कैलासशिखरे रम्ये गौरी पप्रच्छ शंकरम् ।
ब्रह्मांडाखिलनाथस्त्वं सृष्टिसंहारकारकः ॥ 1 ॥
त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः ।
नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥ 2 ॥
आश्चर्यमिदमत्यंतं जायते मम शंकर ।
तत्प्राणेश महाप्राज्ञ संशयं छिंधि मे प्रभो ॥ 3 ॥
श्रीमहादेव उवाच-
धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे ।
रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥ 4 ॥
स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि ।
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ 5 ॥
दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् ।
इदं रहस्यं परमं पुरुषार्थप्रदायकम् ॥ 6 ॥
धनरत्नौघमाणिक्यं तुरंगं च गजादिकम् ।
ददाति स्मरणादेव महामोक्षप्रदायकम् ॥ 7 ॥
तत्तेऽहं संप्रवक्ष्यामि शृणुष्वावहिता प्रिये ।
योऽसौ निरंजनो देवश्चित्स्वरूपी जनार्दनः ॥ 8 ॥
संसारसागरोत्तारकारणाय नृणां सदा ।
श्रीरंगादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥ 9 ॥
ततो लोका महामूढा विष्णुभक्तिविवर्जिताः ।
निश्चयं नाधिगच्छंति पुनर्नारायणो हरिः ॥ 10 ॥
निरंजनो निराकारो भक्तानां प्रीतिकामदः ।
बृंदावनविहाराय गोपालं रूपमुद्वहन् ॥ 11 ॥
मुरलीवादनाधारी राधायै प्रीतिमावहन् ।
अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः ॥ 12 ॥
श्रीकृष्णचंद्रो भगवान् नंदगोपवरोद्यतः ।
धरणीरूपिणी माता यशोदा नंदगेहिनी ॥ 13 ॥
द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः ।
ब्रह्मणाऽभ्यर्थितो देवो देवैरपि सुरेश्वरः ॥ 14 ॥
जातोऽवन्यां च मुदितो मुरलीवाचनेच्छया ।
श्रिया सार्धं वचः कृत्वा ततो जातो महीतले ॥ 15 ॥
संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् ।
एतज्ज्योतिरहं वंद्यं चिंतयामि सनातनम् ॥ 16 ॥
गौरतेजो विना यस्तु श्यामतेजस्समर्चयेत् ।
जपेद्वा ध्यायते वापि स भवेत्पातकी शिवे ॥ 17 ॥
स ब्रह्महा सुरापी च स्वर्णस्तेयी च पंचमः ।
एतैर्दोषैर्विलिप्येत तेजोभेदान्महीश्वरि ॥ 18 ॥
तस्माज्ज्योतिरभूद्द्वेधा राधामाधवरूपकम् ।
तस्मादिदं महादेवि गोपालेनैव भाषितम् ॥ 19 ॥
दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमंडले ।
ततः पृष्टवती राधा संदेहं भेदमात्मनः ॥ 20 ॥
निरंजनात्समुत्पन्नं मायातीतं जगन्मयम् ।
श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥ 21 ॥
ततो नारदतस्सर्वं विरला वैष्णवास्तथा ।
कलौ जानंति देवेशि गोपनीयं प्रयत्नतः ॥ 22 ॥
शठाय कृपणायाथ डांभिकाय सुरेश्वरि ।
ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥ 23 ॥
ॐ अस्य श्रीगोपालसहस्रनामस्तोत्र महामंत्रस्य श्रीनारद ऋषिः, अनुष्टुप् छंदः, श्रीगोपालो देवता, कामो बीजं, माया शक्तिः, चंद्रः कीलकं, श्रीकृष्णचंद्र भक्तिरूपफलप्राप्तये श्रीगोपालसहस्रनामस्तोत्रजपे विनियोगः ।
ॐ ऐं क्लीं बीजं, श्रीं ह्रीं शक्तिः, श्री बृंदावननिवासः कीलकं, श्रीराधाप्रियं परं ब्रह्मेति मंत्रः, धर्मादि चतुर्विध पुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।
न्यासः ।
ॐ नारद ऋषये नमः शिरसि ।
अनुष्टुप् छंदसे नमः मुखे ।
श्रीगोपालदेवतायै नमः हृदये ।
क्लीं कीलकाय नमः नाभौ ।
ह्रीं शक्तये नमः गुह्ये ।
श्रीं कीलकाय नमः फालयोः ।
ॐ क्लीं कृष्णाय गोविंदाय गोपीजनवल्लभाय स्वाहा इति मूलमंत्रः ।
करन्यासः ।
ॐ क्लां अंगुष्ठाभ्यां नमः ।
ॐ क्लीं तर्जनीभ्यां नमः ।
ॐ क्लूं मध्यमाभ्यां नमः ।
ॐ क्लैं अनामिकाभ्यां नमः ।
ॐ क्लौं कनिष्ठिकाभ्यां नमः ।
ॐ क्लः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः ।
ॐ क्लां हृदयाय नमः ।
ॐ क्लीं शिरसे स्वाहा ।
ॐ क्लूं शिखायै वषट् ।
ॐ क्लैं कवचाय हुम् ।
ॐ क्लौं नेत्रत्रयाय वौषट् ।
ॐ क्लः अस्त्राय फट् ।
मूलमंत्रन्यासः ।
क्लीं अंगुष्ठाभ्यां नमः ।
कृष्णाय तर्जनीभ्यां नमः ।
गोविंदाय मध्यमाभ्यां नमः ।
गोपीजन अनामिकाभ्यां नमः ।
वल्लभाय कनिष्ठिकाभ्यां नमः ।
स्वाहा करतलकरपृष्ठाभ्यां नमः ।
क्लीं हृदयाय नमः ।
कृष्णाय शिरसे स्वाहा ।
गोविंदाय शिखायै वषट् ।
गोपीजन कवचाय हुम् ।
वल्लभाय नेत्रत्रयाय वौषट् ।
स्वाहा अस्त्राय फट् ।
ध्यानम् ।
फुल्लेंदीवरकांतिमिंदुवदनं बर्हावतंसप्रियं
श्रीवत्सांकमुदारकौस्तुभधरं पीतांबरं सुंदरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसंघावृतं
गोविंदं कलवेणुवादनपरं दिव्यांगभूषं भजे ॥ 1 ॥
कस्तूरीतिलकं ललाटफलके वक्षस्स्थले कौस्तुभं
नासाग्रे वरमौक्तिकं करतले वेणुं करे कंकणम् ।
सर्वांगे हरिचंदनं च कलयन् कंठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ 2 ॥
ॐ क्लीं देवः कामदेवः कामबीजशिरोमणिः ।
श्रीगोपालो महीपालो वेदवेदांगपारगः ॥ 1 ॥
कृष्णः कमलपत्राक्षः पुंडरीकः सनातनः ।
गोपतिर्भूपतिः शास्ता प्रहर्ता विश्वतोमुखः ॥ 2 ॥
आदिकर्ता महाकर्ता महाकालः प्रतापवान् ।
जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः ॥ 3 ॥
मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान् ।
नारायणो हृषीकेशो गोविंदो गरुडध्वजः ॥ 4 ॥
गोकुलेशो महाचंद्रः शर्वरीप्रियकारकः ।
कमलामुखलोलाक्षः पुंडरीकः शुभावहः ॥ 5 ॥
दुर्वासाः कपिलो भौमः सिंधुसागरसंगमः ।
गोविंदो गोपतिर्गोत्रः कालिंदीप्रेमपूरकः ॥ 6 ॥
गोपस्वामी गोकुलेंद्रः गोवर्धनवरप्रदः ।
नंदादिगोकुलत्राता दाता दारिद्र्यभंजनः ॥ 7 ॥
सर्वमंगलदाता च सर्वकामवरप्रदः ।
आदिकर्ता महीभर्ता सर्वसागरसिंधुजः ॥ 8 ॥
गजगामी गजोद्धारी कामी कामकलानिधिः ।
कलंकरहितश्चंद्रो बिंबास्यो बिंबसत्तमः ॥ 9 ॥
मालाकारः कृपाकारः कोकिलस्वरभूषणः ।
रामो नीलांबरो देही हली द्विविदमर्दनः ॥ 10 ॥
सहस्राक्षपुरीभेत्ता महामारीविनाशनः ।
शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥ 11 ॥
कुमारीवरदायी च वरेण्यो मीनकेतनः ।
नरो नारायणो धीरो धरापतिरुदारधीः ॥ 12 ॥
श्रीपतिः श्रीनिधिः श्रीमान् मापतिः प्रतिराजहा ।
बृंदापतिः कुलं ग्रामी धाम ब्रह्मसनातनः ॥ 13 ॥
रेवतीरमणो रामः प्रियश्चंचललोचनः ।
रामायणशरीरश्च रामो रामः श्रियःपतिः ॥ 14 ॥
शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः ।
राधाराधयिताराधी राधाचित्तप्रमोदकः ॥ 15 ॥
राधारतिसुखोपेतो राधामोहनतत्परः ।
राधावशीकरो राधाहृदयांभोजषट्पदः ॥ 16 ॥
राधालिंगनसम्मोदो राधानर्तनकौतुकः ।
राधासंजातसंप्रीतो राधाकामफलप्रदः ॥ 17 ॥
बृंदापतिः कोकनिधिः कोकशोकविनाशनः ।
चंद्रापतिश्चंद्रपतिश्चंडकोदंडभंजनः ॥ 18 ॥
रामो दाशरथी रामो भृगुवंशसमुद्भवः ।
आत्मारामो जितक्रोधो मोहो मोहांधभंजनः ॥ 19 ॥
वृषभानुभवो भावी काश्यपिः करुणानिधिः ।
कोलाहलो हलो हाली हली हलधरप्रियः ॥ 20 ॥
राधामुखाब्जमार्तांडो भास्करो रविजो विधुः ।
विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥ 21 ॥
रोहिणीहृदयानंदी वसुदेवात्मजो बलिः ।
नीलांबरो रौहिणेयो जरासंधवधोऽमलः ॥ 22 ॥
नागो जवांभो विरुदो वीरहा वरदो बली ।
गोपदो विजयी विद्वान् शिपिविष्टः सनातनः ॥ 23 ॥
परशुरामवचोग्राही वरग्राही सृगालहा ।
दमघोषोपदेष्टा च रथग्राही सुदर्शनः ॥ 24 ॥
वीरपत्नीयशस्त्राता जराव्याधिविघातकः ।
द्वारकावासतत्त्वज्ञो हुताशनवरप्रदः ॥ 25 ॥
यमुनावेगसंहारी नीलांबरधरः प्रभुः ।
विभुः शरासनो धन्वी गणेशो गणनायकः ॥ 26 ॥
लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशकः ।
वामनो वामनीभूतो वमनो वमनारुहः ॥ 27 ॥
यशोदानंदनः कर्ता यमलार्जुनमुक्तिदः ।
उलूखली महामानो दामबद्धाह्वयी शमी ॥ 28 ॥
भक्तानुकारी भगवान् केशवोऽचलधारकः ।
केशिहा मधुहा मोही वृषासुरविघातकः ॥ 29 ॥
अघासुरविघाती च पूतनामोक्षदायकः ।
कुब्जाविनोदी भगवान् कंसमृत्युर्महामुखी ॥ 30 ॥
अश्वमेधो वाजपेयो गोमेधो नरमेधवान् ।
कंदर्पकोटिलावण्यश्चंद्रकोटिसुशीतलः ॥ 31 ॥
रविकोटिप्रतीकाशो वायुकोटिमहाबलः ।
ब्रह्मा ब्रह्मांडकर्ता च कमलावांछितप्रदः ॥ 32 ॥
कमली कमलाक्षश्च कमलामुखलोलुपः ।
कमलाव्रतधारी च कमलाभः पुरंदरः ॥ 33 ॥
सौभाग्याधिकचित्तश्च महामायी मदोत्कटः ।
ताटकारिः सुरत्राता मारीचक्षोभकारकः ॥ 34 ॥
विश्वामित्रप्रियो दांतो रामो राजीवलोचनः ।
लंकाधिपकुलध्वंसी विभीषणवरप्रदः ॥ 35 ॥
सीतानंदकरो रामो वीरो वारिधिबंधनः ।
खरदूषणसंहारी साकेतपुरवासवान् ॥ 36 ॥
चंद्रावलिपतिः कूलः केशिकंसवधोऽमरः ।
माधवो मधुहा माध्वी माध्वीको माधवी विभुः ॥ 37 ॥
मुंजाटवीगाहमानो धेनुकारिर्दशात्मजः ।
वंशीवटविहारी च गोवर्धनवनाश्रयः ॥ 38 ॥
तथा तालवनोद्देशी भांडीरवनशंकरः ।
तृणावर्तकृपाकारी वृषभानुसुतापतिः ॥ 39 ॥
राधाप्राणसमो राधावदनाब्जमधूत्कटः ।
गोपीरंजनदैवज्ञः लीलाकमलपूजितः ॥ 40 ॥
क्रीडाकमलसंदोहो गोपिकाप्रीतिरंजनः ।
रंजको रंजनो रंगो रंगी रंगमहीरुहः ॥ 41 ॥
कामः कामारिभक्तश्च पुराणपुरुषः कविः ।
नारदो देवलो भीमो बालो बालमुखांबुजः ॥ 42 ॥
अंबुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः ।
ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥ 43 ॥
पद्मनाभः सुरज्येष्ठो ब्रह्मा रुद्रोऽहिभूषितः ।
गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रहिः ॥ 44 ॥
गणाश्रयो गणाध्यक्षो क्रोडीकृतजगत्त्रयः ।
यादवेंद्रो द्वारकेंद्रो मथुरावल्लभो धुरी ॥ 45 ॥
भ्रमरः कुंतली कुंतीसुतरक्षी महामनाः ।
यमुनावरदाता च काश्यपस्य वरप्रदः ॥ 46 ॥
शंखचूडवधोद्दामो गोपीरक्षणतत्परः ।
पांचजन्यकरो रामी त्रिरामी वनजो जयः ॥ 47 ॥
फाल्गुणः फल्गुनसखो विराधवधकारकः ।
रुक्मिणीप्राणनाथश्च सत्यभामाप्रियंकरः ॥ 48 ॥
कल्पवृक्षो महावृक्षो दानवृक्षो महाफलः ।
अंकुशो भूसुरो भावो भामको भ्रामको हरिः ॥ 49 ॥
सरलः शाश्वतो वीरो यदुवंशशिवात्मकः ।
प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥ 50 ॥
महाधनो महावीरो वनमालाविभूषणः ।
तुलसीदामशोभाढ्यो जालंधरविनाशनः ॥ 51 ॥
सूरः सूर्यो मृकंडुश्च भास्वरो विश्वपूजितः ।
रविस्तमोहा वह्निश्च बाडबो बडबानलः ॥ 52 ॥
दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः ।
गोपीनाथो महीनाथो बृंदानाथोऽवरोधकः ॥ 53 ॥
प्रपंची पंचरूपश्च लतागुल्मश्च गोमतिः ।
गंगा च यमुनारूपो गोदा वेत्रवती तथा ॥ 54 ॥
कावेरी नर्मदा तापी गंडकी सरयू रजः ।
राजसस्तामसस्सत्त्वी सर्वांगी सर्वलोचनः ॥ 55 ॥
सुधामयोऽमृतमयो योगिनां वल्लभः शिवः ।
बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥ 56 ॥
वंशी वंशधरो लोको विलोको मोहनाशनः ।
रवरावो रवो रावो वलो वालो वलाहकः ॥ 57 ॥
शिवो रुद्रो नलो नीलो लांगली लांगलाश्रयः ।
पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥ 58 ॥
मोहिनीमोहनो मायी महामायो महासुखी ।
वृषो वृषाकपिः कालः कालीदमनकारकः ॥ 59 ॥
कुब्जाभाग्यप्रदो वीरो रजकक्षयकारकः ।
कोमलो वारुणी राजा जलजो जलधारकः ॥ 60 ॥
हारकः सर्वपापघ्नः परमेष्ठी पितामहः ।
खड्गधारी कृपाकारी राधारमणसुंदरः ॥ 61 ॥
द्वादशारण्यसंभोगी शेषनागफणालयः ।
कामः श्यामः सुखश्रीदः श्रीपतिः श्रीनिधिः कृतिः ॥ 62 ॥
हरिर्हरो नरो नारो नरोत्तम इषुप्रियः ।
गोपालचित्तहर्ता च कर्ता संसारतारकः ॥ 63 ॥
आदिदेवो महादेवो गौरीगुरुरनाश्रयः ।
साधुर्मधुर्विधुर्धाता त्राताऽक्रूरपरायणः ॥ 64 ॥
रोलंबी च हयग्रीवो वानरारिर्वनाश्रयः ।
वनं वनी वनाध्यक्षो महावंद्यो महामुनिः ॥ 65 ॥
स्यमंतकमणिप्राज्ञः विज्ञो विघ्नविघातकः ।
गोवर्धनो वर्धनीयो वर्धनी वर्धनप्रियः ॥ 66 ॥
वार्धन्यो वर्धनो वर्धी वर्धिष्णस्तु सुखप्रियः ।
वर्धितो वर्धको वृद्धो बृंदारकजनप्रियः ॥ 67 ॥
गोपालरमणीभर्ता सांबकुष्ठविनाशनः ।
रुक्मिणीहरणप्रेमा प्रेमी चंद्रावलीपतिः ॥ 68 ॥
श्रीकर्ता विश्वभर्ता च नारायण नरो बली ।
गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥ 69 ॥
व्यासो नारायणो दिव्यो भव्यो भावुकधारकः ।
श्वःश्रेयसं शिवं भद्रं भावुकं भवुकं शुभम् ॥ 70 ॥
शुभात्मकः शुभः शास्ता प्रशस्तो मेघनादहा ।
ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥ 71 ॥
कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः ।
कृष्णः कामी सदा कृष्णः समस्तप्रियकारकः ॥ 72 ॥
नंदो नंदी महानंदी मादी मादनकः किली ।
मीली हिली गिली गोली गोलो गोलालयो गुली ॥ 73 ॥
गुग्गुली मारकी शाखी वटः पिप्पलकः कृती ।
म्लेच्छहा कालहर्ता च यशोदा यश एव च ॥ 74 ॥
अच्युतः केशवो विष्णुः हरिः सत्यो जनार्दनः ।
हंसो नारायणो नीलो लीनो भक्तिपरायणः ॥ 75 ॥
जानकीवल्लभो रामो विरामो विषनाशनः ।
सिंहभानुर्महाभानु-र्वीरभानुर्महोदधिः ॥ 76 ॥
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।
गोकुलानंदकारी च प्रतिज्ञापरिपालकः ॥ 77 ॥
सदारामः कृपारामो महारामो धनुर्धरः ।
पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥ 78 ॥
कमलाश्वतरो रामो रामायणप्रवर्तकः ।
द्यौर्दिवो दिवसो दिव्यो भव्यो भागी भयापहः ॥ 79 ॥
पार्वतीभाग्यसहितो भर्ता लक्ष्मीसहायवान् । [विलासवान्]
विलासी साहसी सर्वी गर्वी गर्वितलोचनः ॥ 80 ॥
सुरारिर्लोकधर्मज्ञो जीवनो जीवनांतकः ।
यमो यमारिर्यमनो यमी यामविघातकः ॥ 81 ॥
वंशुली पांशुली पांसुः पांडुरर्जुनवल्लभः ।
ललिता चंद्रिकामाला माली मालांबुजाश्रयः ॥ 82 ॥
अंबुजाक्षो महायक्षो दक्षश्चिंतामणिप्रभुः ।
मणिर्दिनमणिश्चैव केदारो बदरीश्रयः ॥ 83 ॥
बदरीवनसंप्रीतो व्यासः सत्यवतीसुतः ।
अमरारिनिहंता च सुधासिंधुविधूदयः ॥ 84 ॥
चंद्रो रविः शिवः शूली चक्री चैव गदाधरः ।
श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥ 85 ॥
श्रीपतिः पुंडरीकाक्षः पद्मनाभो जगत्पतिः ।
वासुदेवोऽप्रमेयात्मा केशवो गरुडध्वजः ॥ 86 ॥
नारायणः परं धाम देवदेवो महेश्वरः ।
चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥ 87 ॥
भगवान् सर्वभूतेशो गोपालः सर्वपालकः ।
अनंतो निर्गुणो नित्यो निर्विकल्पो निरंजनः ॥ 88 ॥
निराधारो निराकारो निराभासो निराश्रयः ।
पुरुषः प्रणवातीतो मुकुंदः परमेश्वरः ॥ 89 ॥
क्षणावनिः सार्वभौमो वैकुंठो भक्तवत्सलः ।
विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः ॥ 90 ॥
देवकीगर्भसंभूतो यशोदावत्सलो हरिः ।
शिवः संकर्षणः शंभुर्भूतनाथो दिवस्पतिः ॥ 91 ॥
अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः ।
निर्वाणनायको नित्यो नीलजीमूतसन्निभः ॥ 92 ॥
कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः ।
हृषीकेशः पीतवासा वसुदेवप्रियात्मजः ॥ 93 ॥
नंदगोपकुमारार्यो नवनीताशनो विभुः ।
पुराणः पुरुषश्रेष्ठः शंखपाणिः सुविक्रमः ॥ 94 ॥
अनिरुद्धश्चक्रधरः शार्ङ्गपाणिश्चतुर्भुजः ।
गदाधरः सुरार्तिघ्नो गोविंदो नंदकायुधः ॥ 95 ॥
बृंदावनचरः शौरिर्वेणुवाद्यविशारदः ।
तृणावर्तांतको भीमसाहसो बहुविक्रमः ॥ 96 ॥
शकटासुरसंहारी बकासुरविनाशनः ।
धेनुकासुरसंहारी पूतनारिर्नृकेसरी ॥ 97 ॥
पितामहो गुरुस्साक्षी प्रत्यगात्मा सदाशिवः ।
अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्धनः ॥ 98 ॥
धन्यो मान्यो भवो भावो धीरः शांतो जगद्गुरुः ।
अंतर्यामीश्वरो दिव्यो दैवज्ञो देवसंस्तुतः ॥ 99 ॥
क्षीराब्धिशयनो धाता लक्ष्मीवान् लक्ष्मणाग्रजः ।
धात्रीपतिरमेयात्मा चंद्रशेखरपूजितः ॥ 100 ॥
लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः ।
कोटिमन्मथसौंदर्यो जगन्मोहनविग्रहः ॥ 101 ॥
मंदस्मिततनुर्गोपगोपिकापरिवेष्टितः ।
फुल्लारविंदनयनश्चाणूरांध्रनिषूदनः ॥ 102 ॥
इंदीवरदलश्यामो बर्हिबर्हावतंसकः ।
मुरलीनिनदाह्लादो दिव्यमालांबरावृतः ॥ 103 ॥
सुकपोलयुगः सुभ्रूयुगलः सुललाटकम् ।
कंबुग्रीवो विशालाक्षो लक्ष्मीवांछुभलक्षणः ॥ 104 ॥
पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः ।
कलंकरहितः शुद्धो दुष्टशत्रुनिबर्हणः ॥ 105 ॥
किरीटकुंडलधरः कटकांगदमंडितः ।
मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥ 106 ॥
मंजीररंजितपदः सर्वाभरणभूषितः ।
विन्यस्तपादयुगलो दिव्यमंगलविग्रहः ॥ 107 ॥
गोपिकानयनानंदः पूर्णचंद्रनिभाननः ।
समस्तजगदानंदः सुंदरो लोकनंदनः ॥ 108 ॥
यमुनातीरसंचारी राधामन्मथवैभवः ।
गोपनारीप्रियो दांतो गोपीवस्त्रापहारकः ॥ 109 ॥
शृंगारमूर्तिः श्रीधामा तारको मूलकारणम् ।
सृष्टिसंरक्षणोपायः क्रूरासुरविभंजनः ॥ 110 ॥
नरकासुरसंहारी मुरारिर्वैरिमर्दनः ।
आदितेयप्रियो दैत्यभीकरो यदुशेखरः ॥ 111 ॥
जरासंधकुलध्वंसी कंसारातिः सुविक्रमः ।
पुण्यश्लोकः कीर्तनीयो यादवेंद्रो जगन्नुतः ॥ 112 ॥
रुक्मिणीरमणः सत्यभामाजांबवतीप्रियः ।
मित्रविंदानाग्नजितीलक्ष्मणासमुपासितः ॥ 113 ॥
सुधाकरकुले जातोऽनंतः प्रबलविक्रमः ।
सर्वसौभाग्यसंपन्नो द्वारकापट्टणस्थितः ॥ 114 ॥
भद्रासूर्यसुतानाथो लीलामानुषविग्रहः ।
सहस्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥ 115 ॥
वेदांतवेद्यः संवेद्यो वैद्यो ब्रह्मांडनायकः ।
गोवर्धनधरो नाथः सर्वजीवदयापरः ॥ 116 ॥
मूर्तिमान् सर्वभूतात्मा आर्तत्राणपरायणः ।
सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः ॥ 117 ॥
षड्गुणैश्वर्यसंपन्नः पूर्णकामो धुरंधरः ।
महानुभावः कैवल्यदायको लोकनायकः ॥ 118 ॥
आदिमध्यांतरहितः शुद्धसात्त्विकविग्रहः ।
असमानः समस्तात्मा शरणागतवत्सलः ॥ 119 ॥
उत्पत्तिस्थितिसंहारकारणं सर्वकारणम् ।
गंभीरः सर्वभावज्ञः सच्चिदानंदविग्रहः ॥ 120 ॥
विष्वक्सेनः सत्यसंधः सत्यवाक् सत्यविक्रमः ।
सत्यव्रतः सत्यरतः सत्यधर्मपरायणः ॥ 121 ॥
आपन्नार्तिप्रशमनः द्रौपदीमानरक्षकः ।
कंदर्पजनकः प्राज्ञो जगन्नाटकवैभवः ॥ 122 ॥
भक्तिवश्यो गुणातीतः सर्वैश्वर्यप्रदायकः ।
दमघोषसुतद्वेषी बाणबाहुविखंडनः ॥ 123 ॥
भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः ।
कौंतेयप्रियबंधुश्च पार्थस्यंदनसारथिः ॥ 124 ॥
नारसिंहो महावीरः स्तंभजातो महाबलः ।
प्रह्लादवरदः सत्यो देवपूज्योऽभयंकरः ॥ 125 ॥
उपेंद्र इंद्रावरजो वामनो बलिबंधनः ।
गजेंद्रवरदः स्वामी सर्वदेवनमस्कृतः ॥ 126 ॥
शेषपर्यंकशयनो वैनतेयरथो जयी ।
अव्याहतबलैश्वर्यसंपन्नः पूर्णमानसः ॥ 127 ॥
योगीश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः ।
योगिहृत्पंकजावासो योगमायासमन्वितः ॥ 128 ॥
नादबिंदुकलातीतश्चतुर्वर्गफलप्रदः ।
सुषुम्नामार्गसंचारी देहस्यांतरसंस्थितः ॥ 129 ॥
देहेंद्रियमनःप्राणसाक्षी चेतःप्रसादकः ।
सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥ 130 ॥
तत्त्वत्रयात्मकोऽव्यक्तः कुंडली समुपाश्रितः ।
ब्रह्मण्यः सर्वधर्मज्ञः शांतो दांतो गतक्लमः ॥ 131 ॥
श्रीनिवासः सदानंदो विश्वमूर्तिर्महाप्रभुः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ 132 ॥
समस्तभुवनाधारः समस्तप्राणरक्षकः ।
समस्तस्सर्वभावज्ञो गोपिकाप्राणवल्लभः ॥ 133 ॥
नित्योत्सवो नित्यसौख्यो नित्यश्रीर्नित्यमंगलम् ।
व्यूहार्चितो जगन्नाथः श्रीवैकुंठपुराधिपः ॥ 134 ॥
पूर्णानंदघनीभूतो गोपवेषधरो हरिः ।
कलापकुसुमश्यामः कोमलः शांतविग्रहः ॥ 135 ॥
गोपांगनावृतोऽनंतो बृंदावनसमाश्रयः ।
वेणुनादरतः श्रेष्ठो देवानां हितकारकः ॥ 136 ॥
जलक्रीडासमासक्तो नवनीतस्य तस्करः ।
गोपालकामिनीजारश्चोरजारशिखामणिः ॥ 137 ॥
परंज्योतिः पराकाशः परावासः परिस्फुटः ।
अष्टादशाक्षरो मंत्रो व्यापको लोकपावनः ॥ 138 ॥
सप्तकोटिमहामंत्रशेखरो देवशेखरः ।
विज्ञानज्ञानसंधानस्तेजोराशिर्जगत्पतिः ॥ 139 ॥
भक्तलोकप्रसन्नात्मा भक्तमंदारविग्रहः ।
भक्तदारिद्र्यशमनो भक्तानां प्रीतिदायकः ॥ 140 ॥
भक्ताधीनमनाः पूज्यो भक्तलोकशिवंकरः ।
भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृंतकः ॥ 141 ॥
अपारकरुणासिंधुर्भगवान् भक्ततत्परः ॥ 142 ॥
[इति श्रीराधिकानाथ नाम्नां साहस्रमीरितम् । ]
स्मरणात्पापराशीनां खंडनं मृत्युनाशनम् ॥ 1 ॥
वैष्णवानां प्रियकरं महादारिद्र्यनाशनम् ।
ब्रह्महत्यासुरापानं परस्त्रीगमनं तथा ॥ 2 ॥
परद्रव्यापहरणं परद्वेषसमन्वितम् ।
मानसं वाचिकं कायं यत्पापं पापसंभवम् ॥ 3 ॥
सहस्रनामपठनात्सर्वे नश्यंति तत्क्षणात् ।
महादारिद्र्ययुक्तो वै वैष्णवो विष्णुभक्तिमान् ॥ 4 ॥
कार्तिक्यां यः पठेद्रात्रौ शतमष्टोत्तरं क्रमात् ।
पीतांबरधरो धीमान् सुगंधी पुष्पचंदनैः ॥ 5 ॥
पुस्तकं पूजयित्वा च नैवेद्यादिभिरेव च ।
राधाध्यानांकितो धीरो वनमालाविभूषितः ॥ 6 ॥
शतमष्टोत्तरं देवि पठेन्नामसहस्रकम् ।
चैत्रे कृष्णे च शुक्ले च कुहूसंक्रांतिवासरे ॥ 7 ॥
पठितव्यं प्रयत्नेन त्रैलोक्यं मोहयेत् क्षणात् ।
तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥ 8 ॥
रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे ।
ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥ 9 ॥
पठेन्नामसहस्रं च ततः सिद्धिः प्रजायते ।
महानिशायां सततं वैष्णवो यः पठेत्सदा ॥ 10 ॥
देशांतरगता लक्ष्मीः समायाति न संशयः ।
त्रैलोक्ये तु महादेवि सुंदर्यः काममोहिताः ॥ 11 ॥
मुग्धाः स्वयं समायांति वैष्णवं च भजंति ताः ।
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बंधनात् ॥ 12 ॥
गर्भिणी जनयेत्पुत्रं कन्या विंदति सत्पतिम् ।
राजानो वशतां यांति किं पुनः क्षुद्रमानुषाः ॥ 13 ॥
सहस्रनामश्रवणात् पठनात् पूजनात् प्रिये ।
धारणात् सर्वमाप्नोति वैष्णवो नात्र संशयः ॥ 14 ॥
वंशीवटे चान्यवटे तथा पिप्पलकेऽथ वा ।
कदंबपादपतले श्रीगोपालस्य सन्निधौ ॥ 15 ॥
यः पठेद्वैष्णवो नित्यं स याति हरिमंदिरम् ।
कृष्णेनोक्तं राधिकायै तया प्रोक्तं पुरा शिवे ॥ 16 ॥
नारदाय मया प्रोक्तं नारदेन प्रकाशितम् ।
मया तव वरारोहे प्रोक्तमेतत्सुदुर्लभम् ॥ 17 ॥
गोपनीयं प्रयत्नेन न प्रकाश्यं कदाचन ।
शठाय पापिने चैव लंपटाय विशेषतः ॥ 18 ॥
न दातव्यं न दातव्यं न दातव्यं कदाचन ।
देयं शांताय शिष्याय विष्णुभक्तिरताय च ॥ 19 ॥
गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च ।
अश्वमेधसहस्रस्य फलं पाठे भवेद्ध्रुवम् ॥ 20 ॥
मोहनं स्तंभनं चैव मारणोच्चाटनादिकम् ।
यद्यद्वांछति चित्तेन तत्तत्प्राप्नोति वैष्णवः ॥ 21 ॥
एकादश्यां नरः स्नात्वा सुगंधद्रव्यतैलकैः ।
आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् ॥ 22 ॥
ततः प्रारंभकर्तासौ सर्वं प्राप्नोति मानवः ।
शतावृत्त सहस्रं च यः पठेद्वैष्णवो जनः ॥ 23 ॥
श्रीबृंदावनचंद्रस्य प्रसादात्सर्वमाप्नुयात् ।
यद्गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥ 24 ॥
न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित् ।
सर्पादिभूतयक्षाद्या नश्यंते नात्र संशयः ॥ 25 ॥
श्रीगोपालो महादेवि वसेत्तस्य गृहे सदा ।
यद्गृहे च सहस्रं च नाम्नां तिष्ठति पूजितम् ॥ 26 ॥
इति श्रीसम्मोहनतंत्रे हरगौरीसंवादे श्रीगोपाल सहस्रनामस्तोत्रम् ।