View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Shivananda Lahari

kalaabhyaaM cooDaalaMkRRita-shashi kalaabhyaaM nija tapaH-
phalaabhyaaM bhaktEshu prakaTita-phalaabhyaaM bhavatu mE ।
shivaabhyaaM-astOka-tribhuvana shivaabhyaaM hRRidi punar-
bhavaabhyaaM aananda sphura-danubhavaabhyaaM natiriyam ॥ 1 ॥

galantee shambhO tvac-carita-saritaH kilbisha-rajO
dalantee dheekulyaa-saraNishu patantee vijayataam
dishantee saMsaara-bhramaNa-paritaapa-upashamanaM
vasantee mac-cEtO-hRRidabhuvi shivaananda-laharee 2

trayee-vEdyaM hRRidyaM tri-pura-haraM aadyaM tri-nayanaM
jaTaa-bhaarOdaaraM calad-uraga-haaraM mRRiga dharam
mahaa-dEvaM dEvaM mayi sadaya-bhaavaM pashu-patiM
cid-aalambaM saambaM shivam-ati-viDambaM hRRidi bhajE 3

sahasraM vartantE jagati vibudhaaH kshudra-phaladaa
na manyE svapnE vaa tad-anusaraNaM tat-kRRita-phalam
hari-brahmaadeenaaM-api nikaTa-bhaajaaM-asulabhaM
ciraM yaacE shambhO shiva tava padaambhOja-bhajanam 4

smRRitau shaastrE vaidyE shakuna-kavitaa-gaana-phaNitau
puraaNE mantrE vaa stuti-naTana-haasyEshu-acaturaH
kathaM raajnaaM preetir-bhavati mayi kO(a)haM pashu-patE
pashuM maaM sarvajna prathita-kRRipayaa paalaya vibhO 5

ghaTO vaa mRRit-piNDO-api-aNur-api ca dhoomO-agnir-acalaH
paTO vaa tantur-vaa pariharati kiM ghOra-shamanam
vRRithaa kaNTha-kshObhaM vahasi tarasaa tarka-vacasaa
padaambhOjaM shambhOr-bhaja parama-saukhyaM vraja sudheeH 6

manas-tE paadaabjE nivasatu vacaH stOtra-phaNitau
karau ca-abhyarcaayaaM shrutir-api kathaakarNana-vidhau
tava dhyaanE buddhir-nayana-yugalaM moorti-vibhavE
para-granthaan kair-vaa parama-shiva jaanE param-ataH 7

yathaa buddhiH-shuktau rajataM iti kaacaashmani maNir-
jalE paishTE ksheeraM bhavati mRRiga-tRRishNaasu salilam
tathaa dEva-bhraantyaa bhajati bhavad-anyaM jaDa janO
mahaa-dEvEshaM tvaaM manasi ca na matvaa pashu-patE 8

gabheerE kaasaarE vishati vijanE ghOra-vipinE
vishaalE shailE ca bhramati kusumaarthaM jaDa-matiH
samarpyaikaM cEtaH-sarasijaM umaa naatha bhavatE
sukhEna-avasthaatuM jana iha na jaanaati kim-ahO 9

naratvaM dEvatvaM naga-vana-mRRigatvaM mashakataa
pashutvaM keeTatvaM bhavatu vihagatvaadi-jananam
sadaa tvat-paadaabja-smaraNa-paramaananda-laharee
vihaaraasaktaM cEd-hRRidayaM-iha kiM tEna vapushaa 10

vaTurvaa gEhee vaa yatir-api jaTee vaa taditarO
narO vaa yaH kashcid-bhavatu bhava kiM tEna bhavati
yadeeyaM hRRit-padmaM yadi bhavad-adheenaM pashu-patE
tadeeyas-tvaM shambhO bhavasi bhava bhaaraM ca vahasi 11

guhaayaaM gEhE vaa bahir-api vanE vaa(a)dri-shikharE
jalE vaa vahnau vaa vasatu vasatEH kiM vada phalam
sadaa yasyaivaantaHkaraNam-api shambO tava padE
sthitaM ced-yOgO(a)sau sa ca parama-yOgee sa ca sukhee 12

asaarE saMsaarE nija-bhajana-doorE jaDadhiyaa
bharamantaM maam-andhaM parama-kRRipayaa paatum ucitam
mad-anyaH kO deenas-tava kRRipaNa-rakshaati-nipuNas-
tvad-anyaH kO vaa mE tri-jagati sharaNyaH pashu-patE 13

prabhus-tvaM deenaanaaM khalu parama-bandhuH pashu-patE
pramukhyO(a)haM tEshaam-api kim-uta bandhutvam-anayOH
tvayaiva kshantavyaaH shiva mad-aparaadhaaS-ca sakalaaH
prayatnaat-kartavyaM mad-avanam-iyaM bandhu-saraNiH 14

upEkshaa nO cEt kiM na harasi bhavad-dhyaana-vimukhaaM
duraashaa-bhooyishThaaM vidhi-lipim-ashaktO yadi bhavaan
shiras-tad-vadidhaatraM na nakhalu suvRRittaM pashu-patE
kathaM vaa nir-yatnaM kara-nakha-mukhEnaiva lulitam 15

virincir-deerghaayur-bhavatu bhavataa tat-para-shiraS-
catushkaM saMrakshyaM sa khalu bhuvi dainyaM likhitavaan
vicaaraH kO vaa maaM vishada-kRRipayaa paati shiva tE
kaTaaksha-vyaapaaraH svayam-api ca deenaavana-paraH 16

phalaad-vaa puNyaanaaM mayi karuNayaa vaa tvayi vibhO
prasannE(a)pi svaamin bhavad-amala-paadaabja-yugalam
kathaM pashyEyaM maaM sthagayati namaH-sambhrama-jushaaM
nilimpaanaaM shrENir-nija-kanaka-maaNikya-makuTaiH 17

tvam-EkO lOkaanaaM parama-phaladO divya-padaveeM
vahantas-tvanmoolaaM punar-api bhajantE hari-mukhaaH
kiyad-vaa daakshiNyaM tava shiva madaashaa ca kiyatee
kadaa vaa mad-rakshaaM vahasi karuNaa-poorita-dRRishaa 18

duraashaa-bhooyishThE duradhipa-gRRiha-dvaara-ghaTakE
durantE saMsaarE durita-nilayE duHkha janakE
madaayaasam kiM na vyapanayasi kasyOpakRRitayE
vadEyaM preetiS-cEt tava shiva kRRitaarthaaH khalu vayam 19

sadaa mOhaaTavyaaM carati yuvateenaaM kuca-girau
naTaty-aashaa-shaakhaas-vaTati jhaTiti svairam-abhitaH
kapaalin bhikshO mE hRRidaya-kapim-atyanta-capalaM
dRRiDhaM bhaktyaa baddhvaa shiva bhavad-adheenaM kuru vibhO 20

dhRRiti-stambhaadhaaraM dRRiDha-guNa nibaddhaaM sagamanaaM
vicitraaM padmaaDhyaaM prati-divasa-sanmaarga-ghaTitaam
smaraarE maccEtaH-sphuTa-paTa-kuTeeM praapya vishadaaM
jaya svaamin shaktyaa saha shiva gaNaiH-sEvita vibhO 21

pralObhaadyair-arthaaharaNa-para-tantrO dhani-gRRihE
pravEshOdyuktaH-san bhramati bahudhaa taskara-patE
imaM cEtaS-cOraM katham-iha sahE shankara vibhO
tavaadheenaM kRRitvaa mayi niraparaadhE kuru kRRipaam 22

karOmi tvat-poojaaM sapadi sukhadO mE bhava vibhO
vidhitvaM vishNutvam dishasi khalu tasyaaH phalam-iti
punashca tvaaM drashTuM divi bhuvi vahan pakshi-mRRigataam-
adRRishTvaa tat-khEdaM katham-iha sahE shankara vibhO 23

kadaa vaa kailaasE kanaka-maNi-saudhE saha-gaNair-
vasan shambhOr-agrE sphuTa-ghaTita-moordhaanjali-puTaH
vibhO saamba svaamin parama-shiva paaheeti nigadan
vidhaatRRiRRiNaaM kalpaan kshaNam-iva vinEshyaami sukhataH 24

stavair-brahmaadeenaaM jaya-jaya-vacObhir-niyamaanaaM
gaNaanaaM kEleebhir-madakala-mahOkshasya kakudi
sthitaM neela-greevaM tri-nayanaM-umaashlishTa-vapushaM
kadaa tvaaM pashyEyaM kara-dhRRita-mRRigaM khaNDa-parashum 25

kadaa vaa tvaaM dRRishTvaa girisha tava bhavyaanghri-yugalaM
gRRiheetvaa hastaabhyaaM shirasi nayanE vakshasi vahan
samaashlishyaaghraaya sphuTa-jalaja-gandhaan parimalaan-
alabhyaaM brahmaadyair-mudam-anubhavishyaami hRRidayE 26

karasthE hEmaadrau girisha nikaTasthE dhana-patau
gRRihasthE svarbhoojaa(a)mara-surabhi-cintaamaNi-gaNE
shirasthE sheetaaMshau caraNa-yugalasthE(a)khila shubhE
kam-arthaM daasyE(a)haM bhavatu bhavad-arthaM mama manaH 27

saaroopyaM tava poojanE shiva mahaa-dEvEti saMkeertanE
saameepyaM shiva bhakti-dhurya-janataa-saaMgatya-saMbhaashaNE
saalOkyaM ca caraacaraatmaka-tanu-dhyaanE bhavaanee-patE
saayujyaM mama siddhim-atra bhavati svaamin kRRitaarthOsmyaham 28

tvat-paadaambujam-arcayaami paramaM tvaaM cintayaami-anvahaM
tvaam-eeshaM sharaNaM vrajaami vacasaa tvaam-Eva yaacE vibhO
veekshaaM mE disha caakshusheeM sa-karuNaaM divyaiS-ciraM praarthitaaM
shambhO lOka-gurO madeeya-manasaH saukhyOpadEshaM kuru 29

vastrOd-dhoota vidhau sahasra-karataa pushpaarcanE vishNutaa
gandhE gandha-vahaatmataa(a)nna-pacanE bahir-mukhaadhyakshataa
paatrE kaancana-garbhataasti mayi cEd baalEndu cooDaa-maNE
shushrooshaaM karavaaNi tE pashu-patE svaamin tri-lOkee-gurO 30

naalaM vaa paramOpakaarakam-idaM tvEkaM pashoonaaM patE
pashyan kukshi-gataan caraacara-gaNaan baahyasthitaan rakshitum
sarvaamartya-palaayanaushadham-ati-jvaalaa-karaM bhee-karaM
nikshiptaM garalaM galE na galitaM nOdgeerNam-Eva-tvayaa 31

jvaalOgraH sakalaamaraati-bhayadaH kshvElaH kathaM vaa tvayaa
dRRishTaH kiM ca karE dhRRitaH kara-talE kiM pakva-jamboo-phalam
jihvaayaaM nihitashca siddha-ghuTikaa vaa kaNTha-dEshE bhRRitaH
kiM tE neela-maNir-vibhooshaNam-ayaM shambhO mahaatman vada 32

naalaM vaa sakRRid-Eva dEva bhavataH sEvaa natir-vaa nutiH
poojaa vaa smaraNaM kathaa-shravaNam-api-aalOkanaM maadRRishaam
svaaminn-asthira-dEvataanusaraNaayaasEna kiM labhyatE
kaa vaa muktir-itaH kutO bhavati cEt kiM praarthaneeyaM tadaa 33

kiM broomas-tava saahasaM pashu-patE kasyaasti shambhO bhavad-
dhairyaM cEdRRisham-aatmanaH-sthitir-iyaM caanyaiH kathaM labhyatE
bhrashyad-dEva-gaNaM trasan-muni-gaNaM nashyat-prapancaM layaM
pashyan-nirbhaya Eka Eva viharati-aananda-saandrO bhavaan 34

yOga-kshEma-dhuraM-dharasya sakalaH-shrEyaH pradOdyOginO
dRRishTaadRRishTa-matOpadEsha-kRRitinO baahyaantara-vyaapinaH
sarvajnasya dayaa-karasya bhavataH kiM vEditavyaM mayaa
shambhO tvaM paramaantaraMga iti mE cittE smaraami-anvaham 35

bhaktO bhakti-guNaavRRitE mud-amRRitaa-poorNE prasannE manaH
kumbhE saamba tavaanghri-pallava yugaM saMsthaapya saMvit-phalam
sattvaM mantram-udeerayan-nija shareeraagaara shuddhiM vahan
puNyaahaM prakaTee karOmi ruciraM kalyaaNam-aapaadayan 36

aamnaayaambudhim-aadarENa sumanaH-sanghaaH-samudyan-manO
manthaanaM dRRiDha bhakti-rajju-sahitaM kRRitvaa mathitvaa tataH
sOmaM kalpa-taruM su-parva-surabhiM cintaa-maNiM dheemataaM
nityaananda-sudhaaM nirantara-ramaa-saubhaagyam-aatanvatE 37

praak-puNyaacala-maarga-darshita-sudhaa-moortiH prasannaH-shivaH
sOmaH-sad-guNa-sEvitO mRRiga-dharaH poorNaas-tamO-mOcakaH
cEtaH pushkara-lakshitO bhavati cEd-aananda-paathO-nidhiH
praagalbhyEna vijRRimbhatE sumanasaaM vRRittis-tadaa jaayatE 38

dharmO mE catur-anghrikaH sucaritaH paapaM vinaashaM gataM
kaama-krOdha-madaadayO vigalitaaH kaalaaH sukhaavishkRRitaaH
jnaanaananda-mahaushadhiH suphalitaa kaivalya naathE sadaa
maanyE maanasa-puNDareeka-nagarE raajaavataMsE sthitE 39

dhee-yantrENa vacO-ghaTEna kavitaa-kulyOpakulyaakramair-
aaneetaishca sadaashivasya caritaambhO-raashi-divyaamRRitaiH
hRRit-kEdaara-yutaaS-ca bhakti-kalamaaH saaphalyam-aatanvatE
durbhikshaan-mama sEvakasya bhagavan vishvEsha bheetiH kutaH 40

paapOtpaata-vimOcanaaya ruciraishvaryaaya mRRityuM-jaya
stOtra-dhyaana-nati-pradikshiNa-saparyaalOkanaakarNanE
jihvaa-citta-shirOnghri-hasta-nayana-shrOtrair-aham praarthitO
maam-aajnaapaya tan-niroopaya muhur-maamEva maa mE(a)vacaH 41

gaambheeryaM parikhaa-padaM ghana-dhRRitiH praakaara-udyad-guNa
stOmaS-caapta-balaM ghanEndriya-cayO dvaaraaNi dEhE sthitaH
vidyaa-vastu-samRRiddhir-iti-akhila-saamagree-samEtE sadaa
durgaati-priya-dEva maamaka-manO-durgE nivaasaM kuru 42

maa gaccha tvam-itas-tatO girisha bhO mayyEva vaasaM kuru
svaaminn-aadi kiraata maamaka-manaH kaantaara-seemaantarE
vartantE bahushO mRRigaa mada-jushO maatsarya-mOhaadayas-
taan hatvaa mRRigayaa-vinOda rucitaa-laabhaM ca saMpraapsyasi 43

kara-lagna mRRigaH kareendra-bhangO
ghana shaardoola-vikhaNDanO(a)sta-jantuH
girishO vishad-aakRRitiS-ca cEtaH
kuharE panca mukhOsti mE kutO bheeH 44

chandaH-shaakhi-shikhaanvitair-dvija-varaiH saMsEvitE shaashvatE
saukhyaapaadini khEda-bhEdini sudhaa-saaraiH phalair-deepitE
cEtaH pakshi-shikhaa-maNE tyaja vRRithaa-sancaaram-anyair-alaM
nityaM shankara-paada-padma-yugalee-neeDE vihaaraM kuru 45

aakeerNE nakha-raaji-kaanti-vibhavair-udyat-sudhaa-vaibhavair-
aadhautEpi ca padma-raaga-lalitE haMsa-vrajair-aashritE
nityaM bhakti-vadhoo gaNaiS-ca rahasi svEcchaa-vihaaraM kuru
sthitvaa maanasa-raaja-haMsa girijaa naathaanghri-saudhaantarE 46

shambhu-dhyaana-vasanta-sangini hRRidaaraamE(a)gha-jeerNacchadaaH
srastaa bhakti lataacchaTaa vilasitaaH puNya-pravaala-shritaaH
deepyantE guNa-kOrakaa japa-vacaH pushpaaNi sad-vaasanaa
jnaanaananda-sudhaa-maranda-laharee saMvit-phalaabhyunnatiH 47

nityaananda-rasaalayaM sura-muni-svaantaambujaataashrayaM
svacchaM sad-dvija-sEvitaM kalusha-hRRit-sad-vaasanaavishkRRitam
shambhu-dhyaana-sarOvaraM vraja manO-haMsaavataMsa sthiraM
kiM kshudraashraya-palvala-bhramaNa-saMjaata-shramaM praapsyasi 48

aanandaamRRita-pooritaa hara-padaambhOjaalavaalOdyataa
sthairyOpaghnam-upEtya bhakti latikaa shaakhOpashaakhaanvitaa
ucchair-maanasa-kaayamaana-paTaleem-aakramya nish-kalmashaa
nityaabheeshTa-phala-pradaa bhavatu mE sat-karma-saMvardhitaa 49

sandhyaarambha-vijRRimbhitaM shruti-shira-sthaanaantar-aadhishThitaM
sa-prEma bhramaraabhiraamam-asakRRit sad-vaasanaa-shObhitam
bhOgeendraabharaNaM samasta-sumanaH-poojyaM guNaavishkRRitaM
sEvE shree-giri-mallikaarjuna-mahaa-lingaM shivaalingitam 50

bhRRingeecchaa-naTanOtkaTaH kari-mada-graahee sphuran-maadhava-
aahlaadO naada-yutO mahaasita-vapuH pancEshuNaa caadRRitaH
sat-pakshaH sumanO-vanEshu sa punaH saakshaan-madeeyE manO
raajeevE bhramaraadhipO viharataaM shree shaila-vaasee vibhuH 51

kaaruNyaamRRita-varshiNaM ghana-vipad-greeshmacchidaa-karmaThaM
vidyaa-sasya-phalOdayaaya sumanaH-saMsEvyam-icchaakRRitim
nRRityad-bhakta-mayooram-adri-nilayaM cancaj-jaTaa-maNDalaM
shambhO vaanchati neela-kandhara-sadaa tvaaM mE manaS-caatakaH 52

aakaashEna shikhee samasta phaNinaaM nEtraa kalaapee nataa-
(a)nugraahi-praNavOpadEsha-ninadaiH kEkeeti yO geeyatE
shyaamaaM shaila-samudbhavaaM ghana-ruciM dRRishTvaa naTantaM mudaa
vEdaantOpavanE vihaara-rasikaM taM neela-kaNThaM bhajE 53

sandhyaa gharma-dinaatyayO hari-karaaghaata-prabhootaanaka-
dhvaanO vaarida garjitaM divishadaaM dRRishTicchaTaa cancalaa
bhaktaanaaM paritOsha baashpa vitatir-vRRishTir-mayooree shivaa
yasminn-ujjvala-taaNDavaM vijayatE taM neela-kaNThaM bhajE 54

aadyaayaamita-tEjasE-shruti-padair-vEdyaaya saadhyaaya tE
vidyaananda-mayaatmanE tri-jagataH-saMrakshaNOdyOginE
dhyEyaayaakhila-yOgibhiH-sura-gaNair-gEyaaya maayaavinE
samyak taaNDava-saMbhramaaya jaTinE sEyaM natiH-shambhavE 55

nityaaya tri-guNaatmanE pura-jitE kaatyaayanee-shrEyasE
satyaayaadi kuTumbinE muni-manaH pratyaksha-cin-moortayE
maayaa-sRRishTa-jagat-trayaaya sakala-aamnaayaanta-sancaariNE
saayaM taaNDava-sambhramaaya jaTinE sEyaM natiH-shambhavE 56

nityaM svOdara-pOshaNaaya sakalaan-uddishya vittaashayaa
vyarthaM paryaTanaM karOmi bhavataH-sEvaaM na jaanE vibhO
maj-janmaantara-puNya-paaka-balatas-tvaM sharva sarvaantaras-
tishThasyEva hi tEna vaa pashu-patE tE rakshaNeeyO(a)smyaham 57

EkO vaarija-baandhavaH kshiti-nabhO vyaaptaM tamO-maNDalaM
bhitvaa lOcana-gOcarOpi bhavati tvaM kOTi-soorya-prabhaH
vEdyaH kiM na bhavasyahO ghana-taraM keedRRingbhavEn-mattamas-
tat-sarvaM vyapaneeya mE pashu-patE saakshaat prasannO bhava 58

haMsaH padma-vanaM samicchati yathaa neelaambudaM caatakaH
kOkaH kOka-nada-priyaM prati-dinaM candraM cakOras-tathaa
cEtO vaanchati maamakaM pashu-patE cin-maarga mRRigyaM vibhO
gauree naatha bhavat-padaabja-yugalaM kaivalya-saukhya-pradam 59

rOdhas-tOyahRRitaH shramENa-pathikaS-chaayaaM tarOr-vRRishTitaH
bheetaH svastha gRRihaM gRRihastham-atithir-deenaH prabhaM dhaarmikam
deepaM santamasaakulaS-ca shikhinaM sheetaavRRitas-tvaM tathaa
cEtaH-sarva-bhayaapahaM-vraja sukhaM shambhOH padaambhOruham 60

ankOlaM nija beeja santatir-ayaskaantOpalaM soocikaa
saadhvee naija vibhuM lataa kshiti-ruhaM sindhuh-sarid-vallabham
praapnOteeha yathaa tathaa pashu-patEH paadaaravinda-dvayaM
cEtOvRRittir-upEtya tishThati sadaa saa bhaktir-iti-ucyatE 61

aanandaashrubhir-aatanOti pulakaM nairmalyataS-chaadanaM
vaacaa shankha mukhE sthitaiS-ca jaTharaa-poortiM caritraamRRitaiH
rudraakshair-bhasitEna dEva vapushO rakshaaM bhavad-bhaavanaa-
paryankE vinivEshya bhakti jananee bhaktaarbhakaM rakshati 62

maargaa-vartita paadukaa pashu-patEr-aMgasya koorcaayatE
gaNDooshaambu-nishEcanaM pura-ripOr-divyaabhishEkaayatE
kincid-bhakshita-maaMsa-shEsha-kabalaM navyOpahaaraayatE
bhaktiH kiM na karOti-ahO vana-carO bhaktaavatamsaayatE 63

vakshastaaDanam-antakasya kaThinaapasmaara sammardanaM
bhoo-bhRRit-paryaTanaM namat-sura-shiraH-kOTeera sangharshaNam
karmEdaM mRRidulasya taavaka-pada-dvandvasya gauree-patE
maccEtO-maNi-paadukaa-viharaNaM shambhO sadaangee-kuru 64

vakshas-taaDana shankayaa vicalitO vaivasvatO nirjaraaH
kOTeerOjjvala-ratna-deepa-kalikaa-neeraajanaM kurvatE
dRRishTvaa mukti-vadhoos-tanOti nibhRRitaashlEshaM bhavaanee-patE
yac-cEtas-tava paada-padma-bhajanaM tasyEha kiM dur-labham 65

kreeDaarthaM sRRijasi prapancam-akhilaM kreeDaa-mRRigaas-tE janaaH
yat-karmaacaritaM mayaa ca bhavataH preetyai bhavatyEva tat
shambhO svasya kutoohalasya karaNaM maccEshTitaM nishcitaM
tasmaan-maamaka rakshaNaM pashu-patE kartavyam-Eva tvayaa 66

bahu-vidha-paritOsha-baashpa-poora-
sphuTa-pulakaankita-caaru-bhOga-bhoomim
cira-pada-phala-kaankshi-sEvyamaanaaM
parama sadaashiva-bhaavanaaM prapadyE 67

amita-mudamRRitaM muhur-duhanteeM
vimala-bhavat-pada-gOshTham-aavasanteem
sadaya pashu-patE supuNya-paakaaM
mama paripaalaya bhakti dhEnum-Ekaam 68

jaDataa pashutaa kalankitaa
kuTila-caratvaM ca naasti mayi dEva
asti yadi raaja-maulE
bhavad-aabharaNasya naasmi kiM paatram 69

arahasi rahasi svatantra-buddhyaa
vari-vasituM sulabhaH prasanna-moortiH
agaNita phala-daayakaH prabhur-mE
jagad-adhikO hRRidi raaja-shEkharOsti 70

aarooDha-bhakti-guNa-kuncita-bhaava-caapa-
yuktaiH-shiva-smaraNa-baaNa-gaNair-amOghaiH
nirjitya kilbisha-ripoon vijayee sudheendraH-
saanandam-aavahati susthira-raaja-lakshmeem 71

dhyaanaanjanEna samavEkshya tamaH-pradEshaM
bhitvaa mahaa-balibhir-eeshvara naama-mantraiH
divyaashritaM bhujaga-bhooshaNam-udvahanti
yE paada-padmam-iha tE shiva tE kRRitaarthaaH 72

bhoo-daarataam-udavahad-yad-apEkshayaa shree-
bhoo-daara Eva kimataH sumatE labhasva
kEdaaram-aakalita mukti mahaushadheenaaM
paadaaravinda bhajanaM paramEshvarasya 73

aashaa-paasha-klEsha-dur-vaasanaadi-
bhEdOdyuktair-divya-gandhair-amandaiH
aashaa-shaaTeekasya paadaaravindaM
cEtaH-pETeeM vaasitaaM mE tanOtu 74

kalyaaNinaM sarasa-citra-gatiM savEgaM
sarvEngitajnam-anaghaM dhruva-lakshaNaaDhyam
cEtas-turangam-adhiruhya cara smaraarE
nEtaH-samasta jagataaM vRRishabhaadhirooDha 75

bhaktir-mahEsha-pada-pushkaram-aavasantee
kaadambineeva kurutE paritOsha-varsham
sampooritO bhavati yasya manas-taTaakas-
taj-janma-sasyam-akhilaM saphalaM ca naanyat 76

buddhiH-sthiraa bhavitum-eeshvara-paada-padma
saktaa vadhoor-virahiNeeva sadaa smarantee
sad-bhaavanaa-smaraNa-darshana-keertanaadi
sammOhitEva shiva-mantra-japEna vintE 77

sad-upacaara-vidhishu-anu-bOdhitaaM
savinayaaM suhRRidaM sadupaashritaam
mama samuddhara buddhim-imaaM prabhO
vara-guNEna navODha-vadhoom-iva 78

nityaM yOgi-manah-sarOja-dala-sancaara-kshamas-tvat-kramaH-
shambhO tEna kathaM kaThOra-yama-raaD-vakshaH-kavaaTa-kshatiH
atyantaM mRRidulaM tvad-anghri-yugalaM haa mE manaS-cintayati-
Etal-lOcana-gOcaraM kuru vibhO hastEna saMvaahayE 79

EshyatyEsha janiM manO(a)sya kaThinaM tasmin-naTaaneeti mad-
rakshaayai giri seemni kOmala-pada-nyaasaH puraabhyaasitaH
nO-cEd-divya-gRRihaantarEshu sumanas-talpEshu vEdyaadishu
praayaH-satsu shilaa-talEshu naTanaM shambhO kimarthaM tava 80

kancit-kaalam-umaa-mahEsha bhavataH paadaaravindaarcanaiH
kancid-dhyaana-samaadhibhiS-ca natibhiH kancit kathaakarNanaiH
kancit kancid-avEkshaNaiS-ca nutibhiH kancid-dashaam-eedRRisheeM
yaH praapnOti mudaa tvad-arpita manaa jeevan sa muktaH khalu 81

baaNatvaM vRRishabhatvam-ardha-vapushaa bhaaryaatvam-aaryaa-patE
ghONitvaM sakhitaa mRRidanga vahataa cEtyaadi roopaM dadhau
tvat-paadE nayanaarpaNaM ca kRRitavaan tvad-dEha bhaagO hariH
poojyaat-poojya-taraH-sa Eva hi na cEt kO vaa tadanyO(a)dhikaH 82

janana-mRRiti-yutaanaaM sEvayaa dEvataanaaM
na bhavati sukha-lEshaH saMshayO naasti tatra
ajanim-amRRita roopaM saambam-eeshaM bhajantE
ya iha parama saukhyaM tE hi dhanyaa labhantE 83

shiva tava paricaryaa sannidhaanaaya gauryaa
bhava mama guNa-dhuryaaM buddhi-kanyaaM pradaasyE
sakala-bhuvana-bandhO saccid-aananda-sindhO
sadaya hRRidaya-gEhE sarvadaa saMvasa tvam 84

jaladhi mathana dakshO naiva paataala bhEdee
na ca vana mRRigayaayaaM naiva lubdhaH praveeNaH
ashana-kusuma-bhooshaa-vastra-mukhyaaM saparyaaM
kathaya katham-ahaM tE kalpayaaneendu-maulE 85

poojaa-dravya-samRRiddhayO viracitaaH poojaaM kathaM kurmahE
pakshitvaM na ca vaa keeTitvam-api na praaptaM mayaa dur-labham
jaanE mastakam-anghri-pallavam-umaa-jaanE na tE(a)haM vibhO
na jnaataM hi pitaamahEna hariNaa tattvEna tad-roopiNaa 86

ashanaM garalaM phaNee kalaapO
vasanaM carma ca vaahanaM mahOkshaH
mama daasyasi kiM kim-asti shambhO
tava paadaambuja-bhaktim-Eva dEhi 87

yadaa kRRitaaMbhO-nidhi-sEtu-bandhanaH
karastha-laadhaH-kRRita-parvataadhipaH
bhavaani tE langhita-padma-sambhavas-
tadaa shivaarcaa-stava bhaavana-kshamaH 88

natibhir-nutibhis-tvam-eesha poojaa
vidhibhir-dhyaana-samaadhibhir-na tushTaH
dhanushaa musalEna caashmabhir-vaa
vada tE preeti-karaM tathaa karOmi 89

vacasaa caritaM vadaami shambhOr-
aham-udyOga vidhaasu tE(a)prasaktaH
manasaakRRitim-eeshvarasya sEvE
shirasaa caiva sadaashivaM namaami 90

aadyaa(a)vidyaa hRRid-gataa nirgataaseet-
vidyaa hRRidyaa hRRid-gataa tvat-prasaadaat
sEvE nityaM shree-karaM tvat-padaabjaM
bhaavE muktEr-bhaajanaM raaja-maulE 91

dooreekRRitaani duritaani duraksharaaNi
daur-bhaagya-duHkha-durahaMkRRiti-dur-vacaaMsi
saaraM tvadeeya caritaM nitaraaM pibantaM
gaureesha maam-iha samuddhara sat-kaTaakshaiH 92

sOma kalaa-dhara-maulau
kOmala ghana-kandharE mahaa-mahasi
svaamini girijaa naathE
maamaka hRRidayaM nirantaraM ramataam 93

saa rasanaa tE nayanE
taavEva karau sa Eva kRRita-kRRityaH
yaa yE yau yO bhargaM
vadateekshEtE sadaarcataH smarati 94

ati mRRidulau mama caraNau-
ati kaThinaM tE manO bhavaaneesha
iti vicikitsaaM santyaja
shiva katham-aaseed-girau tathaa pravEshaH 95

dhaiyaankushEna nibhRRitaM
rabhasaad-aakRRishya bhakti-shRRinkhalayaa
pura-hara caraNaalaanE
hRRidaya-madEbhaM badhaana cid-yantraiH 96

pracaratyabhitaH pragalbha-vRRittyaa
madavaan-Esha manaH-karee gareeyaan
parigRRihya nayEna bhakti-rajjvaa
parama sthaaNu-padaM dRRiDhaM nayaamum 97

sarvaalankaara-yuktaaM sarala-pada-yutaaM saadhu-vRRittaaM suvarNaaM
sadbhiH-samstooya-maanaaM sarasa guNa-yutaaM lakshitaaM lakshaNaaDhyaam
udyad-bhooshaa-vishEshaam-upagata-vinayaaM dyOta-maanaartha-rEkhaaM
kalyaaNeeM dEva gauree-priya mama kavitaa-kanyakaaM tvaM gRRihaaNa 98

idaM tE yuktaM vaa parama-shiva kaaruNya jaladhE
gatau tiryag-roopaM tava pada-shirO-darshana-dhiyaa
hari-brahmaaNau tau divi bhuvi carantau shrama-yutau
kathaM shambhO svaamin kathaya mama vEdyOsi purataH 99

stOtrENaalam-ahaM pravacmi na mRRishaa dEvaa virincaadayaH
stutyaanaaM gaNanaa-prasanga-samayE tvaam-agragaNyaM viduH
maahaatmyaagra-vicaaraNa-prakaraNE dhaanaa-tushastOmavad-
dhootaas-tvaaM vidur-uttamOttama phalaM shambhO bhavat-sEvakaaH 100







Browse Related Categories: