View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री षोडशी (त्रिपुर सुंदरी) अष्टोत्तर शत नामा स्तोत्रं

भृगुरुवाच
चतुर्वक्त्र जगन्नाथ स्तोत्रं वद मयि प्रभो ।
यस्यानुष्ठानमात्रेण नरो भक्तिमवाप्नुयात् ॥ 1 ॥

ब्रह्मोवाच
सहस्रनाम्नामाकृष्य नाम्नामष्टोत्तरं शतम् ।
गुह्याद्गुह्यतरं गुह्यं सुंदर्याः परिकीर्तितम् ॥ 2 ॥

अस्य श्रीषोडश्यष्टोत्तरशतनामस्तोत्रस्य शंभुरृषिः अनुष्टुप् छंदः श्रीषोडशी देवता धर्मार्थकाममोक्षसिद्ध्यर्थे जपे विनियोगः ।

त्रिपुरा षोडशी माता त्र्यक्षरा त्रितया त्रयी ।
सुंदरी सुमुखी सेव्या सामवेदपरायणा ॥ 3 ॥

शारदा शब्दनिलया सागरा सरिदंबरा ।
शुद्धा शुद्धतनुः साध्वी शिवध्यानपरायणा ॥ 4 ॥

स्वामिनी शंभुवनिता शांभवी च सरस्वती ।
समुद्रमथिनी शीघ्रगामिनी शीघ्रसिद्धिदा ॥ 5 ॥

साधुसेव्या साधुगम्या साधुसंतुष्टमानसा ।
खट्वांगधारिणी खर्वा खड्गखर्परधारिणी ॥ 6 ॥

षड्वर्गभावरहिता षड्वर्गपरिचारिका ।
षड्वर्गा च षडंगा च षोढा षोडशवार्षिकी ॥ 7 ॥

क्रतुरूपा क्रतुमती ऋभुक्षक्रतुमंडिता ।
कवर्गादिपवर्गांता अंतस्थाऽनंतरूपिणी ॥ 8 ॥

अकाराकाररहिता कालमृत्युजरापहा ।
तन्वी तत्त्वेश्वरी तारा त्रिवर्षा ज्ञानरूपिणी ॥ 9 ॥

काली कराली कामेशी छाया संज्ञाप्यरुंधती ।
निर्विकल्पा महावेगा महोत्साहा महोदरी ॥ 10 ॥

मेघा बलाका विमला विमलज्ञानदायिनी ।
गौरी वसुंधरा गोप्त्री गवां पतिनिषेविता ॥ 11 ॥

भगांगा भगरूपा च भक्तिभावपरायणा ।
छिन्नमस्ता महाधूमा तथा धूम्रविभूषणा ॥ 12 ॥

धर्मकर्मादिरहिता धर्मकर्मपरायणा ।
सीता मातंगिनी मेधा मधुदैत्यविनाशिनी ॥ 13 ॥

भैरवी भुवना माताऽभयदा भवसुंदरी ।
भावुका बगला कृत्या बाला त्रिपुरसुंदरी ॥ 14 ॥

रोहिणी रेवती रम्या रंभा रावणवंदिता ।
शतयज्ञमयी सत्त्वा शतक्रतुवरप्रदा ॥ 15 ॥

शतचंद्रानना देवी सहस्रादित्यसन्निभा ।
सोमसूर्याग्निनयना व्याघ्रचर्मांबरावृता ॥ 16 ॥

अर्धेंदुधारिणी मत्ता मदिरा मदिरेक्षणा ।
इति ते कथितं गोप्यं नाम्नामष्टोत्तरं शतम् ॥ 17 ॥

सुंदर्याः सर्वदं सेव्यं महापातकनाशनम् ।
गोपनीयं गोपनीयं गोपनीयं कलौ युगे ॥ 18 ॥

सहस्रनामपाठस्य फलं यद्वै प्रकीर्तितम् ।
तस्मात्कोटिगुणं पुण्यं स्तवस्यास्य प्रकीर्तनात् ॥ 19 ॥

पठेत्सदा भक्तियुतो नरो यो
निशीथकालेऽप्यरुणोदये वा ।
प्रदोषकाले नवमीदिनेऽथवा
लभेत भोगान्परमाद्भुतान्प्रियान् ॥ 20 ॥

इति ब्रह्मयामले पूर्वखंडे षोडश्यष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: