View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Chanakya Neethi - Chapter 14

ātmāparādhavṛkṣasya phalānyētāni dēhinām ।
dāridryaduḥkharōgāṇi bandhanavyasanāni cha ॥ 01 ॥

punarvittaṃ punarmitraṃ punarbhāryā punarmahī ।
ētatsarvaṃ punarlabhyaṃ na śarīraṃ punaḥ punaḥ ॥ 02 ॥

bahūnāṃ chaiva sattvānāṃ samavāyō ripuñjayaḥ ।
varṣādhārādharō mēghastṛṇairapi nivāryatē ॥ 03 ॥

jalē tailaṃ khalē guhyaṃ pātrē dānaṃ manāgapi ।
prājñē śāstraṃ svayaṃ yāti vistāraṃ vastuśaktitaḥ ॥ 04 ॥

dharmākhyānē śmaśānē cha rōgiṇāṃ yā matirbhavēt ।
sā sarvadaiva tiṣṭhēchchētkō na muchyēta bandhanāt ॥ 05 ॥

utpannapaśchāttāpasya buddhirbhavati yādṛśī ।
tādṛśī yadi pūrvaṃ syātkasya na syānmahōdayaḥ ॥ 06 ॥

dānē tapasi śauryē vā vijñānē vinayē nayē ।
vismayō nahi kartavyō bahuratnā vasundharā ॥ 07 ॥

dūrasthō'pi na dūrasthō yō yasya manasi sthitaḥ ।
yō yasya hṛdayē nāsti samīpasthō'pi dūrataḥ ॥ 08 ॥

yasmāchcha priyamichChēttu tasya brūyātsadā priyam ।
vyādhō mṛgavadhaṃ kartuṃ gītaṃ gāyati susvaram ॥ 09 ॥

atyāsannā vināśāya dūrasthā na phalapradā ।
sēvyatāṃ madhyabhāvēna rājā vahnirguruḥ striyaḥ ॥ 10 ॥

agnirāpaḥ striyō mūrkhāḥ sarpā rājakulāni cha ।
nityaṃ yatnēna sēvyāni sadyaḥ prāṇaharāṇi ṣaṭ ॥ 11 ॥

sa jīvati guṇā yasya yasya dharmaḥ sa jīvati ।
guṇadharmavihīnasya jīvitaṃ niṣprayōjanam ॥ 12 ॥

yadīchChasi vaśīkartuṃ jagadēkēna karmaṇā ।
purā pañchadaśāsyēbhyō gāṃ charantī nivāraya ॥ 13 ॥

prastāvasadṛśaṃ vākyaṃ prabhāvasadṛśaṃ priyam ।
ātmaśaktisamaṃ kōpaṃ yō jānāti sa paṇḍitaḥ ॥ 14 ॥

ēka ēva padārthastu tridhā bhavati vīkṣitaḥ ।
kuṇapaṃ kāminī māṃsaṃ yōgibhiḥ kāmibhiḥ śvabhiḥ ॥ 15 ॥

susiddhamauṣadhaṃ dharmaṃ gṛhachChidraṃ cha maithunam ।
kubhuktaṃ kuśrutaṃ chaiva matimānna prakāśayēt ॥ 16 ॥

tāvanmaunēna nīyantē kōkilaiśchaiva vāsarāḥ ।
yāvatsarvajanānandadāyinī vākpravartatē ॥ 17 ॥

dharmaṃ dhanaṃ cha dhānyaṃ cha gurōrvachanamauṣadham ।
sugṛhītaṃ cha kartavyamanyathā tu na jīvati ॥ 18 ॥

tyaja durjanasaṃsargaṃ bhaja sādhusamāgamam ।
kuru puṇyamahōrātraṃ smara nityamanityataḥ ॥ 19 ॥




Browse Related Categories: