View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Vidura Neethi - Chapter 39

॥ iti śrīmahābhāratē udyōgaparvaṇi prajāgaraparvaṇi
viduravākyē ēkōnachatvāriṃśō'dhyāyaḥ ॥

dhṛtarāṣṭra uvācha ।

anīśvarō'yaṃ puruṣō bhavābhavē
sūtraprōtā dārumayīva yōṣā ।
dhātrā hi diṣṭasya vaśē kilāyaṃ
tasmādvada tvaṃ śravaṇē ghṛtō'ham ॥ 1॥

vidura uvācha ।

aprāptakālaṃ vachanaṃ bṛhaspatirapi bruvan ।
labhatē buddhyavajñānamavamānaṃ cha bhārata ॥ 2॥

priyō bhavati dānēna priyavādēna chāparaḥ ।
mantraṃ mūlabalēnānyō yaḥ priyaḥ priya ēva saḥ ॥ 3॥

dvēṣyō na sādhurbhavati na mēdhāvī na paṇḍitaḥ ।
priyē śubhāni karmāṇi dvēṣyē pāpāni bhārata ॥ 4॥

na sa kṣayō mahārāja yaḥ kṣayō vṛddhimāvahēt ।
kṣayaḥ sa tviha mantavyō yaṃ labdhvā bahu nāśayēt ॥ 5॥

samṛddhā guṇataḥ kē chidbhavanti dhanatō'parē ।
dhanavṛddhānguṇairhīnāndhṛtarāṣṭra vivarjayēt ॥ 6॥

dhṛtarāṣṭra uvācha ।

sarvaṃ tvamāyatī yuktaṃ bhāṣasē prājñasammatam ।
na chōtsahē sutaṃ tyaktuṃ yatō dharmastatō jayaḥ ॥ 7॥

vidura uvācha ।

svabhāvaguṇasampannō na jātu vinayānvitaḥ ।
susūkṣmamapi bhūtānāmupamardaṃ prayōkṣyatē ॥ 8॥

parāpavāda niratāḥ paraduḥkhōdayēṣu cha ।
parasparavirōdhē cha yatantē satatōthitāḥ ॥ 9॥

sa dōṣaṃ darśanaṃ yēṣāṃ saṃvāsē sumahadbhayam ।
arthādānē mahāndōṣaḥ pradānē cha mahadbhayam ॥ 10॥

yē pāpā iti vikhyātāḥ saṃvāsē parigarhitāḥ ।
yuktāśchānyairmahādōṣairyē narāstānvivarjayēt ॥ 11॥

nivartamānē sauhārdē prītirnīchē praṇaśyati ।
yā chaiva phalanirvṛttiḥ sauhṛdē chaiva yatsukham ॥ 12॥

yatatē chāpavādāya yatnamārabhatē kṣayē ।
alpē'pyapakṛtē mōhānna śāntimupagachChati ॥ 13॥

tādṛśaiḥ saṅgataṃ nīchairnṛśaṃsairakṛtātmabhiḥ ।
niśāmya nipuṇaṃ buddhyā vidvāndūrādvivarjayēt ॥ 14॥

yō jñātimanugṛhṇāti daridraṃ dīnamāturam ।
saputrapaśubhirvṛddhiṃ yaśaśchāvyayamaśnutē ॥ 15॥

jñātayō vardhanīyāstairya ichChantyātmanaḥ śubham ।
kulavṛddhiṃ cha rājēndra tasmātsādhu samāchara ॥ 16॥

śrēyasā yōkṣyasē rājankurvāṇō jñātisatkriyām ।
viguṇā hyapi saṃrakṣyā jñātayō bharatarṣabha ॥ 17॥

kiṃ punarguṇavantastē tvatprasādābhikāṅkṣiṇaḥ ।
prasādaṃ kuru dīnānāṃ pāṇḍavānāṃ viśāṃ patē ॥ 18॥

dīyantāṃ grāmakāḥ kē chittēṣāṃ vṛttyarthamīśvara ।
ēvaṃ lōkē yaśaḥprāptō bhaviṣyatsi narādhipa ॥ 19॥

vṛddhēna hi tvayā kāryaṃ putrāṇāṃ tāta rakṣaṇam ।
mayā chāpi hitaṃ vāchyaṃ viddhi māṃ tvaddhitaiṣiṇam ॥ 20॥

jñātibhirvigrahastāta na kartavyō bhavārthinā ।
sukhāni saha bhōjyāni jñātibhirbharatarṣabha ॥ 21॥

sambhōjanaṃ saṅkathanaṃ samprītiś cha parasparam ।
jñātibhiḥ saha kāryāṇi na virōdhaḥ kathaṃ chana ॥ 22॥

jñātayastārayantīha jñātayō majjayanti cha ।
suvṛttāstārayantīha durvṛttā majjayanti cha ॥ 23॥

suvṛttō bhava rājēndra pāṇḍavānprati mānada ।
adharṣaṇīyaḥ śatrūṇāṃ tairvṛtastvaṃ bhaviṣyasi ॥ 24॥

śrīmantaṃ jñātimāsādya yō jñātiravasīdati ।
digdhahastaṃ mṛga iva sa ēnastasya vindati ॥ 25॥

paśchādapi naraśrēṣṭha tava tāpō bhaviṣyati ।
tānvā hatānsutānvāpi śrutvā tadanuchintaya ॥ 26॥

yēna khaṭvāṃ samārūḍhaḥ paritapyēta karmaṇā ।
ādāvēva na tatkuryādadhruvē jīvitē sati ॥ 27॥

na kaśchinnāpanayatē pumānanyatra bhārgavāt ।
śēṣasampratipattistu buddhimatsvēva tiṣṭhati ॥ 28॥

duryōdhanēna yadyētatpāpaṃ tēṣu purā kṛtam ।
tvayā tatkulavṛddhēna pratyānēyaṃ narēśvara ॥ 29॥

tāṃstvaṃ padē pratiṣṭhāpya lōkē vigatakalmaṣaḥ ।
bhaviṣyasi naraśrēṣṭha pūjanīyō manīṣiṇām ॥ 30॥

suvyāhṛtāni dhīrāṇāṃ phalataḥ pravichintya yaḥ ।
adhyavasyati kāryēṣu chiraṃ yaśasi tiṣṭhati ॥ 31॥

avṛttiṃ vinayō hanti hantyanarthaṃ parākramaḥ ।
hanti nityaṃ kṣamā krōdhamāchārō hantyalakṣaṇam ॥ 32॥

parichChadēna kṣatrēṇa vēśmanā paricharyayā ।
parīkṣēta kulaṃ rājanbhōjanāchChādanēna cha ॥ 33॥

yayōśchittēna vā chittaṃ naibhṛtaṃ naibhṛtēna vā ।
samēti prajñayā prajñā tayōrmaitrī na jīryatē ॥ 34॥

durbuddhimakṛtaprajñaṃ Channaṃ kūpaṃ tṛṇairiva ।
vivarjayīta mēdhāvī tasminmaitrī praṇaśyati ॥ 35॥

avaliptēṣu mūrkhēṣu raudrasāhasikēṣu cha ।
tathaivāpēta dharmēṣu na maitrīmācharēdbudhaḥ ॥ 36॥

kṛtajñaṃ dhārmikaṃ satyamakṣudraṃ dṛḍhabhaktikam ।
jitēndriyaṃ sthitaṃ sthityāṃ mitramatyāgi chēṣyatē ॥ 37॥

indriyāṇāmanutsargō mṛtyunā na viśiṣyatē ।
atyarthaṃ punarutsargaḥ sādayēddaivatānyapi ॥ 38॥

mārdavaṃ sarvabhūtānāmanasūyā kṣamā dhṛtiḥ ।
āyuṣyāṇi budhāḥ prāhurmitrāṇāṃ chāvimānanā ॥ 39॥

apanītaṃ sunītēna yō'rthaṃ pratyāninīṣatē ।
matimāsthāya sudṛḍhāṃ tadakāpuruṣa vratam ॥ 40॥

āyatyāṃ pratikārajñastadātvē dṛḍhaniśchayaḥ ।
atītē kāryaśēṣajñō narō'rthairna prahīyatē ॥ 41॥

karmaṇā manasā vāchā yadabhīkṣṇaṃ niṣēvatē ।
tadēvāpaharatyēnaṃ tasmātkalyāṇamācharēt ॥ 42॥

maṅgalālambhanaṃ yōgaḥ śrutamutthānamārjavam ।
bhūtimētāni kurvanti satāṃ chābhīkṣṇa darśanam ॥ 43॥

anirvēdaḥ śriyō mūlaṃ duḥkhanāśē sukhasya cha ।
mahānbhavatyanirviṇṇaḥ sukhaṃ chātyantamaśnutē ॥ 44॥

nātaḥ śrīmattaraṃ kiṃ chidanyatpathyatamaṃ tathā ।
prabha viṣṇōryathā tāta kṣamā sarvatra sarvadā ॥ 45॥

kṣamēdaśaktaḥ sarvasya śaktimāndharmakāraṇāt ।
arthānarthau samau yasya tasya nityaṃ kṣamā hitā ॥ 46॥

yatsukhaṃ sēvamānō'pi dharmārthābhyāṃ na hīyatē ।
kāmaṃ tadupasēvēta na mūḍha vratamācharēt ॥ 47॥

duḥkhārtēṣu pramattēṣu nāstikēṣvalasēṣu cha ।
na śrīrvasatyadāntēṣu yē chōtsāha vivarjitāḥ ॥ 48॥

ārjavēna naraṃ yuktamārjavātsavyapatrapam ।
aśaktimantaṃ manyantō dharṣayanti kubuddhayaḥ ॥ 49॥

atyāryamatidātāramatiśūramativratam ।
prajñābhimāninaṃ chaiva śrīrbhayānnōpasarpati ॥ 50॥

agnihōtraphalā vēdāḥ śīlavṛttaphalaṃ śrutam ।
ratiputra phalā dārā dattabhukta phalaṃ dhanam ॥ 51॥

adharmōpārjitairarthairyaḥ karōtyaurdhva dēhikam ।
na sa tasya phalaṃ prētya bhuṅktē'rthasya durāgamāt ॥ 52॥

kānāra vanadurgēṣu kṛchChrāsvāpatsu sambhramē ।
udyatēṣu cha śastrēṣu nāsti śēṣavatāṃ bhayam ॥ 53॥

utthānaṃ saṃyamō dākṣyamapramādō dhṛtiḥ smṛtiḥ ।
samīkṣya cha samārambhō viddhi mūlaṃ bhavasya tat ॥ 54॥

tapōbalaṃ tāpasānāṃ brahma brahmavidāṃ balam ।
hiṃsā balamasādhūnāṃ kṣamāguṇavatāṃ balam ॥ 55॥

aṣṭau tānyavrataghnāni āpō mūlaṃ phalaṃ payaḥ ।
havirbrāhmaṇa kāmyā cha gurōrvachanamauṣadham ॥ 56॥

na tatparasya sandadhyātpratikūlaṃ yadātmanaḥ ।
saṅgrahēṇaiṣa dharmaḥ syātkāmādanyaḥ pravartatē ॥ 57॥

akrōdhēna jayētkrōdhamasādhuṃ sādhunā jayēt ।
jayētkadaryaṃ dānēna jayētsatyēna chānṛtam ॥ 58॥

strī dhūrtakē'lasē bhīrau chaṇḍē puruṣamānini ।
chaurē kṛtaghnē viśvāsō na kāryō na cha nāstikē ॥ 59॥

abhivādanaśīlasya nityaṃ vṛddhōpasēvinaḥ ।
chatvāri sampravardhantē kīrtirāyuryaśōbalam ॥ 60॥

atiklēśēna yē'rthāḥ syurdharmasyātikramēṇa cha ।
arērvā praṇipātēna mā sma tēṣu manaḥ kṛthāḥ ॥ 61॥

avidyaḥ puruṣaḥ śōchyaḥ śōchyaṃ mithunamaprajam ।
nirāhārāḥ prajāḥ śōchyāḥ śōchyaṃ rāṣṭramarājakam ॥ 62॥

adhvā jarā dēhavatāṃ parvatānāṃ jalaṃ jarā ।
asambhōgō jarā strīṇāṃ vākṣalyaṃ manasō jarā ॥ 63॥

anāmnāya malā vēdā brāhmaṇasyāvrataṃ malam ।
kautūhalamalā sādhvī vipravāsa malāḥ striyaḥ ॥ 64॥

suvarṇasya malaṃ rūpyaṃ rūpyasyāpi malaṃ trapu ।
jñēyaṃ trapu malaṃ sīsaṃ sīsasyāpi malaṃ malam ॥ 65॥

na svapnēna jayēnnidrāṃ na kāmēna striyaṃ jayēt ।
nēndhanēna jayēdagniṃ na pānēna surāṃ jayēt ॥ 66॥

yasya dānajitaṃ mitramamitrā yudhi nirjitāḥ ।
annapānajitā dārāḥ saphalaṃ tasya jīvitam ॥ 67॥

sahasriṇō'pi jīvanti jīvanti śatinastathā ।
dhṛtarāṣṭraṃ vimuñchēchChāṃ na kathaṃ chinna jīvyatē ॥ 68॥

yatpṛthivyāṃ vrīhi yavaṃ hiraṇyaṃ paśavaḥ striyaḥ ।
nālamēkasya tatsarvamiti paśyanna muhyati ॥ 69॥

rājanbhūyō bravīmi tvāṃ putrēṣu samamāchara ।
samatā yadi tē rājansvēṣu pāṇḍusutēṣu cha ॥ 70॥

॥ iti śrīmahābhāratē udyōgaparvaṇi prajāgaraparvaṇi
viduravākyē ēkōnachatvāriṃśō'dhyāyaḥ ॥ 39॥




Browse Related Categories: