View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Chanakya Neethi - Chapter 7

arthanāśaṃ manastāpaṃ gṛhē duścharitāni cha ।
vañchanaṃ chāpamānaṃ cha matimānna prakāśayēt ॥ 01 ॥

dhanadhānyaprayōgēṣu vidyāsaṅgrahaṇē tathā ।
āhārē vyavahārē cha tyaktalajjaḥ sukhī bhavēt ॥ 02 ॥

santōṣāmṛtatṛptānāṃ yatsukhaṃ śāntirēva cha ।
na cha taddhanalubdhānāmitaśchētaścha dhāvatām ॥ 03 ॥

santōṣastriṣu kartavyaḥ svadārē bhōjanē dhanē ।
triṣu chaiva na kartavyō'dhyayanē japadānayōḥ ॥ 04 ॥

viprayōrvipravahnyōścha dampatyōḥ svāmibhṛtyayōḥ ।
antarēṇa na gantavyaṃ halasya vṛṣabhasya cha ॥ 05 ॥

pādābhyāṃ na spṛśēdagniṃ guruṃ brāhmaṇamēva cha ।
naiva gāṃ na kumārīṃ cha na vṛddhaṃ na śiśuṃ tathā ॥ 06 ॥

śakaṭaṃ pañchahastēna daśahastēna vājinam ।
gajaṃ hastasahasrēṇa dēśatyāgēna durjanam ॥ 07 ॥

hastī aṅkuśamātrēṇa vājī hastēna tāḍyatē ।
śa‍ṛṅgī laguḍahastēna khaḍgahastēna durjanaḥ ॥ 08 ॥

tuṣyanti bhōjanē viprā mayūrā ghanagarjitē ।
sādhavaḥ parasampattau khalāḥ paravipattiṣu ॥ 09 ॥

anulōmēna balinaṃ pratilōmēna durjanam ।
ātmatulyabalaṃ śatruṃ vinayēna balēna vā ॥ 10 ॥

bāhuvīryaṃ balaṃ rājñāṃ brahmaṇō brahmavidbalī ।
rūpayauvanamādhuryaṃ strīṇāṃ balamanuttamam ॥ 11 ॥

nātyantaṃ saralairbhāvyaṃ gatvā paśya vanasthalīm ।
Chidyantē saralāstatra kubjāstiṣṭhanti pādapāḥ ॥ 12 ॥

yatrōdakaṃ tatra vasanti haṃsā-
stathaiva śuṣkaṃ parivarjayanti ।
na haṃsatulyēna narēṇa bhāvyaṃ
punastyajantaḥ punarāśrayantē ॥ 13 ॥

upārjitānāṃ vittānāṃ tyāga ēva hi rakṣaṇam ।
taḍāgōdarasaṃsthānāṃ parīvāha ivāmbhasām ॥ 14 ॥

yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ ।
yasyārthāḥ sa pumāँllōkē yasyārthāḥ sa cha paṇḍitaḥ ॥ 15 ॥

svargasthitānāmiha jīvalōkē
chatvāri chihnāni vasanti dēhē ।
dānaprasaṅgō madhurā cha vāṇī
dēvārchanaṃ brāhmaṇatarpaṇaṃ cha ॥ 16 ॥

atyantakōpaḥ kaṭukā cha vāṇī
daridratā cha svajanēṣu vairam ।
nīchaprasaṅgaḥ kulahīnasēvā
chihnāni dēhē narakasthitānām ॥ 17 ॥

gamyatē yadi mṛgēndramandiraṃ
labhyatē karikapālamauktikam ।
jambukālayagatē cha prāpyatē
vatsapuchChakharacharmakhaṇḍanam ॥ 18 ॥

śunaḥ puchChamiva vyarthaṃ jīvitaṃ vidyayā vinā ।
na guhyagōpanē śaktaṃ na cha daṃśanivāraṇē ॥ 19 ॥

vāchāṃ śauchaṃ cha manasaḥ śauchamindriyanigrahaḥ ।
sarvabhūtadayāśauchamētachChauchaṃ parārthinām ॥ 20 ॥

puṣpē gandhaṃ tilē tailaṃ kāṣṭhē'gniṃ payasi ghṛtam ।
ikṣau guḍaṃ tathā dēhē paśyātmānaṃ vivēkataḥ ॥ 21 ॥




Browse Related Categories: