View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

श्री ताराम्बा अष्टोत्तर शत नामा स्तोत्रं

श्री शिव उवाच
तारिणी तरला तन्वी तारा तरुणवल्लरी ।
ताररूपा तरी श्यामा तनुक्षीणपयोधरा ॥ 1 ॥

तुरीया तरुणा तीव्रगमना नीलवाहिनी ।
उग्रतारा जया चण्डी श्रीमदेकजटाशिरा ॥ 2 ॥

तरुणी शाम्भवी छिन्नफाला स्याद्भद्रदायिनी ।
उग्रा उग्रप्रभा नीला कृष्णा नीलसरस्वती ॥ 3 ॥

द्वितीया शोभना नित्या नवीना नित्यभीषणा ।
चण्डिका विजयाराध्या देवी गगनवाहिनी ॥ 4 ॥

अट्टहासा करालास्या चरास्यादीशपूजिता ।
सगुणाऽसगुणाऽराध्या हरीन्द्रादिप्रपूजिता ॥ 5 ॥

रक्तप्रिया च रक्ताक्षी रुधिरास्यविभूषिता ।
बलिप्रिया बलिरता दुर्गा बलवती बला ॥ 6 ॥

बलप्रिया बलरता बलरामप्रपूजिता ।
अर्धकेशेश्वरी केशा केशवा स्रग्विभूषिता ॥ 7 ॥

पद्ममाला च पद्माक्षी कामाख्या गिरिनन्दिनी ।
दक्षिणा चैव दक्षा च दक्षजा दक्षिणेरता ॥ 8 ॥

वज्रपुष्पप्रिया रक्तप्रिया कुसुमभूषिता ।
माहेश्वरी महादेवप्रिया पन्नगभूषिता ॥ 9 ॥

इडा च पिङ्गला चैव सुषुम्नाप्राणरूपिणी ।
गान्धारी पञ्चमी पञ्चाननादिपरिपूजिता ॥ 10 ॥

तथ्यविद्या तथ्यरूपा तथ्यमार्गानुसारिणी ।
तत्त्वरूपा तत्त्वप्रिया तत्त्वज्ञानात्मिकाऽनघा ॥ 11 ॥

ताण्डवाचारसन्तुष्टा ताण्डवप्रियकारिणी ।
तालनादरता क्रूरतापिनी तरणिप्रभा ॥ 12 ॥

त्रपायुक्ता त्रपामुक्ता तर्पिता तृप्तिकारिणी ।
तारुण्यभावसन्तुष्टा शक्ति-र्भक्तानुरागिणी ॥ 13 ॥

शिवासक्ता शिवरतिः शिवभक्तिपरायणा ।
ताम्रद्युति-स्ताम्ररागा ताम्रपात्रप्रभोजिनी ॥ 14 ॥

बलभद्रप्रेमरता बलिभु-ग्बलिकल्पनी ।
रामप्रिया रामशक्ती रामरूपानुकारिणी ॥ 15 ॥

इत्येतत्कथितं देवि रहस्यं परमाद्भुतम् ।
श्रुत्वामोक्षमवाप्नोति तारादेव्याः प्रसादतः ॥ 16 ॥

य इदं पठति स्तोत्रं तारास्तुतिरहस्यजम् ।
सर्वसिद्धियुतो भूत्वा विहरेत् क्षिति मण्डले ॥ 17 ॥

तस्यैव मन्त्रसिद्धिः स्यान्मयि भक्तिरनुत्तमा ।
भवत्येव महामाये सत्यं सत्यं न संशयः ॥ 18 ॥

मन्दे मङ्गलवारे च यः पठेन्निशि संयुतः ।
तस्यैव मन्त्रसिद्धिस्स्याद्गाणापत्यं लभेत सः ॥ 19 ॥

श्रद्धयाऽश्रद्धया वाऽपि पठेत्तारा रहस्यकम् ।
सोऽचिरेणैवकालेन जीवन्मुक्तश्शिवो भवेत् ॥ 20 ॥

सहस्रावर्तनाद्देवि पुरश्चर्याफलं लभेत् ।
एवं सततयुक्ता ये ध्यायन्तस्त्वामुपासते ॥ 21 ॥

ते कृतार्था महेशानि मृत्युसंसारवर्त्मनः ॥ 22 ॥

इति श्री स्वर्णमालातन्त्रे ताराम्बाष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: