View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sri Venkateswara Ashtottara Satanama Stotram

OM shreevEMkaTEshaH shreevaasO lakshhmee patiranaamayaH ।
amRRitaaMshO jagadvaMdyO gOviMda shshaashvataH prabhuH ॥ 1 ॥

shEshhaadrinilayO dEvaH kEshavO madhusoodanaH
amRRitO maadhavaH kRRishhNaH shreeharir jjhNaanapaMjaraH ॥ 2 ॥

shreevatsavakshhaaH sarvEshO gOpaalaH purushhOttamaH ।
gOpeeshvaraH paraMjyOti-rvaikuMThapati-ravyayaH ॥ 3 ॥

sudhaatanu-ryaadavEMdrO nityayauvanaroopavaan‌ ।
chaturvEdaatmakO vishhNu-rachyutaH padmineepriyaH ॥ 4 ॥

dharaapati-ssurapati-rnirmalO dEva poojitaH ।
chaturbhuja-shchakradhara-stridhaamaa triguNaashrayaH ॥ 5 ॥

nirvikalpO nishhkalaMkO niraaMtakO niraMjanaH ।
niraabhaasO nityatRRiptO nirguNO nirupadravaH ॥ 6 ॥

gadaadhara-shshaarngapaaNi-rnaMdakee shaMkhadhaarakaH ।
anEkamoorti-ravyaktaH kaTihastO varapradaH ॥ 7 ॥

anEkaatmaa deenabaMdhu-raartalOkaabhayapradaH ।
aakaasharaajavaradO yOgihRRitpadmamaMdiraH ॥ 8 ॥

daamOdarO jagatpaalaH paapaghnO bhaktavatsalaH ।
trivikrama-shshiMshumaarO jaTaamakuTashObhitaH ॥ 9 ॥

shaMkhamadhyOllasanmaMju kiMkiNaaDhyakaraMDhakaH ।
neelamEghashyaamatanu-rbilvapatraarchanapriyaH ॥ 10 ॥

jagadvyaapee jagatkartaa jagatsaakshhee jagatpatiH ।
chiMtitaarthapradO jishhNu-rdaashaarhO dasharoopavaan‌ ॥ 11 ॥

dEvakeenaMdana-shshauri-rhayagreevO janaardanaH ।
kanyaashravaNataarEjyaH peetaaMbaradharO.anaghaH ॥ 12 ॥

vanamaalee padmanaabhO mRRigayaasakta maanasaH ।
ashvaarooDhaH khaDgadhaaree dhanaarjana samutsukaH ॥ 13 ॥

ghanasaaralasanmadhya kastooree tilakOjjvalaH ।
sachchidaanaMdaroopashcha jaganmaMgaladaayakaH ॥ 14 ॥

yajjhNaroopO yajjhNabhOktaa chinmayaH paramEshvaraH ।
paramaarthapradaH shaaMtaH shreemaan‌ dOrdaMDavikramaH ॥ 15 ॥

paraatparaH paraMbrahma shreevibhu-rjagadeeshvaraH ।
EvaM shreevEMkaTEshasya naamnaa-mashhTOttaraM shatam ॥

paThataaM shRRiNvataaM bhaktyaa sarvaabheeshhTapradaM shubham ।
trisaMdhyaM yaH paghEnnishhyaM sarvaan‌ kaamivaapnu yaat‌ ॥

॥ shree vEMkaTEshvaraarpaNamastu ॥







Browse Related Categories: