bhṛguruvācha
chaturvaktra jagannātha stōtraṃ vada mayi prabhō ।
yasyānuṣṭhānamātrēṇa narō bhaktimavāpnuyāt ॥ 1 ॥
brahmōvācha
sahasranāmnāmākṛṣya nāmnāmaṣṭōttaraṃ śatam ।
guhyādguhyataraṃ guhyaṃ sundaryāḥ parikīrtitam ॥ 2 ॥
asya śrīṣōḍaśyaṣṭōttaraśatanāmastōtrasya śambhurṛṣiḥ anuṣṭup Chandaḥ śrīṣōḍaśī dēvatā dharmārthakāmamōkṣasiddhyarthē japē viniyōgaḥ ।
tripurā ṣōḍaśī mātā tryakṣarā tritayā trayī ।
sundarī sumukhī sēvyā sāmavēdaparāyaṇā ॥ 3 ॥
śāradā śabdanilayā sāgarā saridambarā ।
śuddhā śuddhatanuḥ sādhvī śivadhyānaparāyaṇā ॥ 4 ॥
svāminī śambhuvanitā śāmbhavī cha sarasvatī ।
samudramathinī śīghragāminī śīghrasiddhidā ॥ 5 ॥
sādhusēvyā sādhugamyā sādhusantuṣṭamānasā ।
khaṭvāṅgadhāriṇī kharvā khaḍgakharparadhāriṇī ॥ 6 ॥
ṣaḍvargabhāvarahitā ṣaḍvargaparichārikā ।
ṣaḍvargā cha ṣaḍaṅgā cha ṣōḍhā ṣōḍaśavārṣikī ॥ 7 ॥
kraturūpā kratumatī ṛbhukṣakratumaṇḍitā ।
kavargādipavargāntā antasthā'nantarūpiṇī ॥ 8 ॥
akārākārarahitā kālamṛtyujarāpahā ।
tanvī tattvēśvarī tārā trivarṣā jñānarūpiṇī ॥ 9 ॥
kālī karālī kāmēśī Chāyā sañjñāpyarundhatī ।
nirvikalpā mahāvēgā mahōtsāhā mahōdarī ॥ 10 ॥
mēghā balākā vimalā vimalajñānadāyinī ।
gaurī vasundharā gōptrī gavāṃ patiniṣēvitā ॥ 11 ॥
bhagāṅgā bhagarūpā cha bhaktibhāvaparāyaṇā ।
Chinnamastā mahādhūmā tathā dhūmravibhūṣaṇā ॥ 12 ॥
dharmakarmādirahitā dharmakarmaparāyaṇā ।
sītā mātaṅginī mēdhā madhudaityavināśinī ॥ 13 ॥
bhairavī bhuvanā mātā'bhayadā bhavasundarī ।
bhāvukā bagalā kṛtyā bālā tripurasundarī ॥ 14 ॥
rōhiṇī rēvatī ramyā rambhā rāvaṇavanditā ।
śatayajñamayī sattvā śatakratuvarapradā ॥ 15 ॥
śatachandrānanā dēvī sahasrādityasannibhā ।
sōmasūryāgninayanā vyāghracharmāmbarāvṛtā ॥ 16 ॥
ardhēndudhāriṇī mattā madirā madirēkṣaṇā ।
iti tē kathitaṃ gōpyaṃ nāmnāmaṣṭōttaraṃ śatam ॥ 17 ॥
sundaryāḥ sarvadaṃ sēvyaṃ mahāpātakanāśanam ।
gōpanīyaṃ gōpanīyaṃ gōpanīyaṃ kalau yugē ॥ 18 ॥
sahasranāmapāṭhasya phalaṃ yadvai prakīrtitam ।
tasmātkōṭiguṇaṃ puṇyaṃ stavasyāsya prakīrtanāt ॥ 19 ॥
paṭhētsadā bhaktiyutō narō yō
niśīthakālē'pyaruṇōdayē vā ।
pradōṣakālē navamīdinē'thavā
labhēta bhōgānparamādbhutānpriyān ॥ 20 ॥
iti brahmayāmalē pūrvakhaṇḍē ṣōḍaśyaṣṭōttaraśatanāma stōtram ।