View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Vidura Neethi - Chapter 35

॥ iti śrīmahābhāratē udyōgaparvaṇi prajāgaraparvaṇi
vidurahitavākyē pañchatriṃśō'dhyāyaḥ ॥

dhṛtarāṣṭra uvācha ।

brūhi bhūyō mahābuddhē dharmārthasahitaṃ vachaḥ ।
śa‍ṛṇvatō nāsti mē tṛptirvichitrāṇīha bhāṣasē ॥ 1॥

vidura uvācha ।

sarvatīrthēṣu vā snānaṃ sarvabhūtēṣu chārjavam ।
ubhē ētē samē syātāmārjavaṃ vā viśiṣyatē ॥ 2॥

ārjavaṃ pratipadyasva putrēṣu satataṃ vibhō ।
iha kīrtiṃ parāṃ prāpya prētya svargamavāpsyasi ॥ 3॥

yāvatkīrtirmanuṣyasya puṇyā lōkēṣu gīyatē ।
tāvatsa puruṣavyāghra svargalōkē mahīyatē ॥ 4॥

atrāpyudāharantīmamitihāsaṃ purātanam ।
virōchanasya saṃvādaṃ kēśinyarthē sudhanvanā ॥ 5॥

kēśinyuvācha ।

kiṃ brāhmaṇāḥ svichChrēyāṃsō ditijāḥ svidvirōchana ।
atha kēna sma paryaṅkaṃ sudhanvā nādhirōhati ॥ 6॥

virōchana uvācha ।

prājāpatyā hi vai śrēṣṭhā vayaṃ kēśini sattamāḥ ।
asmākaṃ khalvimē lōkāḥ kē dēvāḥ kē dvijātayaḥ ॥ 7॥

kēśinyuvācha ।

ihaivāssva pratīkṣāva upasthānē virōchana ।
sudhanvā prātarāgantā paśyēyaṃ vāṃ samāgatau ॥ 8॥

virōchana uvācha ।

tathā bhadrē kariṣyāmi yathā tvaṃ bhīru bhāṣasē ।
sudhanvānaṃ cha māṃ chaiva prātardraṣṭāsi saṅgatau ॥ 9॥

vidura uvācha ।

anvālabhē hiraṇmayaṃ prāhrādē'haṃ tavāsanam ।
ēkatvamupasampannō na tvāsēyaṃ tvayā saha ॥ 10॥

virōchana uvācha ।

anvāharantu phalakaṃ kūrchaṃ vāpyatha vā bṛsīm ।
sudhanvanna tvamarhō'si mayā saha samāsanam ॥ 11॥

sudhanvōvācha ।
pitāpi tē samāsīnamupāsītaiva māmadhaḥ ।
bālaḥ sukhaidhitō gēhē na tvaṃ kiṃ chana budhyasē ॥ 12॥

virōchana uvācha ।

hiraṇyaṃ cha gavāśvaṃ cha yadvittamasurēṣu naḥ ।
sudhanvanvipaṇē tēna praśnaṃ pṛchChāva yē viduḥ ॥ 13॥

sudhanvōvācha ।
hiraṇyaṃ cha gavāśvaṃ cha tavaivāstu virōchana ।
prāṇayōstu paṇaṃ kṛtvā praśnaṃ pṛchChāva yē viduḥ ॥ 14॥

virōchana uvācha ।
āvāṃ kutra gamiṣyāvaḥ prāṇayōrvipaṇē kṛtē ।
na hi dēvēṣvahaṃ sthātā na manuṣyēṣu karhi chit ॥ 15॥

sudhanvōvācha ।
pitaraṃ tē gamiṣyāvaḥ prāṇayōrvipaṇē kṛtē ।
putrasyāpi sa hētōrhi prahrādō nānṛtaṃ vadēt ॥ 16॥

prahlāda uvācha ।

imau tau sampradṛśyētē yābhyāṃ na charitaṃ saha ।
āśīviṣāviva kruddhāvēkamārgamihāgatau ॥ 17॥

kiṃ vai sahaiva charatō na purā charataḥ saha ।
virōchanaitatpṛchChāmi kiṃ tē sakhyaṃ sudhanvanā ॥ 18॥

virōchana uvācha ।

na mē sudhanvanā sakhyaṃ prāṇayōrvipaṇāvahē ।
prahrāda tattvāmṛpchChāmi mā praśnamanṛtaṃ vadīḥ ॥ 19॥

prahlāda uvācha ।

udakaṃ madhuparkaṃ chāpyānayantu sudhanvanē ।
brahmannabhyarchanīyō'si śvētā gauḥ pīvarī kṛtā ॥ 20॥

sudhanvōvācha ।
udakaṃ madhuparkaṃ cha patha ēvārpitaṃ mama ।
prahrāda tvaṃ tu nau praśnaṃ tathyaṃ prabrūhi pṛchChatōḥ ॥ 21॥

prahlāda uvācha ।

purtō vānyō bhavānbrahmansākṣyē chaiva bhavētsthitaḥ ।
tayōrvivadatōḥ praśnaṃ kathamasmadvibhō vadēt ॥ 22॥

atha yō naiva prabrūyātsatyaṃ vā yadi vānṛtam ।
ētatsudhanvanpṛchChāmi durvivaktā sma kiṃ vasēt ॥ 23॥

sudhanvōvācha ।
yāṃ rātrimadhivinnā strī yāṃ chaivākṣa parājitaḥ ।
yāṃ cha bhārābhitaptāṅgō durvivaktā sma tāṃ vasēt ॥ 24॥

nagarē pratiruddhaḥ sanbahirdvārē bubhukṣitaḥ ।
amitrānbhūyasaḥ paśyandurvivaktā sma tāṃ vasēt ॥ 25॥

pañcha paśvanṛtē hanti daśa hanti gavānṛtē ।
śatamaśvānṛtē hanti sahasraṃ puruṣānṛtē ॥ 26॥

hanti jātānajātāṃścha hiraṇyārthō'nṛtaṃ vadan ।
sarvaṃ bhūmyanṛtē hanti mā sma bhūmyanṛtaṃ vadīḥ ॥ 27॥

prahlāda uvācha ।

mattaḥ śrēyānaṅgirā vai sudhanvā tvadvirōchana ।
mātāsya śrēyasī mātustasmāttvaṃ tēna vai jitaḥ ॥ 28॥

virōchana sudhanvāyaṃ prāṇānāmīśvarastava ।
sudhanvanpunarichChāmi tvayā dattaṃ virōchanam ॥ 29॥

sudhanvōvācha ।
yaddharmamavṛṇīthāstvaṃ na kāmādanṛtaṃ vadīḥ ।
punardadāmi tē tasmātputraṃ prahrāda durlabham ॥ 30॥

ēṣa prahrāda putrastē mayā dattō virōchanaḥ ।
pādaprakṣālanaṃ kuryātkumāryāḥ sannidhau mama ॥ 31॥

vidura uvācha ।

tasmādrājēndra bhūmyarthē nānṛtaṃ vaktumarhasi ।
mā gamaḥ sa sutāmātyō'tyayaṃ putrānanubhraman ॥ 32॥

na dēvā yaṣṭimādāya rakṣanti paśupālavat ।
yaṃ tu rakṣitumichChanti buddhyā saṃvibhajanti tam ॥ 33॥

yathā yathā hi puruṣaḥ kalyāṇē kurutē manaḥ ।
tathā tathāsya sarvārthāḥ sidhyantē nātra saṃśayaḥ ॥ 34॥

na Chandāṃsi vṛjināttārayanti
āyāvinaṃ māyayā vartamānam ।
nīḍaṃ śakuntā iva jātapakṣāś
Chandāṃsyēnaṃ prajahatyantakālē ॥ 35॥

mattāpānaṃ kalahaṃ pūgavairaṃ
bhāryāpatyōrantaraṃ jñātibhēdam ।
rājadviṣṭaṃ strīpumāṃsōrvivādaṃ
varjyānyāhuryaścha panthāḥ praduṣṭhaḥ ॥ 36॥

sāmudrikaṃ vaṇijaṃ chōrapūrvaṃ
śalāka dhūrtaṃ cha chikitsakaṃ cha ।
ariṃ cha mitraṃ cha kuśīlavaṃ cha
naitānsākhyēṣvadhikurvīta sapta ॥ 37॥

mānāgnihōtramuta mānamaunaṃ
mānēnādhītamuta mānayajñaḥ ।
ētāni chatvāryabhayaṅkarāṇi
bhayaṃ prayachChantyayathā kṛtāni ॥ 38॥

agāra dāhī garadaḥ kuṇḍāśī sōmavikrayī ।
parva kāraścha sūchī cha mitra dhrukpāradārikaḥ ॥ 39॥

bhrūṇahā guru talpī cha yaścha syātpānapō dvijaḥ ।
atitīkṣṇaścha kākaścha nāstikō vēda nindakaḥ ॥ 40॥

sruva pragrahaṇō vrātyaḥ kīnāśaśchārthavānapi ।
rakṣētyuktaścha yō hiṃsyātsarvē brahmaṇhaṇaiḥ samāḥ ॥ 41॥

tṛṇōklayā jñāyatē jātarūpaṃ
yugē bhadrō vyavahārēṇa sādhuḥ ।
śūrō bhayēṣvarthakṛchChrēṣu dhīraḥ
kṛchChrāsvāpatsu suhṛdaśchārayaś cha ॥ 42॥

jarā rūpaṃ harati hi dhairyamāśā
mṛtyuḥ prāṇāndharmacharyāmasūyā ।
krōdhaḥ śriyaṃ śīlamanārya sēvā
hriyaṃ kāmaḥ sarvamēvābhimānaḥ ॥ 43॥

śrīrmaṅgalātprabhavati prāgalbhyātsampravardhatē ।
dākṣyāttu kurutē mūlaṃ saṃyamātpratitiṣṭhati ॥ 44॥

aṣṭau guṇāḥ puruṣaṃ dīpayanti
prajñā cha kaulyaṃ cha damaḥ śrutaṃ cha ।
parākramaśchābahu bhāṣitā cha
dānaṃ yathāśakti kṛtajñatā cha ॥ 45॥

ētānguṇāṃstāta mahānubhāvān
ēkō guṇaḥ saṃśrayatē prasahya ।
rājā yadā satkurutē manuṣyaṃ
sarvānguṇānēṣa guṇō'tibhāti ॥ 46॥

aṣṭau nṛpēmāni manuṣyalōkē
svargasya lōkasya nidarśanāni ।
chatvāryēṣāmanvavētāni sadbhiś
chatvāryēṣāmanvavayanti santaḥ ॥ 47॥

yajñō dānamadhyayanaṃ tapaś cha
chatvāryētānyanvavētāni sadbhiḥ ।
damaḥ satyamārjavamānṛśaṃsyaṃ
chatvāryētānyanvavayanti santaḥ ॥ 48॥

na sā sabhā yatra na santi vṛddhā
na tē vṛddhā yē na vadanti dharmam ।
nāsau harmō yatana satyamasti
na tatsatyaṃ yachChalēnānuviddham ॥ 49॥

satyaṃ rūpaṃ śrutaṃ vidyā kaulyaṃ śīlaṃ balaṃ dhanam ।
śauryaṃ cha chirabhāṣyaṃ cha daśaḥ saṃsargayōnayaḥ ॥ 50॥

pāpaṃ kurvanpāpakīrtiḥ pāpamēvāśnutē phalam ।
puṇyaṃ kurvanpuṇyakīrtiḥ puṇyamēvāśnutē phalam ॥ 51॥

pāpaṃ prajñāṃ nāśayati kriyamāṇaṃ punaḥ punaḥ ।
naṣṭaprajñaḥ pāpamēva nityamārabhatē naraḥ ॥ 52॥

puṇyaṃ prajñāṃ vardhayati kriyamāṇaṃ punaḥ punaḥ ।
vṛddhaprajñaḥ puṇyamēva nityamārabhatē naraḥ ॥ 53॥

asūyakō danda śūkō niṣṭhurō vairakṛnnaraḥ ।
sa kṛchChraṃ mahadāpnōtō nachirātpāpamācharan ॥ 54॥

anasūyaḥ kṛtaprajñaḥ śōbhanānyācharansadā ।
akṛchChrātsukhamāpnōti sarvatra cha virājatē ॥ 55॥

prajñāmēvāgamayati yaḥ prājñēbhyaḥ sa paṇḍitaḥ ।
prājñō hyavāpya dharmārthau śaknōti sukhamēdhitum ॥ 56॥

divasēnaiva tatkuryādyēna rātau sukhaṃ vasēt ।
aṣṭa māsēna tatkuryādyēna varṣāḥ sukhaṃ vasēt ॥ 57॥

pūrvē vayasi tatkuryādyēna vṛddhasukhaṃ vasēt ।
yāvajjīvēna tatkuryādyēna prētya sukhaṃ vasēt ॥ 58॥

jīrṇamannaṃ praśaṃsanti bhāryaṃ cha gatayauvanām ।
śūraṃ vigatasaṅgrāmaṃ gatapāraṃ tapasvinam ॥ 59॥

dhanēnādharmalabdhēna yachChidramapidhīyatē ।
asaṃvṛtaṃ tadbhavati tatō'nyadavadīryatē ॥ 60॥

gururātmavatāṃ śāstā śāsā rājā durātmanām ।
atha prachChannapāpānāṃ śāstā vaivasvatō yamaḥ ॥ 61॥

ṛṣīṇāṃ cha nadīnāṃ cha kulānāṃ cha mahāmanām ।
prabhavō nādhigantavyaḥ strīṇāṃ duścharitasya cha ॥ 62॥

dvijātipūjābhiratō dātā jñātiṣu chārjavī ।
kṣatriyaḥ svargabhāgrājaṃśchiraṃ pālayatē mahīm ॥ 63॥

suvarṇapuṣpāṃ pṛthivīṃ chinvanti puruṣāstrayaḥ ।
śūraścha kṛtavidyaścha yaścha jānāti sēvitum ॥ 64॥

buddhiśrēṣṭhāni karmāṇi bāhumadhyāni bhārata ।
tāni jaṅghā jaghanyāni bhārapratyavarāṇi cha ॥ 65॥

duryōdhanē cha śakunau mūḍhē duḥśāsanē tathā ।
karṇē chaiśvaryamādhāya kathaṃ tvaṃ bhūtimichChasi ॥ 66॥

sarvairguṇairupētāścha pāṇḍavā bharatarṣabha ।
pitṛvattvayi vartantē tēṣu vartasva putravat ॥ 67॥

॥ iti śrīmahābhāratē udyōgaparvaṇi prajāgaraparvaṇi
vidurahitavākyē pañchatriṃśō'dhyāyaḥ ॥ 35॥




Browse Related Categories: