View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री कामला अष्टोत्तर शत नामा स्तोत्रं

श्री शिव उवाच
शतमष्टोत्तरं नाम्नां कमलाया वरानने ।
प्रवक्ष्याम्यतिगुह्यं हि न कदापि प्रकाशयेत् ॥ 1 ॥

ॐ महामाया महालक्ष्मीर्महावाणी महेश्वरी ।
महादेवी महारात्रिर्महिषासुरमर्दिनी ॥ 2 ॥

कालरात्रिः कुहूः पूर्णानंदाद्या भद्रिका निशा ।
जया रिक्ता महाशक्तिर्देवमाता कृशोदरी ॥ 3 ॥

शचींद्राणी शक्रनुता शंकरप्रियवल्लभा ।
महावराहजननी मदनोन्मथिनी मही ॥ 4 ॥

वैकुंठनाथरमणी विष्णुवक्षःस्थलस्थिता ।
विश्वेश्वरी विश्वमाता वरदाऽभयदा शिवा ॥ 5 ॥

शूलिनी चक्रिणी मा च पाशिनी शंखधारिणी ।
गदिनी मुंडमाला च कमला करुणालया ॥ 6 ॥

पद्माक्षधारिणी ह्यंबा महाविष्णुप्रियंकरी ।
गोलोकनाथरमणी गोलोकेश्वरपूजिता ॥ 7 ॥

गया गंगा च यमुना गोमती गरुडासना ।
गंडकी सरयूस्तापी रेवा चैव पयस्विनी ॥ 8 ॥

नर्मदा चैव कावेरी केदारस्थलवासिनी ।
किशोरी केशवनुता महेंद्रपरिवंदिता ॥ 9 ॥

ब्रह्मादिदेवनिर्माणकारिणी वेदपूजिता ।
कोटिब्रह्मांडमध्यस्था कोटिब्रह्मांडकारिणी ॥ 10 ॥

श्रुतिरूपा श्रुतिकरी श्रुतिस्मृतिपरायणा ।
इंदिरा सिंधुतनया मातंगी लोकमातृका ॥ 11 ॥

त्रिलोकजननी तंत्रा तंत्रमंत्रस्वरूपिणी ।
तरुणी च तमोहंत्री मंगला मंगलायना ॥ 12 ॥

मधुकैटभमथनी शुंभासुरविनाशिनी ।
निशुंभादिहरा माता हरिशंकरपूजिता ॥ 13 ॥

सर्वदेवमयी सर्वा शरणागतपालिनी ।
शरण्या शंभुवनिता सिंधुतीरनिवासिनी ॥ 14 ॥

गंधर्वगानरसिका गीता गोविंदवल्लभा ।
त्रैलोक्यपालिनी तत्त्वरूपा तारुण्यपूरिता ॥ 15 ॥

चंद्रावली चंद्रमुखी चंद्रिका चंद्रपूजिता ।
चंद्रा शशांकभगिनी गीतवाद्यपरायणा ॥ 16 ॥

सृष्टिरूपा सृष्टिकरी सृष्टिसंहारकारिणी ।
इति ते कथितं देवि रमानामशताष्टकम् ॥ 17 ॥

त्रिसंध्यं प्रयतो भूत्वा पठेदेतत्समाहितः ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ 18 ॥

इमं स्तवं यः पठतीह मर्त्यो
वैकुंठपत्न्याः परमादरेण ।
धनाधिपाद्यैः परिवंदितः स्यात्
प्रयास्यति श्रीपदमंतकाले ॥ 19 ॥

इति श्री कमलाष्टोत्तरशतनामस्तोत्रम् ।




Browse Related Categories: