View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री तारांबा अष्टोत्तर शत नामा स्तोत्रं

श्री शिव उवाच
तारिणी तरला तन्वी तारा तरुणवल्लरी ।
ताररूपा तरी श्यामा तनुक्षीणपयोधरा ॥ 1 ॥

तुरीया तरुणा तीव्रगमना नीलवाहिनी ।
उग्रतारा जया चंडी श्रीमदेकजटाशिरा ॥ 2 ॥

तरुणी शांभवी छिन्नफाला स्याद्भद्रदायिनी ।
उग्रा उग्रप्रभा नीला कृष्णा नीलसरस्वती ॥ 3 ॥

द्वितीया शोभना नित्या नवीना नित्यभीषणा ।
चंडिका विजयाराध्या देवी गगनवाहिनी ॥ 4 ॥

अट्टहासा करालास्या चरास्यादीशपूजिता ।
सगुणाऽसगुणाऽराध्या हरींद्रादिप्रपूजिता ॥ 5 ॥

रक्तप्रिया च रक्ताक्षी रुधिरास्यविभूषिता ।
बलिप्रिया बलिरता दुर्गा बलवती बला ॥ 6 ॥

बलप्रिया बलरता बलरामप्रपूजिता ।
अर्धकेशेश्वरी केशा केशवा स्रग्विभूषिता ॥ 7 ॥

पद्ममाला च पद्माक्षी कामाख्या गिरिनंदिनी ।
दक्षिणा चैव दक्षा च दक्षजा दक्षिणेरता ॥ 8 ॥

वज्रपुष्पप्रिया रक्तप्रिया कुसुमभूषिता ।
माहेश्वरी महादेवप्रिया पन्नगभूषिता ॥ 9 ॥

इडा च पिंगला चैव सुषुम्नाप्राणरूपिणी ।
गांधारी पंचमी पंचाननादिपरिपूजिता ॥ 10 ॥

तथ्यविद्या तथ्यरूपा तथ्यमार्गानुसारिणी ।
तत्त्वरूपा तत्त्वप्रिया तत्त्वज्ञानात्मिकाऽनघा ॥ 11 ॥

तांडवाचारसंतुष्टा तांडवप्रियकारिणी ।
तालनादरता क्रूरतापिनी तरणिप्रभा ॥ 12 ॥

त्रपायुक्ता त्रपामुक्ता तर्पिता तृप्तिकारिणी ।
तारुण्यभावसंतुष्टा शक्ति-र्भक्तानुरागिणी ॥ 13 ॥

शिवासक्ता शिवरतिः शिवभक्तिपरायणा ।
ताम्रद्युति-स्ताम्ररागा ताम्रपात्रप्रभोजिनी ॥ 14 ॥

बलभद्रप्रेमरता बलिभु-ग्बलिकल्पनी ।
रामप्रिया रामशक्ती रामरूपानुकारिणी ॥ 15 ॥

इत्येतत्कथितं देवि रहस्यं परमाद्भुतम् ।
श्रुत्वामोक्षमवाप्नोति तारादेव्याः प्रसादतः ॥ 16 ॥

य इदं पठति स्तोत्रं तारास्तुतिरहस्यजम् ।
सर्वसिद्धियुतो भूत्वा विहरेत् क्षिति मंडले ॥ 17 ॥

तस्यैव मंत्रसिद्धिः स्यान्मयि भक्तिरनुत्तमा ।
भवत्येव महामाये सत्यं सत्यं न संशयः ॥ 18 ॥

मंदे मंगलवारे च यः पठेन्निशि संयुतः ।
तस्यैव मंत्रसिद्धिस्स्याद्गाणापत्यं लभेत सः ॥ 19 ॥

श्रद्धयाऽश्रद्धया वाऽपि पठेत्तारा रहस्यकम् ।
सोऽचिरेणैवकालेन जीवन्मुक्तश्शिवो भवेत् ॥ 20 ॥

सहस्रावर्तनाद्देवि पुरश्चर्याफलं लभेत् ।
एवं सततयुक्ता ये ध्यायंतस्त्वामुपासते ॥ 21 ॥

ते कृतार्था महेशानि मृत्युसंसारवर्त्मनः ॥ 22 ॥

इति श्री स्वर्णमालातंत्रे तारांबाष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: