View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Taramba Ashtottara Satanama Stotram

śrī śiva uvācha
tāriṇī taraḻā tanvī tārā taruṇavallarī ।
tārarūpā tarī śyāmā tanukṣīṇapayōdharā ॥ 1 ॥

turīyā taruṇā tīvragamanā nīlavāhinī ।
ugratārā jayā chaṇḍī śrīmadēkajaṭāśirā ॥ 2 ॥

taruṇī śāmbhavī Chinnaphālā syādbhadradāyinī ।
ugrā ugraprabhā nīlā kṛṣṇā nīlasarasvatī ॥ 3 ॥

dvitīyā śōbhanā nityā navīnā nityabhīṣaṇā ।
chaṇḍikā vijayārādhyā dēvī gaganavāhinī ॥ 4 ॥

aṭṭahāsā karāḻāsyā charāsyādīśapūjitā ।
saguṇā'saguṇā'rādhyā harīndrādiprapūjitā ॥ 5 ॥

raktapriyā cha raktākṣī rudhirāsyavibhūṣitā ।
balipriyā baliratā durgā balavatī balā ॥ 6 ॥

balapriyā balaratā balarāmaprapūjitā ।
ardhakēśēśvarī kēśā kēśavā sragvibhūṣitā ॥ 7 ॥

padmamālā cha padmākṣī kāmākhyā girinandinī ।
dakṣiṇā chaiva dakṣā cha dakṣajā dakṣiṇēratā ॥ 8 ॥

vajrapuṣpapriyā raktapriyā kusumabhūṣitā ।
māhēśvarī mahādēvapriyā pannagabhūṣitā ॥ 9 ॥

iḍā cha piṅgaḻā chaiva suṣumnāprāṇarūpiṇī ।
gāndhārī pañchamī pañchānanādiparipūjitā ॥ 10 ॥

tathyavidyā tathyarūpā tathyamārgānusāriṇī ।
tattvarūpā tattvapriyā tattvajñānātmikā'naghā ॥ 11 ॥

tāṇḍavāchārasantuṣṭā tāṇḍavapriyakāriṇī ।
tālanādaratā krūratāpinī taraṇiprabhā ॥ 12 ॥

trapāyuktā trapāmuktā tarpitā tṛptikāriṇī ।
tāruṇyabhāvasantuṣṭā śakti-rbhaktānurāgiṇī ॥ 13 ॥

śivāsaktā śivaratiḥ śivabhaktiparāyaṇā ।
tāmradyuti-stāmrarāgā tāmrapātraprabhōjinī ॥ 14 ॥

balabhadraprēmaratā balibhu-gbalikalpanī ।
rāmapriyā rāmaśaktī rāmarūpānukāriṇī ॥ 15 ॥

ityētatkathitaṃ dēvi rahasyaṃ paramādbhutam ।
śrutvāmōkṣamavāpnōti tārādēvyāḥ prasādataḥ ॥ 16 ॥

ya idaṃ paṭhati stōtraṃ tārāstutirahasyajam ।
sarvasiddhiyutō bhūtvā viharēt kṣiti maṇḍalē ॥ 17 ॥

tasyaiva mantrasiddhiḥ syānmayi bhaktiranuttamā ।
bhavatyēva mahāmāyē satyaṃ satyaṃ na saṃśayaḥ ॥ 18 ॥

mandē maṅgaḻavārē cha yaḥ paṭhēnniśi saṃyutaḥ ।
tasyaiva mantrasiddhissyādgāṇāpatyaṃ labhēta saḥ ॥ 19 ॥

śraddhayā'śraddhayā vā'pi paṭhēttārā rahasyakam ।
sō'chirēṇaivakālēna jīvanmuktaśśivō bhavēt ॥ 20 ॥

sahasrāvartanāddēvi puraścharyāphalaṃ labhēt ।
ēvaṃ satatayuktā yē dhyāyantastvāmupāsatē ॥ 21 ॥

tē kṛtārthā mahēśāni mṛtyusaṃsāravartmanaḥ ॥ 22 ॥

iti śrī svarṇamālātantrē tārāmbāṣṭōttaraśatanāma stōtram ।




Browse Related Categories: