View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Chanakya Neethi - Chapter 11

dātṛtvaṃ priyavaktṛtvaṃ dhīratvamuchitajñatā ।
abhyāsēna na labhyantē chatvāraḥ sahajā guṇāḥ ॥ 01 ॥

ātmavargaṃ parityajya paravargaṃ samāśrayēt ।
svayamēva layaṃ yāti yathā rājānyadharmataḥ ॥ 02 ॥

hastī sthūlatanuḥ sa chāṅkuśavaśaḥ kiṃ hastimātrō'ṅkuśō
dīpē prajvalitē praṇaśyati tamaḥ kiṃ dīpamātraṃ tamaḥ ।
vajrēṇāpi hatāḥ patanti girayaḥ kiṃ vajramātraṃ nagā-
stējō yasya virājatē sa balavānsthūlēṣu kaḥ pratyayaḥ ॥ 03 ॥

kalau daśasahasrāṇi haristyajati mēdinīm ।
tadardhaṃ jāhnavītōyaṃ tadardhaṃ grāmadēvatāḥ ॥ 04 ॥

gṛhāsaktasya nō vidyā nō dayā māṃsabhōjinaḥ ।
dravyalubdhasya nō satyaṃ straiṇasya na pavitratā ॥ 05 ॥

na durjanaḥ sādhudaśāmupaiti
bahuprakārairapi śikṣyamāṇaḥ ।
āmūlasiktaḥ payasā ghṛtēna
na nimbavṛkṣō madhuratvamēti ॥ 06 ॥

antargatamalō duṣṭastīrthasnānaśatairapi ।
na śudhyati yathā bhāṇḍaṃ surāyā dāhitaṃ cha sat ॥ 07 ॥

na vētti yō yasya guṇaprakarṣaṃ
sa taṃ sadā nindati nātra chitram ।
yathā kirātī karikumbhalabdhāṃ
muktāṃ parityajya bibharti guñjām ॥ 08 ॥

yē tu saṃvatsaraṃ pūrṇaṃ nityaṃ maunēna bhuñjatē ।
yugakōṭisahasraṃ taiḥ svargalōkē mahīyatē ॥ 09 ॥

kāmakrōdhau tathā lōbhaṃ svāduśa‍ṛṅgārakautukē ।
atinidrātisēvē cha vidyārthī hyaṣṭa varjayēt ॥ 10 ॥

akṛṣṭaphalamūlēna vanavāsarataḥ sadā ।
kurutē'harahaḥ śrāddhamṛṣirvipraḥ sa uchyatē ॥ 11 ॥

ēkāhārēṇa santuṣṭaḥ ṣaṭkarmanirataḥ sadā ।
ṛtukālābhigāmī cha sa viprō dvija uchyatē ॥ 12 ॥

laukikē karmaṇi rataḥ paśūnāṃ paripālakaḥ ।
vāṇijyakṛṣikarmā yaḥ sa viprō vaiśya uchyatē ॥ 13 ॥

lākṣāditailanīlīnāṃ kausumbhamadhusarpiṣām ।
vikrētā madyamāṃsānāṃ sa vipraḥ śūdra uchyatē ॥ 14 ॥

parakāryavihantā cha dāmbhikaḥ svārthasādhakaḥ ।
Chalī dvēṣī mṛduḥ krūrō viprō mārjāra uchyatē ॥ 15 ॥

vāpīkūpataḍāgānāmārāmasuravēśmanām ।
uchChēdanē nirāśaṅkaḥ sa viprō mlēchCha uchyatē ॥ 16 ॥

dēvadravyaṃ gurudravyaṃ paradārābhimarśanam ।
nirvāhaḥ sarvabhūtēṣu vipraśchāṇḍāla uchyatē ॥ 17 ॥

dēyaṃ bhōjyadhanaṃ dhanaṃ sukṛtibhirnō sañchayastasya vai
śrīkarṇasya balēścha vikramapatēradyāpi kīrtiḥ sthitā ।
asmākaṃ madhudānabhōgarahitaṃ nāthaṃ chirātsañchitaṃ
nirvāṇāditi naijapādayugalaṃ dharṣantyahō makṣikāḥ ॥ 18 ॥




Browse Related Categories: