View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Dhati Panchakam

pādukē yatirājasya kathayanti yadākhyayā ।
tasya dāśarathēḥ pādau śirasā dhārayāmyaham ॥

pāṣaṇḍadrumaṣaṇḍadāvadahanaśchārvākaśailāśaniḥ
bauddhadhvāntanirāsavāsarapatirjainēbhakaṇṭhīravaḥ ।
māyāvādi bhujaṅgabhaṅgagaruḍastraividya chūḍāmaṇiḥ
śrīraṅgēśajayadhvajō vijayatē rāmānujō'yaṃ muniḥ ॥ 1 ॥

pāṣaṇḍa ṣaṇḍagirikhaṇḍanavajradaṇḍāḥ
prachChannabauddhamakarālayamanthadaṇḍāḥ ।
vēdāntasārasukhadarśanadīpadaṇḍāḥ
rāmānujasya vilasantimunēstridaṇḍāḥ ॥ 2 ॥

chāritrōddhāradaṇḍaṃ chaturanayapathālaṅkriyākētudaṇḍaṃ
sadvidyādīpadaṇḍaṃ sakalakalikathāsaṃhṛtēḥ kāladaṇḍam ।
trayyantālambadaṇḍaṃ tribhuvanavijayachChatrasauvarṇadaṇḍam
dhattērāmānujāryaḥ pratikathakaśirō vajradaṇḍaṃ tridaṇḍam ॥ 3 ॥

trayyā māṅgaḻyasūtraṃ trithāyugapayuga rōhaṇālambasūtraṃ
sadvidyādīpasūtraṃ saguṇanayavidāṃ sambadāṃhārasūtram ।
prajñāsūtraṃ budhānāṃ praśamadhanamanaḥ padminīnālasūtraṃ
rakṣāsūtraṃ munīnāṃ jayati yatipatērvakṣasi brahmasūtram ॥ 4 ॥

pāṣaṇḍasāgaramahābaḍabāmukhāgniḥ
śrīraṅgarājacharaṇāmbujamūladāsaḥ ।
śrīviṣṇulōkamaṇi maṇḍapamārgadāyī
rāmānujō vijayatē yatirājarājaḥ ॥ 5 ॥




Browse Related Categories: