View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Chanakya Neethi - Chapter 10

dhanahīnō na hīnaścha dhanikaḥ sa suniśchayaḥ ।
vidyāratnēna hīnō yaḥ sa hīnaḥ sarvavastuṣu ॥ 01 ॥

dṛṣṭipūtaṃ nyasētpādaṃ vastrapūtaṃ pibējjalam ।
śāstrapūtaṃ vadēdvākyaḥ manaḥpūtaṃ samācharēt ॥ 02 ॥

sukhārthī chēttyajēdvidyāṃ vidyārthī chēttyajētsukham ।
sukhārthinaḥ kutō vidyā sukhaṃ vidyārthinaḥ kutaḥ ॥ 03 ॥

kavayaḥ kiṃ na paśyanti kiṃ na bhakṣanti vāyasāḥ ।
madyapāḥ kiṃ na jalpanti kiṃ na kurvanti yōṣitaḥ ॥ 04 ॥

raṅkaṃ karōti rājānaṃ rājānaṃ raṅkamēva cha ।
dhaninaṃ nirdhanaṃ chaiva nirdhanaṃ dhaninaṃ vidhiḥ ॥ 05 ॥

lubdhānāṃ yāchakaḥ śatrurmūrkhānāṃ bōdhakō ripuḥ ।
jārastrīṇāṃ patiḥ śatruśchaurāṇāṃ chandramā ripuḥ ॥ 06 ॥

yēṣāṃ na vidyā na tapō na dānaṃ
jñānaṃ na śīlāṃ na guṇō na dharmaḥ ।
tē martyalōkē bhuvi bhārabhūtā
manuṣyarūpēṇa mṛgāścharanti ॥ 07 ॥

antaḥsāravihīnānāmupadēśō na jāyatē ।
malayāchalasaṃsargānna vēṇuśchandanāyatē ॥ 08 ॥

yasya nāsti svayaṃ prajñā śāstraṃ tasya karōti kim ।
lōchanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati ॥ 09 ॥

durjanaṃ sajjanaṃ kartumupāyō nahi bhūtalē ।
apānaṃ śātadhā dhautaṃ na śrēṣṭhamindriyaṃ bhavēt ॥ 10 ॥

āptadvēṣādbhavēnmṛtyuḥ paradvēṣāddhanakṣayaḥ ।
rājadvēṣādbhavēnnāśō brahmadvēṣātkulakṣayaḥ ॥ 11 ॥

varaṃ vanaṃ vyāghragajēndrasēvitaṃ
drumālayaṃ patraphalāmbusēvanam ।
tṛṇēṣu śayyā śatajīrṇavalkalaṃ
na bandhumadhyē dhanahīnajīvanam ॥ 12 ॥

viprō vṛkṣastasya mūlaṃ cha sandhyā
vēdaḥ śākhā dharmakarmāṇi patram ।
tasmānmūlaṃ yatnatō rakṣaṇīyaṃ
Chinnē mūlē naiva śākhā na patram ॥ 13 ॥

mātā cha kamalā dēvī pitā dēvō janārdanaḥ ।
bāndhavā viṣṇubhaktāścha svadēśō bhuvanatrayam ॥ 14 ॥

ēkavṛkṣasamārūḍhā nānāvarṇā vihaṅgamāḥ ।
prabhātē dikṣu daśasu yānti kā tatra vēdanā ॥ 15 ॥

buddhiryasya balaṃ tasya nirbuddhēścha kutō balam ।
vanē siṃhō yadōnmattaḥ maśakēna nipātitaḥ ॥ 16 ॥

kā chintā mama jīvanē yadi harirviśvambharō gīyatē
nō chēdarbhakajīvanāya jananīstanyaṃ kathaṃ nirmamē ।
ityālōchya muhurmuhuryadupatē lakṣmīpatē kēvalaṃ
tvatpādāmbujasēvanēna satataṃ kālō mayā nīyatē ॥ 17 ॥

gīrvāṇavāṇīṣu viśiṣṭabuddhi-
stathāpi bhāṣāntaralōlupō'ham ।
yathā sudhāyāmamarēṣu satyāṃ
svargāṅganānāmadharāsavē ruchiḥ ॥ 18 ॥

annāddaśaguṇaṃ piṣṭaṃ piṣṭāddaśaguṇaṃ payaḥ ।
payasō'ṣṭaguṇaṃ māṃsāṃ māṃsāddaśaguṇaṃ ghṛtam ॥ 19 ॥

śōkēna rōgā vardhantē payasā vardhatē tanuḥ ।
ghṛtēna vardhatē vīryaṃ māṃsānmāṃsaṃ pravardhatē ॥ 20 ॥




Browse Related Categories: