View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Shodashi (Tripura Sundari) Ashtottara Satanama Stotram

bhṛguruvācha
chaturvaktra jagannātha stōtraṃ vada mayi prabhō ।
yasyānuṣṭhānamātrēṇa narō bhaktimavāpnuyāt ॥ 1 ॥

brahmōvācha
sahasranāmnāmākṛṣya nāmnāmaṣṭōttaraṃ śatam ।
guhyādguhyataraṃ guhyaṃ sundaryāḥ parikīrtitam ॥ 2 ॥

asya śrīṣōḍaśyaṣṭōttaraśatanāmastōtrasya śambhurṛṣiḥ anuṣṭup Chandaḥ śrīṣōḍaśī dēvatā dharmārthakāmamōkṣasiddhyarthē japē viniyōgaḥ ।

tripurā ṣōḍaśī mātā tryakṣarā tritayā trayī ।
sundarī sumukhī sēvyā sāmavēdaparāyaṇā ॥ 3 ॥

śāradā śabdanilayā sāgarā saridambarā ।
śuddhā śuddhatanuḥ sādhvī śivadhyānaparāyaṇā ॥ 4 ॥

svāminī śambhuvanitā śāmbhavī cha sarasvatī ।
samudramathinī śīghragāminī śīghrasiddhidā ॥ 5 ॥

sādhusēvyā sādhugamyā sādhusantuṣṭamānasā ।
khaṭvāṅgadhāriṇī kharvā khaḍgakharparadhāriṇī ॥ 6 ॥

ṣaḍvargabhāvarahitā ṣaḍvargaparichārikā ।
ṣaḍvargā cha ṣaḍaṅgā cha ṣōḍhā ṣōḍaśavārṣikī ॥ 7 ॥

kraturūpā kratumatī ṛbhukṣakratumaṇḍitā ।
kavargādipavargāntā antasthā'nantarūpiṇī ॥ 8 ॥

akārākārarahitā kālamṛtyujarāpahā ।
tanvī tattvēśvarī tārā trivarṣā jñānarūpiṇī ॥ 9 ॥

kālī karālī kāmēśī Chāyā sañjñāpyarundhatī ।
nirvikalpā mahāvēgā mahōtsāhā mahōdarī ॥ 10 ॥

mēghā balākā vimalā vimalajñānadāyinī ।
gaurī vasundharā gōptrī gavāṃ patiniṣēvitā ॥ 11 ॥

bhagāṅgā bhagarūpā cha bhaktibhāvaparāyaṇā ।
Chinnamastā mahādhūmā tathā dhūmravibhūṣaṇā ॥ 12 ॥

dharmakarmādirahitā dharmakarmaparāyaṇā ।
sītā mātaṅginī mēdhā madhudaityavināśinī ॥ 13 ॥

bhairavī bhuvanā mātā'bhayadā bhavasundarī ।
bhāvukā bagalā kṛtyā bālā tripurasundarī ॥ 14 ॥

rōhiṇī rēvatī ramyā rambhā rāvaṇavanditā ।
śatayajñamayī sattvā śatakratuvarapradā ॥ 15 ॥

śatachandrānanā dēvī sahasrādityasannibhā ।
sōmasūryāgninayanā vyāghracharmāmbarāvṛtā ॥ 16 ॥

ardhēndudhāriṇī mattā madirā madirēkṣaṇā ।
iti tē kathitaṃ gōpyaṃ nāmnāmaṣṭōttaraṃ śatam ॥ 17 ॥

sundaryāḥ sarvadaṃ sēvyaṃ mahāpātakanāśanam ।
gōpanīyaṃ gōpanīyaṃ gōpanīyaṃ kalau yugē ॥ 18 ॥

sahasranāmapāṭhasya phalaṃ yadvai prakīrtitam ।
tasmātkōṭiguṇaṃ puṇyaṃ stavasyāsya prakīrtanāt ॥ 19 ॥

paṭhētsadā bhaktiyutō narō yō
niśīthakālē'pyaruṇōdayē vā ।
pradōṣakālē navamīdinē'thavā
labhēta bhōgānparamādbhutānpriyān ॥ 20 ॥

iti brahmayāmalē pūrvakhaṇḍē ṣōḍaśyaṣṭōttaraśatanāma stōtram ।




Browse Related Categories: