pādukē yatirājasya kathayanti yadākhyayā ।
tasya dāśarathēḥ pādau śirasā dhārayāmyaham ॥
pāṣaṇḍadrumaṣaṇḍadāvadahanaśchārvākaśailāśaniḥ
bauddhadhvāntanirāsavāsarapatirjainēbhakaṇṭhīravaḥ ।
māyāvādi bhujaṅgabhaṅgagaruḍastraividya chūḍāmaṇiḥ
śrīraṅgēśajayadhvajō vijayatē rāmānujō'yaṃ muniḥ ॥ 1 ॥
pāṣaṇḍa ṣaṇḍagirikhaṇḍanavajradaṇḍāḥ
prachChannabauddhamakarālayamanthadaṇḍāḥ ।
vēdāntasārasukhadarśanadīpadaṇḍāḥ
rāmānujasya vilasantimunēstridaṇḍāḥ ॥ 2 ॥
chāritrōddhāradaṇḍaṃ chaturanayapathālaṅkriyākētudaṇḍaṃ
sadvidyādīpadaṇḍaṃ sakalakalikathāsaṃhṛtēḥ kāladaṇḍam ।
trayyantālambadaṇḍaṃ tribhuvanavijayachChatrasauvarṇadaṇḍam
dhattērāmānujāryaḥ pratikathakaśirō vajradaṇḍaṃ tridaṇḍam ॥ 3 ॥
trayyā māṅgaḻyasūtraṃ trithāyugapayuga rōhaṇālambasūtraṃ
sadvidyādīpasūtraṃ saguṇanayavidāṃ sambadāṃhārasūtram ।
prajñāsūtraṃ budhānāṃ praśamadhanamanaḥ padminīnālasūtraṃ
rakṣāsūtraṃ munīnāṃ jayati yatipatērvakṣasi brahmasūtram ॥ 4 ॥
pāṣaṇḍasāgaramahābaḍabāmukhāgniḥ
śrīraṅgarājacharaṇāmbujamūladāsaḥ ।
śrīviṣṇulōkamaṇi maṇḍapamārgadāyī
rāmānujō vijayatē yatirājarājaḥ ॥ 5 ॥
									
									
			Browse Related Categories: