OM shreevEMkaTEshaH shreevaasO lakshhmee patiranaamayaH ।
amRRitaaMshO jagadvaMdyO gOviMda shshaashvataH prabhuH ॥ 1 ॥
shEshhaadrinilayO dEvaH kEshavO madhusoodanaH
amRRitO maadhavaH kRRishhNaH shreeharir jjhNaanapaMjaraH ॥ 2 ॥
shreevatsavakshhaaH sarvEshO gOpaalaH purushhOttamaH ।
gOpeeshvaraH paraMjyOti-rvaikuMThapati-ravyayaH ॥ 3 ॥
sudhaatanu-ryaadavEMdrO nityayauvanaroopavaan ।
chaturvEdaatmakO vishhNu-rachyutaH padmineepriyaH ॥ 4 ॥
dharaapati-ssurapati-rnirmalO dEva poojitaH ।
chaturbhuja-shchakradhara-stridhaamaa triguNaashrayaH ॥ 5 ॥
nirvikalpO nishhkalaMkO niraaMtakO niraMjanaH ।
niraabhaasO nityatRRiptO nirguNO nirupadravaH ॥ 6 ॥
gadaadhara-shshaarngapaaNi-rnaMdakee shaMkhadhaarakaH ।
anEkamoorti-ravyaktaH kaTihastO varapradaH ॥ 7 ॥
anEkaatmaa deenabaMdhu-raartalOkaabhayapradaH ।
aakaasharaajavaradO yOgihRRitpadmamaMdiraH ॥ 8 ॥
daamOdarO jagatpaalaH paapaghnO bhaktavatsalaH ।
trivikrama-shshiMshumaarO jaTaamakuTashObhitaH ॥ 9 ॥
shaMkhamadhyOllasanmaMju kiMkiNaaDhyakaraMDhakaH ।
neelamEghashyaamatanu-rbilvapatraarchanapriyaH ॥ 10 ॥
jagadvyaapee jagatkartaa jagatsaakshhee jagatpatiH ।
chiMtitaarthapradO jishhNu-rdaashaarhO dasharoopavaan ॥ 11 ॥
dEvakeenaMdana-shshauri-rhayagreevO janaardanaH ।
kanyaashravaNataarEjyaH peetaaMbaradharO.anaghaH ॥ 12 ॥
vanamaalee padmanaabhO mRRigayaasakta maanasaH ।
ashvaarooDhaH khaDgadhaaree dhanaarjana samutsukaH ॥ 13 ॥
ghanasaaralasanmadhya kastooree tilakOjjvalaH ।
sachchidaanaMdaroopashcha jaganmaMgaladaayakaH ॥ 14 ॥
yajjhNaroopO yajjhNabhOktaa chinmayaH paramEshvaraH ।
paramaarthapradaH shaaMtaH shreemaan dOrdaMDavikramaH ॥ 15 ॥
paraatparaH paraMbrahma shreevibhu-rjagadeeshvaraH ।
EvaM shreevEMkaTEshasya naamnaa-mashhTOttaraM shatam ॥
paThataaM shRRiNvataaM bhaktyaa sarvaabheeshhTapradaM shubham ।
trisaMdhyaM yaH paghEnnishhyaM sarvaan kaamivaapnu yaat ॥
॥ shree vEMkaTEshvaraarpaNamastu ॥
Browse Related Categories: