View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Chanakya Neethi - Chapter 4

āyuḥ karma cha vittaṃ cha vidyā nidhanamēva cha ।
pañchaitāni hi sṛjyantē garbhasthasyaiva dēhinaḥ ॥ 01 ॥

sādhubhyastē nivartantē putramitrāṇi bāndhavāḥ ।
yē cha taiḥ saha gantārastaddharmātsukṛtaṃ kulam ॥ 02 ॥

darśanadhyānasaṃsparśairmatsī kūrmī cha pakṣiṇī ।
śiśuṃ pālayatē nityaṃ tathā sajjana-saṅgatiḥ ॥ 03 ॥

yāvatsvasthō hyayaṃ dēhō yāvanmṛtyuścha dūrataḥ ।
tāvadātmahitaṃ kuryātprāṇāntē kiṃ kariṣyati ॥ 04 ॥

kāmadhēnuguṇā vidyā hyakālē phaladāyinī ।
pravāsē mātṛsadṛśī vidyā guptaṃ dhanaṃ smṛtam ॥ 05 ॥

ēkō'pi guṇavānputrō nirguṇēna śatēna kim ।
ēkaśchandrastamō hanti na cha tārāḥ sahasraśaḥ ॥ 06 ॥

mūrkhaśchirāyurjātō'pi tasmājjātamṛtō varaḥ ।
mṛtaḥ sa chālpaduḥkhāya yāvajjīvaṃ jaḍō dahēt ॥ 07 ॥

kugrāmavāsaḥ kulahīnasēvā
kubhōjanaṃ krōdhamukhī cha bhāryā ।
putraścha mūrkhō vidhavā cha kanyā
vināgninā ṣaṭpradahanti kāyam ॥ 08 ॥

kiṃ tayā kriyatē dhēnvā yā na dōgdhrī na garbhiṇī ।
kō'rthaḥ putrēṇa jātēna yō na vidvān na bhaktimān ॥ 09 ॥

saṃsāratāpadagdhānāṃ trayō viśrāntihētavaḥ ।
apatyaṃ cha kalatraṃ cha satāṃ saṅgatirēva cha ॥ 10 ॥

sakṛjjalpanti rājānaḥ sakṛjjalpanti paṇḍitāḥ ।
sakṛtkanyāḥ pradīyantē trīṇyētāni sakṛtsakṛt ॥ 11 ॥

ēkākinā tapō dvābhyāṃ paṭhanaṃ gāyanaṃ tribhiḥ ।
chaturbhirgamanaṃ kṣētraṃ pañchabhirbahubhī raṇaḥ ॥ 12 ॥

sā bhāryā yā śuchirdakṣā sā bhāryā yā pativratā ।
sā bhāryā yā patiprītā sā bhāryā satyavādinī ॥ 13 ॥

aputrasya gṛhaṃ śūnyaṃ diśaḥ śūnyāstvabāndhavāḥ ।
mūrkhasya hṛdayaṃ śūnyaṃ sarvaśūnyā daridratā ॥ 14 ॥

anabhyāsē viṣaṃ śāstramajīrṇē bhōjanaṃ viṣam ।
daridrasya viṣaṃ gōṣṭhī vṛddhasya taruṇī viṣam ॥ 15 ॥

tyajēddharmaṃ dayāhīnaṃ vidyāhīnaṃ guruṃ tyajēt ।
tyajētkrōdhamukhīṃ bhāryāṃ niḥsnēhānbāndhavāṃstyajēt ॥ 16 ॥

adhvā jarā dēhavatāṃ parvatānāṃ jalaṃ jarā ।
amaithunaṃ jarā strīṇāṃ vastrāṇāmātapō jarā ॥ 17 ॥

kaḥ kālaḥ kāni mitrāṇi kō dēśaḥ kau vyayāgamau ।
kaśchāhaṃ kā cha mē śaktiriti chintyaṃ muhurmuhuḥ ॥ 18 ॥

agnirdēvō dvijātīnāṃ munīnāṃ hṛdi daivatam ।
pratimā svalpabuddhīnāṃ sarvatra samadarśinaḥ ॥ 19 ॥




Browse Related Categories: