View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Shiva Aparadha Kshamapana Stotram

aadau karmaprasangaatkalayati kalushhaM maatRRikukshhau sthitaM maaM
viNmootraamEdhyamadhyE kathayati nitaraaM jaaTharO jaatavEdaaH ।
yadyadvai tatra duHkhaM vyathayati nitaraaM shakyatE kEna vaktuM
kshhantavyO mE.aparaadhaH shiva shiva shiva bhO shree mahaadEva shambhO ॥1॥

baalyE duHkhaatirEkO malalulitavapuH stanyapaanE pipaasaa
nO shaktashcEndriyEbhyO bhavaguNajanitaaH jantavO maaM tudanti ।
naanaarOgaadiduHkhaadrudanaparavashaH shankaraM na smaraami
kshhantavyO mE.aparaadhaH shiva shiva shiva bhO shree mahaadEva shambhO ॥2॥

prauDhO.ahaM yauvanasthO vishhayavishhadharaiH pancabhirmarmasandhau
dashhTO nashhTO.avivEkaH sutadhanayuvatisvaadusaukhyE nishhaNNaH ।
shaiveecintaaviheenaM mama hRRidayamahO maanagarvaadhirooDhaM
kshhantavyO mE.aparaadhaH shiva shiva shiva bhO shree mahaadEva shambhO ॥3॥

vaardhakyE cEndriyaaNaaM vigatagatimatishcaadhidaivaaditaapaiH
paapai rOgairviyOgaistvanavasitavapuH prauDhaheenaM ca deenam ।
mithyaamOhaabhilaashhairbhramati mama manO dhoorjaTErdhyaanashoonyaM
kshhantavyO mE.aparaadhaH shiva shiva shiva bhO shree mahaadEva shambhO ॥4॥

nO shakyaM smaartakarma pratipadagahanapratyavaayaakulaakhyaM
shrautE vaartaa kathaM mE dvijakulavihitE brahmamaargE.asusaarE ।
jjhNaatO dharmO vicaaraiH shravaNamananayOH kiM nididhyaasitavyaM
kshhantavyO mE.aparaadhaH shiva shiva shiva bhO shree mahaadEva shambhO ॥5॥

snaatvaa pratyooshhakaalE snapanavidhividhau naahRRitaM gaangatOyaM
poojaarthaM vaa kadaacidbahutaragahanaatkhaNDabilveedalaani ।
naaneetaa padmamaalaa sarasi vikasitaa gandhadhoopaiH tvadarthaM
kshhantavyO mE.aparaadhaH shiva shiva shiva bhO shree mahaadEva shambhO ॥6॥

dugdhairmadhvaajyutairdadhisitasahitaiH snaapitaM naiva lingaM
nO liptaM candanaadyaiH kanakaviracitaiH poojitaM na prasoonaiH ।
dhoopaiH karpooradeepairvividharasayutairnaiva bhakshhyOpahaaraiH
kshhantavyO mE.aparaadhaH shiva shiva shiva bhO shree mahaadEva shambhO ॥7॥

dhyaatvaa cittE shivaakhyaM pracurataradhanaM naiva dattaM dvijEbhyO
havyaM tE lakshhasankhyairhutavahavadanE naarpitaM beejamantraiH ।
nO taptaM gaangaateerE vratajananiyamaiH rudrajaapyairna vEdaiH
kshhantavyO mE.aparaadhaH shiva shiva shiva bhO shree mahaadEva shambhO ॥8॥

sthitvaa sthaanE sarOjE praNavamayamarutkumbhakE (kuNDalE)sookshhmamaargE
shaantE svaantE praleenE prakaTitavibhavE jyOtiroopE.aparaakhyE ।
lingajjhNE brahmavaakyE sakalatanugataM shankaraM na smaraami
kshhantavyO mE.aparaadhaH shiva shiva shiva bhO shree mahaadEva shambhO ॥9॥

nagnO niHsangashuddhastriguNavirahitO dhvastamOhaandhakaarO
naasaagrE nyastadRRishhTirviditabhavaguNO naiva dRRishhTaH kadaacit ।
unmanyaa.avasthayaa tvaaM vigatakalimalaM shankaraM na smaraami
kshhantavyO mE.aparaadhaH shiva shiva shiva bhO shree mahaadEva shambhO ॥10॥

candrOdbhaasitashEkharE smaraharE gangaadharE shankarE
sarpairbhooshhitakaNThakarNayugalE (vivarE)nEtrOtthavaishvaanarE ।
dantitvakkRRitasundaraambaradharE trailOkyasaarE harE
mOkshhaarthaM kuru cittavRRittimacalaamanyaistu kiM karmabhiH ॥11॥

kiM vaa.anEna dhanEna vaajikaribhiH praaptEna raajyEna kiM
kiM vaa putrakalatramitrapashubhirdEhEna gEhEna kim ।
jjhNaatvaitatkshhaNabhanguraM sapadi rE tyaajyaM manO doorataH
svaatmaarthaM guruvaakyatO bhaja mana shreepaarvateevallabham ॥12॥

aayurnashyati pashyataaM pratidinaM yaati kshhayaM yauvanaM
pratyaayaanti gataaH punarna divasaaH kaalO jagadbhakshhakaH ।
lakshhmeestOyatarangabhangacapalaa vidyuccalaM jeevitaM
tasmaattvaaM (maaM)sharaNaagataM sharaNada tvaM rakshha rakshhaadhunaa ॥13॥

vandE dEvamumaapatiM suraguruM vandE jagatkaaraNaM
vandE pannagabhooshhaNaM mRRigadharaM vandE pashoonaaM patim ।
vandE sooryashashaankavahninayanaM vandE mukundapriyaM
vandE bhaktajanaashrayaM ca varadaM vandE shivaM shankaram ॥14॥

gaatraM bhasmasitaM ca hasitaM hastE kapaalaM sitaM
khaTvaangaM ca sitaM sitashca vRRishhabhaH karNE sitE kuNDalE ।
gangaaphEnasitaa jaTaa pashupatEshcandraH sitO moordhani
sO.ayaM sarvasitO dadaatu vibhavaM paapakshhayaM sarvadaa ॥15॥

karacaraNakRRitaM vaakkaayajaM karmajaM vaa
shravaNanayanajaM vaa maanasaM vaa.aparaadham ।
vihitamavihitaM vaa sarvamEtatkshhmasva
shiva shiva karuNaabdhE shree mahaadEva shambhO ॥16॥

॥iti shreemad shankaraacaaryakRRita shivaaparaadhakshhamaapaNa stOtraM saMpoorNam ॥







Browse Related Categories: