 19 ॥

jalakreeDaasamaasakta gOpeevastraapahaarakaH ।
puNyashlOkasteerthapaadO vEdavEdyO dayaanidhiH ॥ 20 ॥

sarvateerthaatmakaH sarvagraharupee paraatparaH ।
EvaM shreekRRishhNadEvasya naamnaamashhTOttaraM shatam ॥ 21 ॥

kRRishhNanaamaamRRitaM naama paramaanaMdakaarakam ।
atyupadravadOshhaghnaM paramaayushhyavardhanam ॥ 22 ॥

॥ iti shreenaaradapaMcharaatrE jjhNaanaamRRitasaarE chaturtharaatrE umaamahEshvarasaMvaadE
dharaNeeshEshhasaMvaadE shreekRRishhNaashhTOttarashatanaamastOtraM saMpoorNam ॥







Browse Related Categories: