View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Shiva Bhujangam

galaddaanagaMDaM miladbhRRiMgashhaMDaM
chalachchaarushuMDaM jagattraaNashauMDam ।
kanaddaMtakaaMDaM vipadbhaMgachaMDaM
shivaprEmapiMDaM bhajE vakratuMDam ॥ 1 ॥

anaadyaMtamaadyaM paraM tattvamarthaM
chidaakaaramEkaM tureeyaM tvamEyam ।
haribrahmamRRigyaM parabrahmaroopaM
manOvaagateetaM mahaHshaivameeDE ॥ 2 ॥

svashaktyaadi shaktyaMta siMhaasanasthaM
manOhaari sarvaaMgaratnOrubhooshham ।
jaTaaheeMdugaMgaasthishamyaakamauliM
paraashaktimitraM namaH paMchavaktram ॥ 3 ॥

shivEshaanatatpoorushhaaghOravaamaadibhiH
paMchabhirhRRinmukhaiH shhaDbhiraMgaiH ।
anaupamya shhaTtriMshataM tattvavidyaamateetaM
paraM tvaaM kathaM vEtti kO vaa ॥ 4 ॥

pravaalapravaahaprabhaashONamardhaM
marutvanmaNi shreemahaH shyaamamardham ।
guNasyootamEtadvapuH shaivamaMtaH
smaraami smaraapattisaMpattihEtOH ॥ 5 ॥

svasEvaasamaayaatadEvaasurEMdraa
namanmaulimaMdaaramaalaabhishhiktam ।
namasyaami shaMbhO padaaMbhOruhaM tE
bhavaaMbhOdhipOtaM bhavaanee vibhaavyam ॥ 6 ॥

jagannaatha mannaatha gaureesanaatha
prapannaanukaMpinvipannaartihaarin ।
mahaHstOmamoortE samastaikabaMdhO
namastE namastE punastE namO.astu ॥ 7 ॥

viroopaakshha vishvEsha vishvaadidEva
trayee moola shaMbhO shiva tryaMbaka tvam ।
praseeda smara traahi pashyaavamuktyai
kshhamaaM praapnuhi tryakshha maaM rakshha mOdaat ॥ 8 ॥

mahaadEva dEvEsha dEvaadidEva
smaraarE puraarE yamaarE harEti ।
bruvaaNaH smarishhyaami bhaktyaa \line bhavaMtaM tatO mE dayaasheela dEva praseeda ॥ 9 ॥

tvadanyaH sharaNyaH prapannasya nEti
praseeda smarannEva hanyaastu dainyam ।
na chEttE bhavEdbhaktavaatsalyahaanistatO
mE dayaalO sadaa sannidhEhi ॥ 10 ॥

ayaM daanakaalastvahaM daanapaatraM
bhavaanEva daataa tvadanyaM na yaachE ।
bhavadbhaktimEva sthiraaM dEhi mahyaM
kRRipaasheela shaMbhO kRRitaarthO.asmi tasmaat ॥ 11 ॥

pashuM vEtsi chEnmaaM tamEvaadhirooDhaH
kalaMkeeti vaa moordhni dhatsE tamEva ।
dvijihvaH punaH sO.api tE kaMThabhooshhaa
tvadaMgeekRRitaaH sharva sarvE.api dhanyaaH ॥ 12 ॥

na shaknOmi kartuM paradrOhalEshaM
kathaM preeyasE tvaM na jaanE gireesha ।
tathaahi prasannO.asi kasyaapi
kaaMtaasutadrOhiNO vaa pitRRidrOhiNO vaa ॥ 13 ॥

stutiM dhyaanamarchaaM yathaavadvidhaatuM
bhajannapyajaananmahEshaavalaMbE ।
trasaMtaM sutaM traatumagrE
mRRikaMDOryamapraaNanirvaapaNaM tvatpadaabjam ॥ 14 ॥

shirO dRRishhTi hRRidrOga shoola pramEhajvaraarshO jaraayakshhmahikkaavishhaartaan ।
tvamaadyO bhishhagbhEshhajaM bhasma shaMbhO
tvamullaaghayaasmaanvapurlaaghavaaya ॥ 15 ॥

daridrO.asmyabhadrO.asmi bhagnO.asmi dooyE
vishhaNNO.asmi sannO.asmi khinnO.asmi chaaham ।
bhavaanpraaNinaamaMtaraatmaasi shaMbhO
mamaadhiM na vEtsi prabhO rakshha maaM tvam ॥ 16 ॥

tvadakshhNOH kaTaakshhaH patEttryakshha yatra
kshhaNaM kshhmaa cha lakshhmeeH svayaM taM vRRiNaatE ।
kireeTasphurachchaamarachChatramaalaakalaacheegajakshhaumabhooshhaavishEshhaiH ॥ 17 ॥

bhavaanyai bhavaayaapi maatrE cha pitrE
mRRiDaanyai mRRiDaayaapyaghaghnyai makhaghnE ।
shivaaMgyai shivaaMgaaya kurmaH shivaayai
shivaayaaMbikaayai namastryaMbakaaya ॥ 18 ॥

bhavadgauravaM mallaghutvaM viditvaa
prabhO rakshha kaaruNyadRRishhTyaanugaM maam ।
shivaatmaanubhaavastutaavakshhamO.ahaM
svashaktyaa kRRitaM mE.aparaadhaM kshhamasva ॥ 19 ॥

yadaa karNaraMdhraM vrajEtkaalavaahadvishhatkaMThaghaMTaa ghaNaatkaaranaadaH ।
vRRishhaadheeshamaaruhya dEvaupavaahyaMtadaa
vatsa maa bheeriti preeNaya tvam ॥ 20 ॥

yadaa daaruNaabhaashhaNaa bheeshhaNaa mE
bhavishhyaMtyupaaMtE kRRitaaMtasya dootaaH ।
tadaa manmanastvatpadaaMbhOruhasthaM
kathaM nishchalaM syaannamastE.astu shaMbhO ॥ 21 ॥

yadaa durnivaaravyathO.ahaM shayaanO
luThanniHshvasanniHsRRitaavyaktavaaNiH ।
tadaa jahnukanyaajalaalaMkRRitaM tE
jaTaamaMDalaM manmanOmaMdirE syaat ॥ 22 ॥

yadaa putramitraadayO matsakaashE
rudaMtyasya haa keedRRisheeyaM dashEti ।
tadaa dEvadEvEsha gaureesha shaMbhO
namastE shivaayEtyajasraM bravaaNi ॥ 23 ॥

yadaa pashyataaM maamasau vEtti
naasmaanayaM shvaasa EvEti vaachO bhavEyuH ।
tadaa bhootibhooshhaM bhujaMgaavanaddhaM
puraarE bhavaMtaM sphuTaM bhaavayEyam ॥ 24 ॥

yadaa yaatanaadEhasaMdEhavaahee
bhavEdaatmadEhE na mOhO mahaanmE ।
tadaa kaashasheetaaMshusaMkaashameesha
smaraarE vapustE namastE smaraami ॥ 25 ॥

yadaapaaramachChaayamasthaanamadbhirjanairvaa viheenaM gamishhyaami maargam ।
tadaa taM niruMdhaMkRRitaaMtasya maargaM
mahaadEva mahyaM manOjjhNaM prayachCha ॥ 26 ॥

yadaa rauravaadi smarannEva bheetyaa
vrajaamyatra mOhaM mahaadEva ghOram ।
tadaa maamahO naatha kastaarayishhyatyanaathaM paraadheenamardhEMdumaulE ॥ 27 ॥

yadaa shvEtapatraayataalaMghyashaktEH
kRRitaaMtaadbhayaM bhaktivaatsalyabhaavaat ।
tadaa paahi maaM paarvateevallabhaanyaM
na pashyaami paataaramEtaadRRishaM mE ॥ 28 ॥

idaaneemidaaneeM mRRitirmE bhavitreetyahO saMtataM chiMtayaa peeDitO.asmi ।
kathaM naama maa bhoonmRRitau bheetirEshhaa
namastE gateenaaM gatE neelakaMTha ॥ 29 ॥

amaryaadamEvaahamaabaalavRRiddhaM
haraMtaM kRRitaaMtaM sameekshhyaasmi bheetaH ।
mRRitau taavakaaMghryabjadivyaprasaadaadbhavaaneepatE nirbhayO.ahaM bhavaani ॥ 30 ॥

jaraajanmagarbhaadhivaasaadiduHkhaanyasahyaani jahyaaM jagannaatha dEva ।
bhavaMtaM vinaa mE gatirnaiva shaMbhO
dayaalO na jaagarti kiM vaa dayaa tE ॥ 31 ॥

shivaayEti shabdO namaHpoorva Eshha
smaranmuktikRRinmRRityuhaa tattvavaachee ।
mahEshaana maa gaanmanastO vachastaH
sadaa mahyamEtatpradaanaM prayachCha ॥ 32 ॥

tvamapyaMba maaM pashya sheetaaMshumaulipriyE bhEshhajaM tvaM bhavavyaadhishaaMtau
bahuklEshabhaajaM padaaMbhOjapOtE
bhavaabdhau nimagnaM nayasvaadya paaram ॥ 33 ॥

anudyallalaaTaakshhi vahni prarOhairavaamasphurachchaaruvaamOrushObhaiH ।
anaMgabhramadbhOgibhooshhaavishEshhairachaMdraardhachooDairalaM daivatairnaH ॥ 34 ॥

akaMThEkalaMkaadanaMgEbhujaMgaadapaaNaukapaalaadaphaalE.analaakshhaat ।
amaulaushashaaMkaadavaamEkalatraadahaM dEvamanyaM na manyE na manyE ॥ 35 ॥

mahaadEva shaMbhO gireesha trishooliMstvadeeyaM samastaM vibhaateeti yasmaat ।
shivaadanyathaa daivataM naabhijaanE
shivO.ahaM shivO.ahaM shivO.ahaM shivO.aham ॥ 36 ॥

yatO.ajaayatEdaM prapaMchaM vichitraM
sthitiM yaati yasminyadEkaaMtamaMtE ।
sa karmaadiheenaH svayaMjyOtiraatmaa
shivO.ahaM shivO.ahaM shivO.ahaM shivO.aham ॥ 37 ॥

kireeTE nishEshO lalaaTE hutaashO
bhujE bhOgiraajO galE kaalimaa cha ।
tanau kaaminee yasya tattulyadEvaM
na jaanE na jaanE na jaanE na jaanE ॥ 38 ॥

anEna stavEnaadaraadaMbikEshaM
paraaM bhaktimaasaadya yaM yE namaMti ।
mRRitau nirbhayaastE janaastaM bhajaMtE
hRRidaMbhOjamadhyE sadaaseenameesham ॥ 39 ॥

bhujaMgapriyaakalpa shaMbhO mayaivaM
bhujaMgaprayaatEna vRRittEna klRRiptam ।
naraH stOtramEtatpaThitvOrubhaktyaa
suputraayuraarOgyamaishvaryamEti ॥ 40 ॥







Browse Related Categories: