View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Vidura Neethi - Chapter 40

॥ iti śrīmāhābhāratē udyōgaparvaṇi prajāgaraparvaṇi viduravākyē chatvāriṃśō'dhyāyaḥ ॥

vidura uvācha ।

yō'bhyarthitaḥ sadbhirasajjamānaḥ
karōtyarthaṃ śaktimahāpayitvā ।
kṣipraṃ yaśastaṃ samupaiti santamalaṃ
prasannā hi sukhāya santaḥ ॥ 1॥

mahāntamapyarthamadharmayuktaṃ
yaḥ santyajatyanupākruṣṭa ēva ।
sukhaṃ sa duḥkhānyavamuchya śētē
jīrṇāṃ tvachaṃ sarpa ivāvamuchya ॥ 2॥

anṛtaṃ cha samutkarṣē rājagāmi cha paiśunam ।
gurōśchālīka nirbandhaḥ samāni brahmahatyayā ॥ 3॥

asūyaika padaṃ mṛtyurativādaḥ śriyō vadhaḥ ।
aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ ॥ 4॥

sukhārthinaḥ kutō vidyā nāsti vidyārthinaḥ sukham ।
sukhārthī vā tyajēdvidyāṃ vidyārthī vā sukhaṃ tyajēt ॥ 5॥

nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahōdadhiḥ ।
nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalōchanā ॥ 6॥

āśā dhṛtiṃ hanti samṛddhimantakaḥ
krōdhaḥ śriyaṃ hanti yaśaḥ kadaryatā ।
apālanaṃ hanti paśūṃścha rājann
ēkaḥ kruddhō brāhmaṇō hanti rāṣṭram ॥ 7॥

ajaścha kāṃsyaṃ cha rathaścha nityaṃ
madhvākarṣaḥ śakuniḥ śrōtriyaś cha ।
vṛddhō jñātiravasannō vayasya
ētāni tē santu gṛhē sadaiva ॥ 8॥

ajōkṣā chandanaṃ vīṇā ādarśō madhusarpiṣī ।
viṣamaudumbaraṃ śaṅkhaḥ svarṇaṃ nābhiścha rōchanā ॥ 9॥

gṛhē sthāpayitavyāni dhanyāni manurabravīt ।
dēva brāhmaṇa pūjārthamatithīnāṃ cha bhārata ॥ 10॥

idaṃ cha tvāṃ sarvaparaṃ bravīmi
puṇyaṃ padaṃ tāta mahāviśiṣṭam ।
na jātu kāmānna bhayānna lōbhād
dharmaṃ tyajējjīvitasyāpi hētōḥ ॥ 11॥

nityō dharmaḥ sukhaduḥkhē tvanityē
nityō jīvō dhāturasya tvanityaḥ ।
tyaktvānityaṃ pratitiṣṭhasva nityē
santuṣya tvaṃ tōṣa parō hi lābhaḥ ॥ 12॥

mahābalānpaśya manānubhāvān
praśāsya bhūmiṃ dhanadhānya pūrṇām ।
rājyāni hitvā vipulāṃścha bhōgān
gatānnarēndrānvaśamantakasya ॥ 13॥

mṛtaṃ putraṃ duḥkhapuṣṭaṃ manuṣyā
utkṣipya rājansvagṛhānnirharanti ।
taṃ muktakēśāḥ karuṇaṃ rudantaś
chitāmadhyē kāṣṭhamiva kṣipanti ॥ 14॥

anyō dhanaṃ prētagatasya bhuṅktē
vayāṃsi chāgniścha śarīradhātūn ।
dvābhyāmayaṃ saha gachChatyamutra
puṇyēna pāpēna cha vēṣṭyamānaḥ ॥ 15॥

utsṛjya vinivartantē jñātayaḥ suhṛdaḥ sutāḥ ।
agnau prāstaṃ tu puruṣaṃ karmānvēti svayaṃ kṛtam ॥ 16॥

asmāllōkādūrdhvamamuṣya chādhō
mahattamastiṣṭhati hyandhakāram ।
tadvai mahāmōhanamindriyāṇāṃ
budhyasva mā tvāṃ pralabhēta rājan ॥ 17॥

idaṃ vachaḥ śakṣyasi chēdyathāvan
niśamya sarvaṃ pratipattumēvam ।
yaśaḥ paraṃ prāpsyasi jīvalōkē
bhayaṃ na chāmutra na chēha tē'sti ॥ 18॥

ātmā nadī bhārata puṇyatīrthā
satyōdakā dhṛtikūlā damōrmiḥ ।
tasyāṃ snātaḥ pūyatē puṇyakarmā
puṇyō hyātmā nityamambhō'mbha ēva ॥ 19॥

kāmakrōdhagrāhavatīṃ pañchēndriya jalāṃ nadīm ।
kṛtvā dhṛtimayīṃ nāvaṃ janma durgāṇi santara ॥ 20॥

prajñā vṛddhaṃ dharmavṛddhaṃ svabandhuṃ
vidyā vṛddhaṃ vayasā chāpi vṛddham ।
kāryākāryē pūjayitvā prasādya
yaḥ sampṛchChēnna sa muhyētkadā chit ॥ 21॥

dhṛtyā śiśnōdaraṃ rakṣētpāṇipādaṃ cha chakṣuṣā ।
chakṣuḥ śrōtrē cha manasā manō vāchaṃ cha karmaṇā ॥ 22॥

nityōdakī nityayajñōpavītī
nityasvādhyāyī patitānna varjī ।
ṛtaṃ bruvanguravē karma kurvan
na brāhmaṇaśchyavatē brahmalōkāt ॥ 23॥

adhītya vēdānparisaṃstīrya chāgnīn
iṣṭvā yajñaiḥ pālayitvā prajāś cha ।
gōbrāhmaṇārthē śastrapūtāntarātmā
hataḥ saṅgrāmē kṣatriyaḥ svargamēti ॥ 24॥

vaiśyō'dhītya brāhmaṇānkṣatriyāṃś cha
dhanaiḥ kālē saṃvibhajyāśritāṃś cha ।
trētā pūtaṃ dhūmamāghrāya puṇyaṃ
prētya svargē dēva sukhāni bhuṅktē ॥ 25॥

brahmakṣatraṃ vaiśya varṇaṃ cha śūdraḥ
kramēṇaitānnyāyataḥ pūjayānaḥ ।
tuṣṭēṣvētēṣvavyathō dagdhapāpas
tyaktvā dēhaṃ svargasukhāni bhuṅktē ॥ 26॥

chāturvarṇyasyaiṣa dharmastavōktō
hētuṃ chātra bruvatō mē nibōdha ।
kṣātrāddharmāddhīyatē pāṇḍuputras
taṃ tvaṃ rājanrājadharmē niyuṅkṣva ॥ 27॥

dhṛtarāṣṭra uvācha ।

ēvamētadyathā māṃ tvamanuśāsati nityadā ।
mamāpi cha matiḥ saumya bhavatyēvaṃ yathāttha mām ॥ 28॥

sā tu buddiḥ kṛtāpyēvaṃ pāṇḍavānrapti mē sadā ।
duryōdhanaṃ samāsādya punarviparivartatē ॥ 29॥

na diṣṭamabhyatikrāntuṃ śakyaṃ martyēna kēna chit ।
diṣṭamēva kṛtaṃ manyē pauruṣaṃ tu nirarthakam ॥ 30॥

॥ iti śrīmāhābhāratē udyōgaparvaṇi prajāgaraparvaṇi viduravākyē chatvāriṃśō'dhyāyaḥ ॥ 40॥

iti vidura nīti samāptā ॥




Browse Related Categories: