View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Chanakya Neethi - Chapter 3

kasya dōṣaḥ kulē nāsti vyādhinā kō na pīḍitaḥ ।
vyasanaṃ kēna na prāptaṃ kasya saukhyaṃ nirantaram ॥ 01 ॥

āchāraḥ kulamākhyāti dēśamākhyāti bhāṣaṇam ।
sambhramaḥ snēhamākhyāti vapurākhyāti bhōjanam ॥ 02 ॥

sukulē yōjayētkanyāṃ putraṃ vidyāsu yōjayēt ।
vyasanē yōjayēchChatruṃ mitraṃ dharmēṇa yōjayēt ॥ 03 ॥

durjanasya cha sarpasya varaṃ sarpō na durjanaḥ ।
sarpō daṃśati kālē tu durjanastu padē padē ॥ 04 ॥

ētadarthē kulīnānāṃ nṛpāḥ kurvanti saṅgraham ।
ādimadhyāvasānēṣu na tē gachChanti vikriyām ॥ 05 ॥

pralayē bhinnamaryādā bhavanti kila sāgarāḥ ।
sāgarā bhēdamichChanti pralayē'pi na sādhavaḥ ॥ 06 ॥

mūrkhastu prahartavyaḥ pratyakṣō dvipadaḥ paśuḥ ।
bhidyatē vākya-śalyēna adṛśaṃ kaṇṭakaṃ yathā ॥ 07 ॥

rūpayauvanasampannā viśālakulasambhavāḥ ।
vidyāhīnā na śōbhantē nirgandhāḥ kiṃśukā yathā ॥ 08 ॥

kōkilānāṃ svarō rūpaṃ strīṇāṃ rūpaṃ pativratam ।
vidyā rūpaṃ kurūpāṇāṃ kṣamā rūpaṃ tapasvinām ॥ 09 ॥

tyajēdēkaṃ kulasyārthē grāmasyārthē kulaṃ tyajēt ।
grāmaṃ janapadasyārthē ātmārthē pṛthivīṃ tyajēt ॥ 10 ॥

udyōgē nāsti dāridryaṃ japatō nāsti pātakam ।
maunēna kalahō nāsti nāsti jāgaritē bhayam ॥ 11 ॥

atirūpēṇa vā sītā atigarvēṇa rāvaṇaḥ ।
atidānādbalirbaddhō hyatisarvatra varjayēt ॥ 12 ॥

kō hi bhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām ।
kō vidēśaḥ suvidyānāṃ kaḥ paraḥ priyavādinām ॥ 13 ॥

ēkēnāpi suvṛkṣēṇa puṣpitēna sugandhinā ।
vāsitaṃ tadvanaṃ sarvaṃ suputrēṇa kulaṃ yathā ॥ 14 ॥

ēkēna śuṣkavṛkṣēṇa dahyamānēna vahninā ।
dahyatē tadvanaṃ sarvaṃ kuputrēṇa kulaṃ yathā ॥ 15 ॥

ēkēnāpi suputrēṇa vidyāyuktēna sādhunā ।
āhlāditaṃ kulaṃ sarvaṃ yathā chandrēṇa śarvarī ॥ 16 ॥

kiṃ jātairbahubhiḥ putraiḥ śōkasantāpakārakaiḥ ।
varamēkaḥ kulālambī yatra viśrāmyatē kulam ॥ 17 ॥

lālayētpañchavarṣāṇi daśavarṣāṇi tāḍayēt ।
prāptē tu ṣōḍaśē varṣē putrē mitravadācharēt ॥ 18 ॥

upasargē'nyachakrē cha durbhikṣē cha bhayāvahē ।
asādhujanasamparkē yaḥ palāyētsa jīvati ॥ 19 ॥

dharmārthakāmamōkṣāṇāṃ yasyaikō'pi na vidyatē ।
ajāgalastanasyēva tasya janma nirarthakam ॥ 20 ॥

mūrkhā yatra na pūjyantē dhānyaṃ yatra susañchitam ।
dāmpatyē kalahō nāsti tatra śrīḥ svayamāgatā ॥ 21 ॥




Browse Related Categories: