॥OM OM॥
OMkaarabiMdu saMyuktaM nityaM dhyaayaMti yOginaH ।
kaamadaM mOkshhadaM tasmaadOMkaaraaya namOnamaH ॥ 1 ॥
॥OM naM॥
namaMti munayaH sarvE namaMtyapsarasaaM gaNaaH ।
naraaNaamaadidEvaaya nakaaraaya namOnamaH ॥ 2 ॥
॥OM maM॥
mahaatatvaM mahaadEva priyaM jjhNaanapradaM paraM ।
mahaapaapaharaM tasmaanmakaaraaya namOnamaH ॥ 3 ॥
॥OM shiM॥
shivaM shaaMtaM shivaakaaraM shivaanugrahakaaraNaM ।
mahaapaapaharaM tasmaacChikaaraaya namOnamaH ॥ 4 ॥
॥OM vaaM॥
vaahanaM vRRishhabhOyasya vaasukiH kaMThabhooshhaNaM ।
vaamE shaktidharaM dEvaM vakaaraaya namOnamaH ॥ 5 ॥
॥OM yaM॥
yakaarE saMsthitO dEvO yakaaraM paramaM shubhaM ।
yaM nityaM paramaanaMdaM yakaaraaya namOnamaH ॥ 6 ॥
shhaDakshharamidaM stOtraM yaH paThEcChiva sannidhau ।
tasya mRRityubhayaM naasti hyapamRRityubhayaM kutaH ॥
shivashivEti shivEti shivEti vaa
bhavabhavEti bhavEti bhavEti vaa ।
haraharEti harEti harEti vaa
bhujamanashshivamEva niraMtaram ॥
iti shreematparamahaMsa parivraajakaachaarya
shreemacChaMkarabhagavatpaadapoojyakRRita shivashhaDakshhareestOtraM saMpoorNam ।
Browse Related Categories: