View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Kamala Ashtottara Satanama Stotram

śrī śiva uvācha
śatamaṣṭōttaraṃ nāmnāṃ kamalāyā varānanē ।
pravakṣyāmyatiguhyaṃ hi na kadāpi prakāśayēt ॥ 1 ॥

ōṃ mahāmāyā mahālakṣmīrmahāvāṇī mahēśvarī ।
mahādēvī mahārātrirmahiṣāsuramardinī ॥ 2 ॥

kālarātriḥ kuhūḥ pūrṇānandādyā bhadrikā niśā ।
jayā riktā mahāśaktirdēvamātā kṛśōdarī ॥ 3 ॥

śachīndrāṇī śakranutā śaṅkarapriyavallabhā ।
mahāvarāhajananī madanōnmathinī mahī ॥ 4 ॥

vaikuṇṭhanātharamaṇī viṣṇuvakṣaḥsthalasthitā ।
viśvēśvarī viśvamātā varadā'bhayadā śivā ॥ 5 ॥

śūlinī chakriṇī mā cha pāśinī śaṅkhadhāriṇī ।
gadinī muṇḍamālā cha kamalā karuṇālayā ॥ 6 ॥

padmākṣadhāriṇī hyambā mahāviṣṇupriyaṅkarī ।
gōlōkanātharamaṇī gōlōkēśvarapūjitā ॥ 7 ॥

gayā gaṅgā cha yamunā gōmatī garuḍāsanā ।
gaṇḍakī sarayūstāpī rēvā chaiva payasvinī ॥ 8 ॥

narmadā chaiva kāvērī kēdārasthalavāsinī ।
kiśōrī kēśavanutā mahēndraparivanditā ॥ 9 ॥

brahmādidēvanirmāṇakāriṇī vēdapūjitā ।
kōṭibrahmāṇḍamadhyasthā kōṭibrahmāṇḍakāriṇī ॥ 10 ॥

śrutirūpā śrutikarī śrutismṛtiparāyaṇā ।
indirā sindhutanayā mātaṅgī lōkamātṛkā ॥ 11 ॥

trilōkajananī tantrā tantramantrasvarūpiṇī ।
taruṇī cha tamōhantrī maṅgaḻā maṅgaḻāyanā ॥ 12 ॥

madhukaiṭabhamathanī śumbhāsuravināśinī ।
niśumbhādiharā mātā hariśaṅkarapūjitā ॥ 13 ॥

sarvadēvamayī sarvā śaraṇāgatapālinī ।
śaraṇyā śambhuvanitā sindhutīranivāsinī ॥ 14 ॥

gandharvagānarasikā gītā gōvindavallabhā ।
trailōkyapālinī tattvarūpā tāruṇyapūritā ॥ 15 ॥

chandrāvalī chandramukhī chandrikā chandrapūjitā ।
chandrā śaśāṅkabhaginī gītavādyaparāyaṇā ॥ 16 ॥

sṛṣṭirūpā sṛṣṭikarī sṛṣṭisaṃhārakāriṇī ।
iti tē kathitaṃ dēvi ramānāmaśatāṣṭakam ॥ 17 ॥

trisandhyaṃ prayatō bhūtvā paṭhēdētatsamāhitaḥ ।
yaṃ yaṃ kāmayatē kāmaṃ taṃ taṃ prāpnōtyasaṃśayam ॥ 18 ॥

imaṃ stavaṃ yaḥ paṭhatīha martyō
vaikuṇṭhapatnyāḥ paramādarēṇa ।
dhanādhipādyaiḥ parivanditaḥ syāt
prayāsyati śrīpadamantakālē ॥ 19 ॥

iti śrī kamalāṣṭōttaraśatanāmastōtram ।




Browse Related Categories: