śrī śiva uvācha
śatamaṣṭōttaraṃ nāmnāṃ kamalāyā varānanē ।
pravakṣyāmyatiguhyaṃ hi na kadāpi prakāśayēt ॥ 1 ॥
ōṃ mahāmāyā mahālakṣmīrmahāvāṇī mahēśvarī ।
mahādēvī mahārātrirmahiṣāsuramardinī ॥ 2 ॥
kālarātriḥ kuhūḥ pūrṇānandādyā bhadrikā niśā ।
jayā riktā mahāśaktirdēvamātā kṛśōdarī ॥ 3 ॥
śachīndrāṇī śakranutā śaṅkarapriyavallabhā ।
mahāvarāhajananī madanōnmathinī mahī ॥ 4 ॥
vaikuṇṭhanātharamaṇī viṣṇuvakṣaḥsthalasthitā ।
viśvēśvarī viśvamātā varadā'bhayadā śivā ॥ 5 ॥
śūlinī chakriṇī mā cha pāśinī śaṅkhadhāriṇī ।
gadinī muṇḍamālā cha kamalā karuṇālayā ॥ 6 ॥
padmākṣadhāriṇī hyambā mahāviṣṇupriyaṅkarī ।
gōlōkanātharamaṇī gōlōkēśvarapūjitā ॥ 7 ॥
gayā gaṅgā cha yamunā gōmatī garuḍāsanā ।
gaṇḍakī sarayūstāpī rēvā chaiva payasvinī ॥ 8 ॥
narmadā chaiva kāvērī kēdārasthalavāsinī ।
kiśōrī kēśavanutā mahēndraparivanditā ॥ 9 ॥
brahmādidēvanirmāṇakāriṇī vēdapūjitā ।
kōṭibrahmāṇḍamadhyasthā kōṭibrahmāṇḍakāriṇī ॥ 10 ॥
śrutirūpā śrutikarī śrutismṛtiparāyaṇā ।
indirā sindhutanayā mātaṅgī lōkamātṛkā ॥ 11 ॥
trilōkajananī tantrā tantramantrasvarūpiṇī ।
taruṇī cha tamōhantrī maṅgaḻā maṅgaḻāyanā ॥ 12 ॥
madhukaiṭabhamathanī śumbhāsuravināśinī ।
niśumbhādiharā mātā hariśaṅkarapūjitā ॥ 13 ॥
sarvadēvamayī sarvā śaraṇāgatapālinī ।
śaraṇyā śambhuvanitā sindhutīranivāsinī ॥ 14 ॥
gandharvagānarasikā gītā gōvindavallabhā ।
trailōkyapālinī tattvarūpā tāruṇyapūritā ॥ 15 ॥
chandrāvalī chandramukhī chandrikā chandrapūjitā ।
chandrā śaśāṅkabhaginī gītavādyaparāyaṇā ॥ 16 ॥
sṛṣṭirūpā sṛṣṭikarī sṛṣṭisaṃhārakāriṇī ।
iti tē kathitaṃ dēvi ramānāmaśatāṣṭakam ॥ 17 ॥
trisandhyaṃ prayatō bhūtvā paṭhēdētatsamāhitaḥ ।
yaṃ yaṃ kāmayatē kāmaṃ taṃ taṃ prāpnōtyasaṃśayam ॥ 18 ॥
imaṃ stavaṃ yaḥ paṭhatīha martyō
vaikuṇṭhapatnyāḥ paramādarēṇa ।
dhanādhipādyaiḥ parivanditaḥ syāt
prayāsyati śrīpadamantakālē ॥ 19 ॥
iti śrī kamalāṣṭōttaraśatanāmastōtram ।